SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ कालवाइ(ण) 463 - अभिधानराजेन्द्रः - भाग 3 कालसंदीव तत्राऽपि य एव प्रसङ्ग इत्यनवस्था। अथ्क मा भूदेष दोष इति. तस्य कालः कारणं, तमन्तरेण सर्वस्यास्योत्पत्तिकारणत्वाभिमतभावस्वयमेव पूर्वत्वमपरत्वं चेष्यते, नान्यकालयोगादिति / तथाचोक्तम्- सद्भावेऽप्यभावात् तत्सद्भावे च भावान्न युक्तम् "कालः पचति भूतानि'' "पूर्वकालादियोगी यः पूर्वादिव्यपदेशभाक् / पूर्वापरत्वं तस्यापि, इत्यादि। असदेतत्। तत्कालसद्भावेऽपि वृष्ट्यादः कदाचिददर्शनात्।नच स्वरूपादेव नन्यतः" / / 1 / / तदप्याकण्ठपीताऽऽसवप्रलापदेशीयम्।यत तदभवनमपि तद्विशेषकृतमेव, नित्यैकरूपतया तस्य विशेषाभावात्। एकान्तैनैको व्यापी नित्यः कालोऽभ्युगम्यते ततः कथं तस्य विशेषे वा तज्जननाजननस्वभावतया तस्य नित्यत्यध्यतिक्रमात पूर्वादित्यसंभवः ? अथ सहचारिसंपर्कवशादेकस्यापि तथात्वकल्पना। स्वभावभेदाद् भेदसिद्धे / नच ग्रहमण्डलादिकृतो वर्षादविशेषः, तथाहि-सहचारिणो भरतादयः पूर्वा अपरे च रामादयोऽपराः, तस्याप्यहेतुकतयाऽभावात्। नच काल एव तस्य हेतुः, इतरेतराश्रयततस्तत्संपर्कवशात्कालस्यापि पूर्वपरव्यपदेशो भवति ।सहचारिणो दोषप्रशक्तेः सति कालभेदे वर्षादिभेदहेतोहण्डलादेर्भेदः, तद्भेदाच व्यपदेशो यथा-तञ्चाः क्रोशन्ति इति / तदेतदपि बालिशजल्पितम्। कालभेद इति परिस्फुटमितरेतराश्रयत्वम्। अन्यतः कारणाद्वर्षादिभेदेन इतरेतराश्रयदोषप्रसंगात् / तथाहि सहचारिणां भरतादीनां पूर्वादित्यं काल एव एकः कारणं भवेत् इत्यभ्युपगमविरोधः / कालस्य कालगतपूर्वादित्वयोगात्, कालस्य च पूर्वादित्यं सहचारिभरतादिगत- कुतश्चिद्भेदाभ्युपगमे अनित्यत्वमित्युक्तम्। तत्रच प्रभवस्थितिविनाशेषु पूर्वादित्वयोगतः, तत एकाऽसिद्धावन्यतर-स्याप्यसिद्धिः / उक्तं च- यद्यपरः कालः कारण, तदा तत्रापि स एव पर्यनुपयोग इत्यनवस्थानान्न "एकत्वव्यापितायां हि, पूर्वादित्य कथां भवेत् ?| वर्षादिकार्योत्पत्तिः स्यात्। नचैकस्य कारणत्वं युक्तम्, क्रमयोगपद्याभ्यां तद्विरोधात्। तत्र काल एवैकः कारणं जगतः। सम्म०२ काण्ड। आचाo सहचारितवशात्तत्त-दन्योऽन्याश्रयश्तागमः / / 1 / / कालवासि(ण) पुं०(कालवर्षिण) अवसरवर्षिणि मेघे, अवसरे सहचारिणां हि पूर्वत्वं, पूर्वकालसमागतात्। दानव्याख्यानादिपरोपकारार्थप्रवर्तके पुरुषजाते च। स्था०४ ठा०४ उ०। कालस्य पूर्वादित्वं च, साहचर्यवियोगतः "||2|| कालविभोक्ख पुं०(कालविमोक्ष) चैत्यमहिमादिकेषु कालेषु प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति त्राद्यः पक्षः श्रेयान् / अथ समायातादिघोषणापादितो यावन्तं कालमुच्यते यस्मिन् वा काले द्वितीयः पक्षः, सोऽप्ययुक्तः, यतः समयादिरूपे परिणामिति काले व्यख्यायते तस्मिन् विमोक्षभेदे, आचा०१ श्रु०८ अ०१ उ०। विशिष्टेऽपि फलवैचित्र्यमुपभ्यते। तथाहि समकालमारभ्यमाणायामपि कालविभाग पुं(कालविभाग) अनाद्यपर्यवसितादिकालभेदेषु, "इत्तो मृद्गपंक्तिरविकला कस्यचिद् दृश्यते, अपरस्य तु स्थाल्यादिसंगतावेव ___ कालविभग तु, तेसिंवोच्छं चउव्हि"। उत्त.०३६ अ०। विकला। तथा समयकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकरय कालविरुद्ध त्रि०(कालविरुद्ध) कालप्रतिकुले, कालविरुद्धं त्वेवम्फलमचिराद्भवति, अपरस्य तु कालान्तरेऽपि; तथा समानेऽपि समका- शीततॊ हिमालयपरिसरे, गीष्मतौ मरी, वर्षासु अपरदक्षिणसमुद्रपलमपि क्रियामाणे कृष्यादिकर्मण्येकस्य परिपूर्णा धान्यसंपदुपजायते, य॑न्तभूभागेणुमयहारण्ये यामिनीमुखवेलायां वा प्रस्थानम्, तथा अपरस्य तु खण्डस्फुटिता वा न किञ्चिदपि।ततो यदि काल एव केवलः फाल्गुनमासाद्यनन्तरं तिलपीलनम्, तद्व्यवसायादि वर्षासु वा कारणं भवेत्तर्हि सर्वेषामपि सममेव मुद्गपंक्त्यादिकं फलं भवेत्, न च पत्रशाकग्रहणादि ज्ञेयम् / ध०२ अधिo भवति, तस्मान्न कालमात्र कृतविश्वैचित्र्यम्, किं तु कालादिसा- कालविवचास पुं०(कालविपर्यास)ऋतुबुद्धे अधिकवासे, वर्षासु विहारे मग्रीसापेक्षं तत्तत्कर्मनिबन्धनमिति स्थितम् / नं०। (अनेकान्तेन च। "उडुबद्धकाले अतिरेगोवासो एवं संभवतिदुल्लभदव्वठ्ठता वा वासासु स्याद्वादिनामपि कालस्य कारणत्वं सम्मतमेव) कालोऽपि कर्ता, यतो विहरंति, एवं कालविवच्चासं करेंति' 'नि० चू०१ उ०। वकु लचम्पकाशोकपुन्नागसहकारादीनां विशिष्ट एव काले कालवेला स्त्री०(कालवेला) कालस्य शनेबेला कालभेदः / रव्यादिवारेषु पुष्फपफलाद्युद्भवो न सर्वदेति। यत्रोक्तम्कालस्यैकरूपत्वाञ्जगद्वैचित्र्यं न दिवानिशोर यामभेदे, वाच० / कालवेलायां प्रकरणानि नियुक्तयो वा घटत इति, तदस्मान प्रति न दूपणम्, यतोऽस्माभिर्न काल एवैकः साधुभिर्गण्यन्यते, न वा ? तथा कालवेलायां श्राद्धैरपि संग्रहणीप्रमुख कर्तृत्वेनाभ्युपगम्यते, अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः / गण्यते, न वेति प्रश्ने, कालवेलायां सर्वेषामप्याचारप्रदीपादौ एकान्तवादसमाश्रयणे तुदोषः। सूत्र०१ श्रु०१ अ०२ उ०। नियुक्तिभाष्यादिप्रभृति सर्व पठनपाठनादि प्रतिषिद्धमस्ति / 26 प्र० कालादेकान्तवादोऽपि मिथ्यात्वमेवेत्याह सेन० उ० कालवे सिय पुं०(कालवैश्यक) कालाख्यायाः वेश्यायाः पुत्रः कालो सहाव णियई, पुव्वकयं पुरिसकारणेगंता। कालवैश्यकः / मथुरानृपतेः कालवेश्यायां संजाते पुत्रे, उत्त०२ अ०) मिच्छत्तत्तो चेव उ, समासओ होति सम्मत्तं / / 150 / / ('रोगपरीसह' शब्दे तत्कथा वक्ष्यते) कालस्वभावनियतिपूर्वकृत पुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका | कालसंजोग पुं०(कालसंयोग) वर्तमानादिकाललक्षणानुभूतौ, मरणयोगे मिथ्यात्वम् त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां च। स्था०३ ठा०२ उ० प्रतिपद्यन्त इति तात्पर्यार्थः। तत्र काल एवैकान्तैन जगतः कारणमिति कालसंदीव पुं०(कालसन्दीप) रूद्रमहेश्वरमारितत्रिपुरासुरे, आ० क०। कालवादिनः प्राहुः। तथाहि-सर्वस्य शीतोष्णवर्षावनस्पतिपुरुषादेर्जगतः आ०चू०। सूत्र०। ('सिक्खा' शब्दे दर्शयिध्यमाणाकथया स्पष्टीप्रभवस्थितिविशेषेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमागमनादौ वा भविष्यति)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy