________________ कायजोग 466- अभिधानराजेन्द्रः - भाग 3 कायट्ठि न्तरं इत्थं व्याचक्षते ऋतुवर्षयोः समतीता निजं कालमृतुबद्धे मासं वर्षाकाले चतुर इति शेषं मूलवत्। पं० व 3 द्वार। कालाइक्कम पुं०(कालातिक्रम) कालस्य साधूचितभिक्षासमयस्याऽतिक्रमोऽदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमः।। अतिथिसंविभागस्य चतुर्थशिक्षाव्रतस्याऽतिचारे, पञ्चा०१ विव०॥ कालस्यातिक्रमः कालातिक्रम इत्युचितो यो भिक्षाकालः साधूनां, तमतिक्रम्यानागतं वा भुक्तेऽतिक्रान्ते वा तदा च किश्चित्तेन लब्धेनापि कालातिकातत्वात्तस्य। उक्तंच-"काले दिन्नस्स पहेणयस्स अग्घोनतीरई किंतु।तस्सेव अकालपणामियरस गेण्हतया नत्थि'| आव०६अ। कालाइचार पुं०(कालातिचार) दीर्घस्थितिके, "आउस्स कालाइचरं व घाए, लद्धाणुमाणे य परेसु अटे।" सूत्र०१ श्रु०१३ अ०। कालाएस पुं०(कालादेश) कालप्रकारे कालत इत्यर्थे, भ०२४ श०१ उ०। कालाकाल पुं०(कालाकाल) संचरणस्य उचिताऽनुचितरूपयोः समयाऽसमयोः, प्रश्न०३ आश्र० द्वार। कालाग(गु)रु न०कालाग(गु.] कृष्णागुरुणि, ज्ञा०१ अ०। "कालागुरुकंदुरुक्कधूवमघमघायमाणगंधुभुयाभिरामे''। प्रज्ञा०२ पद।। औ०। रा! कालाणुओग पुं०(कालानुयोग)तृतीयेऽनुयोगे, स च सूर्यप्रज्ञप्तिः, | उपलक्षणमेतत्-चन्द्रप्रज्ञप्त्यादिरपि। आ०म०द्वि० कालाणुट्ठाइ(ण) त्रि०(कालानुष्ठायिन)यद्यस्मिन् काले कर्त्तव्यं तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी। कालानतिपातकर्तव्योद्यते, आचा०१ श्रु०२ अ०५ उ०। कालादेस पुं०(कालादेश) एकादिसमयस्थितिकत्वे, भ०५ श०८ उ०| कालविशेषितत्वलक्षणप्रकारे, भ०१४ श०४ उ०। कालायस न०(कालायस्)लोहविशेषे, भ०१ श०५ उ०। औ०। जं०॥ "कालायससुकयणेमिअंतकम्म" कालायसेन लोहविशेषेण सुष्टु अतिशयेन कृतनेमे,ह्यपरिधेर्यन्त्रस्य चारकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायस्सुकृततनेमियन्त्रकर्मा / जी०३ प्रति० लोहमात्रे, जी० प्रतिका कालायारपुं०(कालाचार)ज्ञानाचारभेदे, निचून जं जम्मि होइ काले, आयरियव्वं स कालमायारो। वइरित्तो तु अकालो, लहुगा तु अकालकारिस्स ||6|| (जमिति)अणिदिलं सुयं घेप्पइ (जम्मि)काले आधारभूते (होति)। भवतीत्यर्थः। (आयरियव्वं) णाम पढियव्वं सोयव्वं वा, जहा सुत्तपोरिसीए। सुत्तं कायव्वं, अत्थपोरिसीए अत्थो, अहवा कालियं कालए वणउग्घाडपोरिसीए, उक्कालियंसव्वासुपोरिसीसुकालवेलं मोत्तु (स) इति निद्देशे।। अओ स एव कालो कालायारो भवति / वइरित्तो णाम जहाऽभिहियकालाओ अण्णो अकालो भवति, जहा सुत्तं वितियाए, अत्थं पढ़माए। पोरिसीए वा सज्झाए वा असज्झाए वा, तुसद्दो कारणावेक्खी, कारणं पप्प विवचासो वि कजति, अतोतम्मि अकाले दप्पेण पदंतस्ससुर्णेतस्स वा पच्छित्तं भवति / तं च इम लहुयाओ अकालकारिस्स सुत्ते अत्थे य। तुसद्दो केवि मतविसेसावेक्खी, तं च उवरि भणीहि त्ति। इयाणिंचोदगो भणतिको आउरस्स कालो, मइ णवर धोवणे व्व को कालो। जदि मोक्खहेउनाणं, को कालो तस्स कालो वा / / 10 / / (को) क आतुरो रोगी, कलनं कालः, कलासमूहः कालः, तेण वा कारणभूतेन दिव्वादिचउक्कयं कलिज्जतीति कालः, ज्ञायत इत्यर्थः। कोकारसदाभिहाणेण य ण कोइ कालो कालोऽभिधारिजइ। यथाऽन्यत्राप्यभिहितम्-को राजा न रक्षति मलो जस्स विजति, तं मइल अंबरं वत्थं तस्स य मइलंबरस्स धोवाणं प्रति कालाकालो न विद्यते, भणिया दिट्ठता। इयाणिं दिट्ठतितो अत्थो भण्णति-एवं (जइ) जइत्ति अब्भुवगमो सव्वकम्मावगमो मोक्खो भण्णति, तस्स य हेउं कारणं निमित्तमिति पज्जाया / ज्ञायते अनेनेति ज्ञानं, यद्येवमभ्युपगम्यते ज्ञानं कारणं व भवति मोक्षस्यातो कालो तस्स अकालो वा कालः। (तस्सेति) तस्स णाणस्स अ कालो वा, मा भवति इति वक्कसेसं। आयरिओ भणति-सुणेहि चोदग ! समयपसिद्धेहिं लोगपसिद्धेहि सय कारणेहिं पव्वाइआहारविहारादिसु, मोक्खहिगारेसु काल अक्कालो। जइ दिट्ठो तह सुत्ते, विजाणं साहणे चेव // 11 // आहारिजतीति आहारो, सोय मोक्खकारणं भवति, जहा तस्स कालो अकालो य दिहो, भणियं च अकाले चरसि भिक्खुसिलोगे, विहरण विहारो, सो य उडुबवेन वासासु अहवा दिवा न रातो, अहवा दिवसातो वि ततियाए न से सासु, सो य विहारो मोक्खकारणं भवति / (मोक्खहिगारेसुत्ति) मोक्खकारणेसु, अहवा मोक्खत्थं आहाराइस अहिगारो कीरति, जहा जेण पगारेण दिट्ठो उवलद्धो कालो अकालो य तहा तेणप्पगारेण (सुत्ते ति) सुयणाणे तम्मि वि कालाकालो भवतीति वकसेस किंच-विजाणं साहणे चेव कालाकालो दिहो, जहा काइ विडा कण्हचाउद्दसिअट्ठमीसु साहिज्जति, अकाले पुण साहिज्जमाणी उवघायं जणयति, तहा णाणं पि काले अहिज्जमाणं णिज्जराहेऊ भवति, अकाले पुण उवघातकर कम्मबंधाय भवति, तम्हा काले पढियव्वं, अकाले पढंतं पडिणीया देवता छलेज। जहातक्क कुडेणाहरणं, दोहियधमएहि होति णायव्वं / अतिसिरिमिच्छंतीए, विणासितो अप्पहारं तु॥१२॥ तक्कं उदसी, कुडो घडो आहारणं दिढतो, तक्कभरिएण कुडेण आहरण दिज्जति, जहा महुराए णयरीए एगो साहू पाउसियं कालं घेत्तुं अइक्कताए पोरिसीए कालियसुयमणुवओगेण पढति, तं सम्महिटी देवया पासति, ताए चिंतियं-मा एवं साहुं पंता देवता छलेहि, तओ णं पडिवोहेमि, ताए य आहीरीरूवं काउं तककुडं घेत्तुं तस्स पुरओ तकं विक्कायइ त्ति घोसंती गताऽऽगताणि करेति, तेण साहुणा विरस्स सज्झायवाघार करेति त्ति भणिया-को इमो तक्कवक्यकालो ? तयाऽऽलवियं-तुटभं पुणाइ को इमो कालियस्स सज्झायकालो अ / भणिय च - "सूईपदप्प-माणाणि, परिच्छिदाणि पाससि। अप्पणो विल्लमेत्ता--