________________ काल 487- अभिधानराजेन्द्रः - भाग 3 कालकप्प संबन्धेन दूतद्वयं कोणिकराजप्रेषितं निषेधितम् / तृतीयदूतस्त्वसत्कारितोऽपद्वारेण निष्कासितः। ततो यात्रां सग्रामयात्रा ग्रहीतुमुद्यता वयमिति कूणिकराजः कालादीन् प्रति भणितवान् / तेऽपि च दशापि तद्बचो विनयेन प्रतिशृण्वन्मि गृह्णन्ति / (एवं वयासि ति) एवमवादीत् तान् प्रति-गच्छत यूयं स्वराज्येषु निजनिजसामग्या सन्नह्य समागन्तव्यं मम समीपे, तदनु कूणिकोऽभिषेकाहं हस्तिरत्नं निजमनुष्यैरुपस्थापयति प्रगुणीकारयति / "प्रतिकल्पयतेति पाठे' सन्नाहवन्तं कुरुत इत्याज्ञां प्रच्छति / (तओ दूय त्ति) त्रयो दूताः कोणिकेन प्रेषिताः। (मगहित्ति) हस्तपाशितैः फलकादिभिः (ताणेहिं ति) इषुभिः (सजीयेहिं ति) सप्रत्यञ्चैर्धनुर्भिर्नृत्यद्भिः कवन्धैः शरैश्च हस्तच्युतैी में रौद्रं श्रेणिक नप्तणां पौत्राणां कालमहाकालाद्यङ्ग जानां क्र मेण व्रतं पर्यायाभिधायिकम्।"दोण्हं च पंच'' इत्यादिगाथा। अस्यार्थः-दशसु मध्ये द्वयोः कालसुकालसत्कयोः पुत्रयोबपर्यायः पञ्चवर्षाणि त्रयाणां चत्वारित्रयाणां त्रीणि द्वयोर्द्वद्वेवर्षे व्रतपर्यायः। तत्राद्यस्य यः पुत्रः पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारीभूत्वाऽत्युग्रं बहुचतुर्थषष्ठाष्टमादिकं तपःकर्मकृत्वा अतीव शरीरेण कृशीभूतः चिन्तां कृतवान्-यावदस्ति मे बलवीर्यादिशक्तिस्तावद्भगवन्तमनुज्ञाप्य भगवदनुज्ञया मम पादपोपगमनं कर्तुं श्रेय इति तथैवासौ समनुतिष्ठति / ततोऽसौ पञ्चवर्षव्रतपालनपरः मासिक्या संलेखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो द्विसागरोपतकस्थितिकः, ततश्च्युल्या महाविदेहे उत्पद्य सेत्स्यति / इति कल्पावतंसकोत्पन्नस्य प्रथममध्ययनं समाप्तमः / नि०१ वर्ग / जम्बूद्वीपे आमलकल्पानगरीवास्तव्ये स्वनामख्याते गृहपती, ज्ञा०२ श्रु०१ अ०। यस्य पुत्री काली देवी चमरस्यागमहिषी जाता (इति अग्गमहिसी' शब्दे प्रथमभागे 166 पृष्ठे उक्तम्) महानिधिभेदे, "काले कालण्णाणं, सव्वपुराणं च तिसु वि वंसेसु। सिप्पसयं कम्माणि य, तिन्नि पजाए हितकराणि" ||1|| अष्ट्यषष्ठो निधिः (काले कालण्णाणमित्यादि) कालनामनि निधौ कालज्ञानं सकलज्योतिःशास्त्रानुबन्धि ज्ञानम्, तथा जगति त्रयो वंशाः, वंशःप्रवाहः, आवलिका इत्येकार्थाः। तद्यथा-तीर्थकरवंशश्चक्रवर्तिवंशो वलदेववासुदेववंशश्च / तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच पुराणमतीतम्। उपलक्षणमेतत्-वर्तमानं शुभाशुभं तत् सर्वमत्रास्ति इतो महानिधितो ज्ञायते इत्यर्थः 1 शिल्पशतं विज्ञानशतम्, घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च कृषिवाणिज्यादीनि जघन्यमध्यमात्कृष्ट भेदभिन्नानि त्रीण्येतानि प्राजाया हितकराणि निर्वाहाभ्युदयहेतुत्वात् एतत् सर्वमेवाभिधीयते। जं०३ वक्ष०ा स्था० अङ्कानुसारेण षट्पञ्चाशत्तमे महाग्रहे, सू०० प्र०२६ पाहु। कण्डवादिषुनारकाणां पाचके यातनाकारके वर्णतश्च काले सप्तमे परमाधार्मिक, भ०३ श०६ उ०। आ० चू०। प्रश्न। अपि चमीरासु सुंठएसु य, कंडूसु य पयणएसु य पयंति। कुंभीसु य वल्लीसु य, पयंति काला उणेरइ 76 / / (मीरासु इत्यादि) तथा कालाख्या नरकपालाः सुरा मीरासु दीर्घचुल्लीषु, तथा शुण्ठकेषु, तथा कण्डुकेषु प्रचण्डकेषु तीव्रतापेषु / नारकानपचन्ति, तथा कुभीषूष्ट्रिकाकृतिषु, तथा वल्लीष्वायसकवल्लिषु नारकान् व्यवस्थाप्य जीवान्मत्स्यानिव पचन्ति। सूत्र०१ श्रु०५ अ०१ उ०ा कालावतंसकभवने स्वनातख्याते सिंहासने, ज्ञा०२ श्रु०१ अ०। यत्र चमराग्रमहिषी काली देवी उपपन्ना / लौहे, न०। धातुषु, तस्य कृष्णत्वात् तथात्यम् / कक्कोले, न०। कालीयके गन्धद्रव्यभेदे, न / तयोर्गन्धद्रव्येषु कृष्णत्वात्तथात्वम् / कोकिले, पुं० स्त्री०। तस्य पक्षिषु कृष्णत्वोत्तथात्वम्। भीष / राले, रक्तचित्रके, कंसमर्दे (कालकसेन्दा) वृक्षे च। पुं० शनिग्रहे, कृष्णत्वात्तस्य तथात्वम्। वारविशेषे, दिग्भेदेन ज्योतिषोक्ते यात्रादौ निषिद्धे योगभेदे, "कौवेरीतो वैपरित्येन कालो, वारेऽकांद्ये संमुखे तस्य पाशः / रात्रावेतौ वैपरीत्येन गम्यौ, यात्रायुद्धे संमुखौ वर्जनीयौ"॥१॥ कालाये शिम्बीभेदे, वाच०। अष्टपञ्चाशत्तमे महाग्रहे. "दो काला' स्था०२ ठा०। कालओ अव्य०(कालतस्) कालं प्रतीत्यर्थे, पा० धूर्ते, दे० ना०२ वर्ग। कालंजर पुं०(कालञ्जर) कालं जरयति जुणिच् अच्वा। मुम्।पर्वतभेदे, "एणं पुण वीयरणी कालंजरवत्तिणीए" गंगाए महानदी विंझस्य य अंतरा''आ०म०द्विका देशभेदे, ध०र०। सच कालञ्जरगिरिरूपजनपदावधिभूतः, ततो भवादौ रोपधत्वात् प्राग्वर्तित्वाच दुञ्। कालञ्जरके तद्भवे, त्रिका कालं मृत्यु जरयति, तृ वा खच् / कालस्य मृत्युर्जरके, त्रि०ावाचा कालकरिव (ण) त्रि०(कालकाटिण) अवसरञ, उत्त०६ अ०। 'समिते सहिते सदाजते कालकखी परिव्वए'' काल इति मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभागप्रदेशबन्धात्मकबन्धोदयसत्कर्मतया व्यवस्थापितम्, तथा बद्धरपष्टनिधत्तनिका-चितावस्थां गतं कर्म, तच न हसीयसाकालेन क्षयमुपयातीत्यतः कालकाङ्गीत्युक्तम्। आचा०१ श्रु०३ अ०२ उन कालकप्प पुं०(कालकल्प) मासकल्पादौ, पं०भा०। एत्तो उकालकप्पं, वोच्छामि जहक्कमेणं तु / मासं पजोसवणा, वुड्डावास परियाय कप्पो य / / उस्सग्गपडिक्कमणे, कितिकम्मे चेव पडिलेहा। सज्झायझाणभिक्खे, भत्तवियारे तहेव सज्झए। णिक्खमणे य पवेसे................पं०भा०। __ मासकल्पादीनाम्.............., अहुणा वोच्छामि कालकप्पं तु / जावाउतंतुझीणं, अणुपालेत्ता व सामण्णं / / गीतसहाओ विहरे, संविग्गेहिं च जतण जुत्तो उ। असती वि मग्गमाणे, खेत्ते काले इमं माणं। पंच व छ सत्तसत्ते, अतिरेगं वा वि जोयणाणं तु / गीतत्थपादमूलं, परिमग्गे जो अपरितंतो।। एक व दो तिहि व,उक्कोसं वारसेव वासाइं। गीतत्थपादमूलं, परिमग्गेज्जा अपरितंतो।। संविग्गे गीयत्थे, भंगचउके तु पढमउवसंपा। असती ततिय वितीए, चउत्थगणो ऊ उवसंपे। उक्कमओ खलु लहुगो, चउरो लहुगा चउत्थभंगम्मि।