________________ करण्ण ४५६-अभिधानराजेन्द्रः - भाग 3 काल तं किन्नं देवाणुप्पिया ! सेयणगं गंधहत्थिं अट्ठारसवंकं कूणियस्स रनो पचप्पिणामो वेहल्लं कुमारं पेसेमो उदाहु जुज्झित्था, तते णं नवमल्लई नवलेच्छई कासीकोसलगा भट्ठारस विगणरायाणो चेडगं रायं वयासी-न एवं सामी! जुत्तं वा पत्तं वा रायसरिसंवा जंते सेययणगं अट्ठारसवंकं कूणियस्स रत्नो पञ्चप्पणिज्जति, वेहल्ले य कुमारे सरणागते पेसज्जति, तं जइ णं कूणिए राया चाउरंगिणीसेणाए सद्धिं संपरिबुडे जुज्झं सजेइ इहं हव्वमागच्छति तते णं अम्हे कूणएणं रन्ना सद्धिं जुज्झामो, तते णं से चेडए राया ते नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो एवं वयासी-जइ णं देवाणुप्पिया ! तुब्भे कूणिएणं रन्ना सद्धिं जुज्झह तं गच्छह णं देवाणुप्पिया! सएसु सएसु रज्जेसु बहाया जहा कालादीया जाव जएणं विजएणं वद्धावेति। तते णं से चेडए राया कोडुवियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयासी-आभिसेक्कं जहा कूणिए जाच दुरूढे। तते णं से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरि मज्झं मज्झेणं निग्गच्छति, जेणेव ते नवमल्लई नवलच्छई कासीकोसलजगा अट्ठारस वि गणरायाणो तेणेव उवागच्छति / तते णं से चेडए राया सत्तावन्नाए दंतिसहस्से हिं सत्तावन्नाए आससहस्से हिं सत्तावन्नाए मणुस्सकोडीहिं सद्धिं संपरिवुडे सव्वड्डीए जाव रवेणं सुभेहिं वसहीहिं पातरासेहिं नातिविगिटेहिं अंतरेहिं वसमाणे वसमाणे विदेहिंजणवयं मज्झं मज्झेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छइत्ता खंधावारनिवेसनं करेति, करेतित्ता कूणियं रायं पडिवालेमाणे जुज्झसजे चिट्ठति / तते णं से कूणिए राया सव्वड्डीए जाव रवेणं जेणेव देसप्पंते तेणेव उवागच्छइ, उवागच्छइत्ता चेडगस्स रन्नो जोयणंतरियं खंधावारनिवेसं करेति, करेतित्ता तते णं से दोन्नि वि रायाणा रणभूमिं सजावेंति, रणभूति सज्जयं ति, तते णं से कू णिए राया तेत्तीसाए दंतिसहस्सेहिं० जाव मणुस्सकोडीहिं गरुलं वूहं रएति, रइत्ता गरुलवूहेणं रहमुसलं संगाम उवायाते, तते णं से चडए राया सत्तावण्णाएदंतिसहस्सेहिं० जावसत्तावण्णाए मणुस्सकोडीहिं सगडवूहं रएति, सगडवूहेणं रहमुसलं संगामं उवायाते / तते णं से दोन्नि वि राईणं अणीया सन्नद्धं जाव गहियाउहपहरणं मगतेहिं फलतेहिं निक्कट्ठाहिं असीहिं असागएहिं तोणे हिं सजीवहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालितेहिं तदाहिं ओसारियाहिं उरूवंटाहिं छिप्पंतरेणं वजमाणेणं महया उकिट्ठसीहनादं वोलकलरवेणं समुद्दरवभूयं पिव करेमाणा सव्वड्डीए जाव रवेणं हयगया हयगतेहिं गयगया गयगतेहिं पायत्तिया पायत्तिएहिं अन्नमन्नेहिं सद्धिं संपलग्गया वि होत्था।। ततेणं ते दोण्ह विरायाणं अणीया णियसामीसासणाणुरता महता जणवहं जणप्पमई जणसंदट्टकप्पं नचंतकवंधवारभीम रुहिरकद्दमं करेमाणा अन्नमन्नेणं सद्धिं जझंति / तते णं से काले कुमारे तिहिं दंतिसहस्सेहिं जाव मणूसकोडीहिं गरुलवूहे एकारसमेणं खंडेणं कूणिएणं रण्णा सद्धिं रहमुसलं संगाम संगामेमाणा हयमहि तं जहा भगवता कालीए देवीएपरिकहियं० जाव जीवियातो ववरोवेति। तं एवं खलु गोयमा ! काले कुमारे एरिसएहिं आरंभेहिं जाव परिसएणं असुभकडकम्मपब्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरए जाव नेरइयत्ताए उववन्ने / काले णं भंते ! कुमारे चउत्थीए पुढवीए अंतरं उव्वट्टित्ता कहिं गच्छहिंति कहिं उववजिहिति? गोयमा ! महाविदेहे वासे जाइकु लाइं भवंति अड्डाइं जहा दढप्पइन्ने जाव सिज्झिहिंति वुज्झिहिंति जाव अंतं काहिंति तं एयं खलु जुबू ! समणेणं भगवया जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते ति।। (मणोमाणसिएणं ति) मनसि जातं मानसिकम् / मनस्येव यद् वर्तते वचनेनाप्रकाशितत्वात् तन्मनोमानसिकम्। तेनाबहिर्वृत्तिना अभिभूता। "अंतेउरपरियालसंपरिखुड़े चम्पानयरिं मज्झमज्झेणं' इत्यादिवाक्यानि कण्ठ्यम् / (अक्खिविउकामेणं ति) स्वीकर्तु कामेन / एतदेव स्पष्टयति-"गिहिउकामेणं" इत्यादिना। "तं जाव न उद्दालेइ ताव मम कूणियरायाओ' इत्यादि सुगमम् / (अनं ति) मातामह (संपे हे त्ति) पर्यालोचयति / अन्तराणि छिद्राणि प्रतिजायन् परिभावयन् विचरत्यास्ते / अनन्तरं प्रविरलमनुष्यादिकम् / (असंविदिएणं ति) असम्प्रति (हव्वं ति) शीघम् / जहा चित्तो ति) राजप्रश्रीये द्वितीयोपाङ्गे यथा श्वेताम्व्यां नगर्या चित्रनामा दूतः प्रदेशिराज्ञा प्रेषितः श्रावस्त्या नेयाँ जितशत्रुसमीपे स्वगृहान्निर्गत्य गतस्तथाऽयमपि कोणिकराजा यथा एवं विहल्लकुमारोऽपि। (चाउग्घंटंति ति) चतस्रो घण्टाश्चचतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घण्टो रथः (सुभेहिं वसहेहिं पायरासेहि ति) प्रातराशा आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती भोजनकालः, निवासश्च निवसनभूमिभागः, तौ द्वावपि सुखहेतुको न पीडाकारिणी, ताभ्यां संप्राप्ती नगर्या दृष्टश्चेटकराजः / “जएणं विजएणं बद्धावेत्ता'' एवं दूतो यदवादीत्तदर्शयति-"एवं खलु सामीत्यादिना' (आलोचेमाणे त्ति) एवं परागतं प्रति ओलोचयन्तः (जहापढमंति) रज्जस्स य जणवयरस य अद्धं काणिओ राजा जइ वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसर्वकं च हारं कोणयस्स पच्चप्पिणामि, वेहलं च कुमारं पेसेमि, न अन्नहा'" तदनु द्वितीयदूतस्तस्य समीपे एनमर्थं श्रुत्वा कोणिकराजः ''आसुरुत्ते' इत्येतावद्रूपरोषसंपन्नो यदसौ तृतीयदूतप्रेषणेन कारयति भाणयति चव तदाह-"एवं वयासीत्यादिना"। हस्तिहारसमर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा युद्धसजो भवेतिदूतः प्राह। "इमेणं कारणेणं ति'' तुल्ययात्रिक