SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ काल 485 - अभिधानराजेन्द्रः - भाग 3 काल सामी ! रायकु लपरंपरागयं ठिईयं आलोएमाणे सेयणगं / गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रन्नो पञ्चप्पिणह, | वेहल्लं कुमारं पेसेह / तते णं से दूते कुणियस्स रन्नो तहेव० / जाव बद्धावित्ता एवं वयासी-यवं खलु सामी ! कूणिए राया विन्नवेइ-जाणिति जाव वेहल्लं कुमारं पेसेह। तते णं से चेडए राया तं दूयं एवं वयासी-जह चेवणं देवाणुप्पि ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जहा पढमं० जाव | वेहल्लं च कुमारं पेसेह त्ति दूतं सक्कारेति सम्माणे ति पडिविसजेति / तते णं से दूर जाव कोणियस्स रन्नो वद्धतित्ता एवं वयासी-चेडए राया आणवेति जह चेव णं देवाणुप्पिया ! कोणिए राया सेणियस्स रन्नो चेल्लणाए देवीए अत्तए० जाव वेहल्लं कुमारं पेसेमि तं न देति णं सामी! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं वेहल्लं कुमारं नो पेसेति / तते णं से कूणिए राया तस्स दूयस्स अंतिए एवमटुं सोचा निसम्म आसुरुते रुटे कु विए जीव मिसिमिसेमाणे तचं दूतं सद्दावेति,सद्दावेतित्ता एवं वयासी-गच्छहणं तुमं देवाणुप्पिया ! वेसालीय नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अक्कमाहि, अक्कमित्ता कुंतग्गेणं लेहं पणावेहि, पणावेहित्ता आसुरुत्ते० जाव मिसिमिसेमाणे तिउली भिउडी निडाले साहट्ट चेडगं रायं एवं वयासी-हं भो चेडगराया ! अपत्थियपत्थिया दुरंत० जाव परिवज्जित्ता एस णं कूणिए राया आणवेइपञ्चप्पिणाहि णं कूणियस्स रन्नो सेयणगं अट्ठारसर्वकं च हारं हल्लवेहल्लं कुमारं पेसेहि, अहवा जुद्धं सजेह चिट्ठाहि, एस णं कूणिए राया सवलसवाहणे जुद्धसज्जे इह हय्वमागच्छति / तते णं से दूते करतल० तहेव जाव जेणेव चेडए राया तेणेव उवागच्छइ, उवागच्छित्ता करतल० जाव वद्धावेत्ता एवं वयासीएस णं सामी ! ममं विणयपडिवत्ती इयाणिं कूणियस्स रनो आणुत्ती चेडगस्स रन्नो वामेणं पाएणं पादपीढं अक्कमति, अक्कमित्ता आसुरुत्ते कुंतग्गेणं लेह पणावे, तं चेव सवलखंधावारेण इह हव्यमागच्छति। तते णं से चेडए राया तस्स दूयस्स अंतिए एयमटुं सोचा निसम्म आसुरुत्ते०जाव साहट्ट एवं वयासीता अप्पमेणं कूणियस्स रन्नो सेयणगं अट्ठारसवंकं हारं वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि, तं दूयं असक्कारितं असंमाणितं अवद्दारेणं निच्छुहावेइ / तते णं से कूणिए तस्स दूतस्स अंतिए एयमढे सोचा णिसम्म आसुरुत्ते कालादीए दसकुमारे सद्दावेइ, सद्दावेइत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! वहेल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवकं अंतेउरं सभंडं गहाय चंपाओ निक्खमिति, वेसालिं अज्जगं० जाव उवसंपज्जित्ताणं विहरति। तते णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकं अट्ठाए दूया पेसिया, ते य चेडए रन्ना इमेणं कारणेणं पडिसेहिता अदुत्तरं च णं मम तच्चे दूते असक्कारिते असंमाणिते अवद्दारेणं निच्छुहावेति, तं सेयं खलु देवाणुप्पिया! अम्हं चेडगस्स रन्नो जुज्झं गिन्हित्तए, कालाइया दस कुमारा कूणियस्स रन्नो एयम 8 विणएणं पडिसुणेति। तते णं से कूणिए राया कालादीए दस कुमारे एवं वयासीगच्छ णं तुब्भे देवाणुप्पिया ! सएसु सएसु रजेसु पत्तेयं पत्तेयं ण्हाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं पत्तेयं तिहिं दंतिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिर्हि मणुस्सकोडीहिं सद्धिं संपारिवुडा सव्विड्डीए जाव रवेणं सरहिं सरहिंतो नगरे हिंतो पडिनिक्खमंति, पडिनिक्खमंतित्ता ममं अंतियं पाउब्भवह। तते णं ते कालाइया दस कुमारा कोणियस्स रन्नो एयमढे सोचा सएसु सएसु रज्जेसु पत्तेयं ण्हाया जाव तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्वड्डीए जाव रवेणं सएहिं सएहिंतो नगरेहिंतो पडिनिक्खमंति जेणेव अंगजणचए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवगता करतल० जाव वद्धाति / ततेणं से कूणिए राया कोडं वियपुरिसे सद्दावेति, सहावेति, सद्दावेतित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! आभिसेक हत्थिरयणं पडिकप्पह, से णं हयगयचाउरंगिणीसेणं सन्नावेह, ममं एयमाणत्तिय पञ्चाप्पिणह० जाव परिप्पणंति / तते णं से कूणिए राया जेणेव मजणघरे तेणेव उवागच्छइ, जाव पडिनिग्गच्छित्ता जेणेव वाहिरिया उवट्ठाणसाला जाव नरवई दुरूढे, तते णं कूणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नगरि मज्झं मझेणं निग्गच्छति, निग्गच्छित्ता जेणेव कालादीया दस कुमारा तेणेव उवागच्छति, उवागच्छित्ता कालाइएहिं दसकुमारेहिं सद्धिं एगंततो मेलायति / तते णं से कुणिए राया तेत्तीसाए दंतिसहस्से हिं तेत्तीसाए आससहस्से हिं तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिवुडे सव्वड्डीए० जाव रवेणं सुभाहिं वसहीहिं पातरासेहिं नातिविगिट्टेहं अंतरावासेहिं वसमाणे वसमाणे अंगणवयस्स मज्झं मज्झेणं जेणेव विदेहे जणवए जेणेव वेसाली नगरी तेणेव पहारेत्थगमणा ते तते णं से चेडए राया इमीसे कहाए लढे समाणे नवमल्लिई नवलेच्छई कासीकोसलका अट्ठारस वि गणरायाणो सद्दावेत्ता एवं वयासीएवं खलु देवाणुप्पिया ! वेहल्ले कुमारे कूणियस्स रन्नो असंवि-दितेणं सेयणगं अट्ठारसवंकं च हारं गहाय इह हटवमागते, तते णं कूणिएणं सेयणगस्स अट्ठारसवंकस्स अट्ठाए तओ दूया पेसिया, ते य गए इमेणं कारणेणं पडिसेहिया, तते णं से कूणिए मम एयमढें अपडिसुणमाणे चाउरंगिणीए सेणाए सद्धि संपरिवुडे जुज्झसजे इह हवमागच्छति,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy