________________ काल 484 - अभिधानराजेन्द्रः - भाग 3 काल वेहल्ले कुमारे रजसिरिफ पचणुभवमाणे विहरति, ना कूणिए राया, तं किणं अम्हं रजेणं वा जाव जणवएणं वा जइ णं अत्हं सेयणगे गंधहत्थी नत्थि तं सेयं खलु ममं कूणियं रायं एयमढें विनवए त्ति कटु एवं संपेहेति, संपेहेत्ता जेणेव कूणियराया तेणेव उवागच्छइ, उवागच्छतित्ता करतल० जाव एवं वयासीएवं खलु सामी ! वेहल्ले कुमारे सेयणगंधहत्थिणा० जाव अणेगेहिं कीलावणेहिं कीलावेति, तं केणं सामी! अम्महं रज्जेणं वा जाणज जणवएणं वा, जति णं अम्हं सेयणए गंधहत्थी नत्थि, तए णं से कूणिए राया पउमावईदेवीए एवमटुं नो आढाति, नो / परिजाणति, तुसिणीए संचिट्ठति / तते णं सा पउमावई देवी अभिक्खणं कूणियं रायं एवमटुं विन्नवेइ / तते णं से कूणियराया पउमावईदेवीए अभिक्खणं अभिक्खणं एवमटुं विन्नविज्जमाणे अन्नदा कयाई वेहल्लं कुमारं सदावेति, सहावेत्ता सेयणगं गंधहत्थि अट्ठारसवंकं च हारंजायति। तते णं से वेहल्ले कमारे कूणियं रायं एवं वयासी-एवं खलु सामी ! सेणिएणं रन्ना जीवंतेणं चेव सेयणे गंधहत्थी अट्ठारसवंके यहारे दिन्ने, तं जइ णं सामी ! तुब्भे ममं रज्जस्स य अद्धं दलहतो णं अहं तुन्भे सेयणयं गंधहत्थिां अट्ठारसवंकं च हारं दलयामि / तते णं से कूणिए राया वेहल्लस्स कुमारस्सएयमद्वं नो आढाति, नो परिजाणइ, अभिक्खणं अभिक्खाणं से यणगं गंधहत्थिं अट्ठारसवंकं च हारं जायति / तते णं तस्स वेहलस्स कुमारस्स एयमटुं नो आढाति, नो परियाणति, अभिक्खणं अभिक्खणं सेयण० तते णं० वेहल्ले कुमारे कूणिएणं रन्ना अभिक्खणं अभिक्खणं से यण० हारं एवं अभिक्खविउकामेणं गिण्हिउकामेणं उद्दालेउकामेणं ममं कूणिए राया सेयणिगं गंधहत्थिं अट्ठारसवंकं च हारं तं जाव ताव ममं कूणिएणं रन्ना सेयणगं अभिक्खणं अमिक्खणं हारं गहाय अंतेउरपरिवुमस्स सभंडमत्तोवकरणमाताए चंपातो नयरीतो पडिनिक्खमित्ता वेसालीए नयरीए अजंग चेडयं रायं उवसंपज्जित्ता णं विहरित्तए एवं संपेहेति, संपेहेत्ता कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे परिजागरमाणे विहरति / तते णं से वेहल्ले कुमारे अन्नदा कदाई कूणियस्स रन्नो अंतरं जाणति सेयणिगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालपरिवुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतो पडिनिक्खमति, पडिनिक्खमत्ता जेणेव वेसाला नयरी तेणेव उवागच्छति, वेसालीए नयरीए अजंगं चेडयं रायं उवसंपज्जित्ता णं विहरति / तते णं से कूणिए राया इमीसे कहाए लढे समाणे एवं खलु / वेहल्ले कुमारे ममं असंविदितेण सेयणगं गंधहत्थिं अट्ठारसर्वक च हारं गहाय अंतेउरपरियाल संपरिवुडे जाव अज्जयं चेडयं रायं उवसंपजित्ता णं विहरति / तं सेयं खलु ममं सेयणगं गंधहत्थिं अट्ठारसवंकं हारं दूतं पेसित्तए एवं संपहेति, दूतं सद्दावेति, सद्दावेत्ता एव वयासी-गच्छह णं तुम्हं देवाणुप्पिया ! वेसालिनगरिं, तत्थ णं तुमं ममं चेडगं रायं करतलवद्धावेत्ता एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेतिएस ण वेहल्ले कुमारे क्रूणियस्स रनो असंविदितेणं सेयणगं अट्ठारयवंकं च हारं गहाय इहं हव्वमागए, तेणं तुब्भे सामी ! कूणिअं रायं अणुगिण्हमाणा से यणगं गंधहत्थिं अट्ठारसवंकं हारस्स कूणियस्स रन्ननो पञ्चप्पिणाह, वेहल्लं कुमारे पेसइ / तते णं से दूए कूणिए करतल० जाव पडिसुणित्ता जेणेव स ते गिहे तेणेव उवागच्छइ, उवागच्छित्ता तहेव चित्तो० जाव बद्धावित्ता एकं वयासी-एवं खलु सामी ! कूणिए राया विन्नेइ / एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं संपेसह / तए / णं से चेडए राया तं दूयं एवं वयासी जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए ममं न तुए तहेव णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए ममं न तुए सेणियेणं रन्ना जीवं तते णं चेव वेहल्ल कुमारस्स सेणगे गंधहत्थी अट्ठारसवंके हारे पुव्वदिन्ने तंजइणं कूणिए राया वेहल्लस्स रजस्स यजणवयस्स अद्धं दलयति। तो णं अहं सेयणगं अट्ठारसवंकं हारं कुणियस्स रन्नो पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि तं, दूयं सम्माणेति पडिविसजेति। तते णं से दूते चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, चाउग्घंटे आसरह दुरुहंति वेसालिनगरिमज्झं मज्झेणं निग्गछइ, निगच्छइत्ता सुभेहिं वसहीहिं पायरासीहिं जाव वद्धावित्ता एवं वयासी-गच्छ णं तुम्हं देवाणुप्पिया ! चंपं नगरिं चेडए राया आणवेति / जह चेवणं कुणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम न तुए तं चेव भाणियध्वं, जाव वेहल्लं च कुमारं पेसेमि, तं न देति, णं सामी! चेडए राया सेयणगं अद्धारसवंकं हारं वेहल्लं नो पेसेति / तते णं से कूणिए राया दुचं पि दूयं सहावेत्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! वेसालिं नगरिं, तत्थ णं तुमं मम अजगं चेडं जाव एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेइ जाणि काणि रयणाणि समुप्पज्जति सव्वाणि ताणि रायकुलगामीणि / सेणियस्स रन्नो रज्जसि-रिकारेमाणस्स पालेमाणस्स दुवे रयणसमुप्पण्णा। तं जहा-सेयणए गंधहत्थी, अट्ठारसवंके हारे / तन्नं तुभे