SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ काल 483 - अभिधानराजेन्द्रः - भाग 3 काल विनाशिता यस्य स तथा। विपातिताश्चियुक्ताः गरुडादिचिह्वयुक्ताः केतवः पताकाश्च यस्य स तथा। ततः पदचतुष्टस्य कर्मधारायः। अतएव (निरालोयाओ दिसाओ कारेमाणे त्ति) निर्गतलोका दिशः कुर्वन्, चेटकराजस्य (सपक्खं सपडिदिसिं ति) सपक्षं समानपार्श्व- | समावितरपार्श्वतया, सप्रतिदिक्तयात्यर्थमभिमुखतयेत्यर्थः / अभिमुखागमनो हि परस्परसामर्थ्याविव दक्षिणेवामपावेति / तत एवं विदिशावपीति। तते णं से चंडए राया कालं कुमारं एजमाणं पासति, कालं एजमाणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहट्ट, धणुं परामुसति, तओ उसु परामुसइ, परामुसइत्ता विसाहं ठाणं ठाति,ठातित्ता आययकण्णायंतं उसुं करेति, करेत्ता कालं कुमारं एगाहचं कूडाहचं जीवियाओ ववरोवेति / तं कालगतेणं काली काले कुमारे नो चेव णं तुम कालकुमारं जीवमाणं पसिहति। तते णं सा काली देवी समणस्स भगव ओ अंतिए एयमढे सोचा निसम्म महया पुत्तसोएणं अप्फणा समाणी परसुविवाडिया विव चंपगलता धसति धरणीतलंसि सवंगेहिं सन्निवडिया / तते णं सा काली देवी मुहुत्तंतरेणं आसत्था समाणी उट्ठाए उद्वेत्ति, उद्वित्ता समणं भगवं महावीर वंदइ नमसइ० एवं वयासीएवमेयं भंते ! तहमेयं भंते ! अवितहमेयं मंते ! असंदिद्धमेयं भंते ! सच्चे णं एसमटे से जहे तं तुम्भे वदह त्ति कट्ट समणं भगवं वंदइ नमसइ, वंदइत्ता नमसइत्ता तमेवधम्मियं जाणप्पवरं दुहतिजामेव दिसंपाउन्भूया तामेव दिसं पडिगता भंते ! त्ति भगवं गोयमे वंदति नमसंति, वंदइत्ता नमसइत्ता एवं वयासी-काले णं भंते ! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगासेमाणे चेडएणं रन्ना एगाहचं कूडाहचं जीवियाओ ववरोविते समाणे कालमासे कालं किया कहिं गइहिं गते कहिं उववन्ने ?, गोयमेति समणे भगवं गोयम एवं वयासर-एवं खलु गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविते समाणे कालमासे कालं किया चउत्थीए पंकप्पभाए पुढवीए हेमामे नरगे दससागरोवमट्ठिइएसु नेरइयसु नेरइयत्ताए उववन्ने / काले णं भंते ! कुमारे केरिसएहिं आरंभसमारंभेहिं के रिसरहिं भोगेहिं संभोइएहिं के रिसएहिं संभोइएहिं भोगसंभोगेहिं के रिसेणं वा असुभकडकम्मपन्भारेणं कालमासे कालं किचा चउत्थीए पुढवीए० जाव नेरइयत्ताए उववन्ने / एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था रिद्धथमियसमिद्धा / तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था। महता तस्स णं सेणियस्सरनो नंदा नाम देवी होत्था। सुखमाला० जाव विहरति / तस्स णं सेणियस्स रन्नो नंदाए देवीए अत्तए अभय नामं कुमारे होत्था, सुखमाल० जाव सुरूवे सामे दंडे जहा चित्ते जाव रज्जधुरा चिंतए यावि होत्था। इत्येव स कालश्चेटकराजस्य रथेन प्रतिरथं (हव्यं) शीघ्रमासन्नं संमुखीनमागच्छन्तं दृष्ट्वा चेटकराजस्तं पश्यति दृष्ट्वा च (आसुरुत्ते रुट्टे चंडिक्किए मिसिमिसीमाणे त्ति) तथा आशु शीघ्रं रुष्टः क्रोधेन विमो हितो यः स आशुरुष्टः / आसुरंवा आसुरसत्ककोपेन दारुणत्वात् उक्तं भणितं यस्य स आसुरुक्तः रुष्टो रोषवान् (कुविए त्ति) मनसा कोपवान, चाण्डिकितो दारुणीभूतः, ततः (मिसिमिसीमाणे त्ति) क्रोधज्वालया ज्वलत् (तिवलियं भिउडिं निडाले साहटु त्ति) त्रिवलिकां भृकुटिं लोचनविकारविशेष ललाटे संहृत्य विधायधनुः परामृशति विशाखंस्थान तिष्ठति (आययकण्णायंतं त्ति) वाणमाकृष्य (एगाहचं ति) एकर्यवाहत्या हननप्रहारो यत्रचजीवितव्यपरोपणे तदेकाहत्यम्, तद्यथा प्रभवत्येवम्। कथमित्याह-"कूडाहचं" कूटस्येव पाषाणमयमहामारणवन्त्रस्यैव आहननं यत्र तत् कूटाहत्यत् / भगवतोक्तेयं व्याख्या। नि०॥ (कूणिकजन्मकथा 'कूणिय' शब्दे वक्ष्यते) तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो पुत्तो चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमारे होत्थ, सुकमाल० जाव सुरूवे / तते णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रम्ना जीवत्तएणं चेव सेयणए गंधहत्थी अट्ठारसवंके हारे पुव्वं दिन्ने / तए णं से वेहल्लकुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिखुडे चंपं नगरं मज्झमज्झेणं निग्गच्छित्ता अभिक्खणं गंगं महानई मजणयं ओयरति / तए णं से सेणए गंधहत्थी देवीओ सों डाए गिन्हति, गिन्हित्ता अप्पेगइयाओ खंधे उवेति, एवं अप्पे कुंभे ठवेति, अप्पे सीसे ठवेति, अप्पे दंतमुसले ठवेति, अप्पेगइयाओ सोडाए गहाय उर्ल्ड वेहासं उटिवहइ / अप्पे सों डगया ओ अंदालावेति, अप्पेगइया दंतंतरेसु तीणेति / अप्पे सा करेणं ण्हाणेति / अप्पेमइयाओ अणेगेहिं कीलावणेहिं कीलावेति। तते णं चंपाए नयरीए सिंघड- गतिगचएकचचरमहापहपहेसु वहुजणो अन्नमन्नस्स एवमाइक्खइजाव परूवेति-एवं खलु देवाणुप्पिया! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तं चेव जाव णेगेहि कीलावणएहिं कीलावेति / तए णं वेहल्ले कुमारे रजसिरिफलं पचणुभवमाणे विहरति, नो कुणिए राया, तते णं तीसे पउमावइए देवीए इमीसे कहाए लद्धट्ठाए समाणीते अयमेयारूवे० जाव समुप्पचित्ता, एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा० जाव अणे गे हिं कीलावणएहिं कीलावेति / तए णं से
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy