________________ कालकप्प 458 - अभिधानराजेन्द्रः - भाग 3 कालकप्प जस्सट्ठा उवसंपद, तं नत्थि चउत्थभंगम्मि। एतेसिं तु अलंभे, एगो थामावहारमकरेंतो।। विहरेज गुणसमिद्धो, अणिदाणो आगमसहाओ। कालम्मि संकिलिट्टे, छक्कायदयावरो वि संविग्गो / / जयजोगीण अलंभे, पणगेण्हतरेण संवासो। पणगेहतरयसत्थे-मादिभंगे चउत्थए जयणा। जत्थवसंती ते तु द्वाति तहिं वीसुवसहीए।। तेसिं निवेदिऊणं, अह तत्थ ण होज्ज अण्णवसहीओ। ण वहेज वा उदंतं, वसेज तो एक्कवसहीए।। अपरीभोगोगासे, तत्थ ठितो पुणो वि य जएजा। आहारमादिएहिं, इमेण विहिणा जहाकमसो।। आहारे उवहम्मि य, गेलण्णागाढकारणे वा वि। थामावहारविजढो, असतीजुत्तो ततो गहणं / / आहारउवहिमादी, उप्पादे अप्पणा विसुद्धं तु। असती सतलाभस्स उ, जो तेसिं साहुपक्खीओ। सो तु कुलाई पुछिज्जती मुदा एत्ति वा वि सो तेसिं। तह वि अलंभंतो तू, जतती पण्हाणि जो लहुगा / / संविग्गपक्खिसहिओ, ताहे उप्पादएज सुद्धं तु। असती पणहाणी वा, जातित्तु अप्पे पडिग्गहगं / / तह वसती तब्भादण--माणीयं गिण्हती तहिं चेव / णियगे विपडिग्गहगेण्हति पासत्थणाओ य॥ उवहिं पुराणगहितं, अपरीभुत्तं तु गेण्हती तेसिं। असती तएतरं पी, जदि गिलाणो भवे तत्थ / / तत्थ विजएज एवं, असती सव्वं पिसे करेज्जितरे। अहवा ते वि गिलाणा, हवेज ताहे करे सो वि।। एतत्थं इच्छिज्जाति, गच्छो अण्णेण्णजं तु साहजं / कीरविण पमाओ खलु,तम्हा गेलण्हें कायव्यो / दीहो व मडहओ वा, कम्मो चइउ हवेज आतंको। मडहो अदिग्घरोगी, तविवरीओ भवे इतरो।। कालचउक्के वी खलु, कायव्वं होति अप्पमत्तेणं / उडुवद्धे वासासु अ, दियराओ चउक्कमेतं तु / / जिणवयणभासियम्मी, णिज्जरगेलण्हकारणे विउला। आतंकपउरताए, कतपडिकइया जहण्णेणं / / जह भमरमहुयरगणा, णिवयंती कुसुमियम्मि वणसंडे / इय होति णिवयवं, गेलण्हे कइवयजढेणं // सयमेव दिट्ठिवादी, करेति पुच्छंति जाणगो वेजं / वेज्जाण अट्ठगं पुण णायव्वमिणं समासेणं / / संविग्ग असंविग्गो, दिवसत्थे लिगि सावए सही। असन्नीसन्नि इतरे परतिस्थियकुसलए इत्थं / / जदि दिणमलब्भमाणे, तत्थ ठवेयव्वगं भवे किंचि / तत्थ तु भणेज को वी, सुक्खं तु ठवे दवे दोस।।। संसत्तं पि सुखं तु अणिद्धं वसु सोहगंमु सारत्थं / अतगं होति इतरे, दोसा वा बहु इमे णिद्धे / / दवे पडणीए य पमज्जणपाणतणाहरणा। एते दोसा जम्हा, तम्हा तु दवं ण ठावेजा।। भण्हति जेणं कर्ज, तं ठावेजा तहिं तु जयणाए। आतंकविवच्चासे, चउरो लहुगा य गुरुगा य / / जं सेवियं तु किंची, गेलण्णे तं तु जातु पउणो वि। आसेवते तु साधू, रसगिद्धो सेलओ चेव / / तंवोलपत्तणा तेण माहु सेसा वि तू विणस्सेजा। णिज्जूहंजी तंतू, मा अण्हा वी तहा कुजा / / कालकप्पहिगारे, तुमत्थुणा होति सो वि तस्सरिसो। कालविकप्पण्हो वी, असिवादीओ मुणेयव्वो।। असिवे ओमोदरिए, रायदुढे पवाददुढे वा। आगाढे अण्णलिंग, कालक्खेवोवगमणं च / / असिवे जदि जतियं ता, लिंगविवेगेण तक्खणं गच्छे। सव्वत्थ वा वि असिवे, कालक्खेवो विवेगेणं / / ओमे चेवं कुजा, पवादिदुह्रण वुड्डिलोयाणं / तत्थ वि य अन्नलिंगे, गिहिलिंगे वा वि भासेजा।। एयं चिय आगाढं, अहवा देहस्स जा तु वायत्ती। णिव्वसयाणत्तीण व, भत्तस्स णिसेहणे चेव।। एतेसामण्णतरं, अणगाढ लंपणो णिसेवेज्जा। तट्ठाणतावराहे, संवडितमोवराहाणं / / संवढितावराहे, तवो व छेदो तहेव मूलं च। आयारे कप्पे जं, पमाणणिम्माणचरिमम्मि।। एसो तु कालप्पो,................1 पं०भा०| इयाणि कालप्पो / कलणं कालः, कालसमूहो नीयते अनेनार्थ इति नयः / केवइयं पुण कालं साहुणा संजमं अणुपालेयव्वं ? उच्यते-जाव आउसेसं ताव अणुपालेयव्वं / सो पुण कत्थ अणुपालेयब्वे ? / उच्यतेगीयत्थसंविग्गसगासे, जइ पुण वाघाएण गीयत्थसंजया न होज्जा ताहे मग्गियव्वा। तत्थ गाहा-(पंचछसत्तसया) गाहा सिद्धा, एवं संविणे विदो दो गाहाओ, जत्थ गओ तत्थचउभंगो, तेसिं अगीयत्थसं विग्गाणे अलंभे एगो वि रागदोसविप्पमुक्को थामावहारं न करेंति विहरेजा, परीसहेसु अपरितंतो अणगूहियबलवीरिओ आगमसहाओ। आगो नाम सुत्तोऽत्थाणि / एएसु पएसु जयंतो गीयत्थसंविग्गो पुव्वभणिओ चउभङ्गो, तस्स सगासे अत्थइ, तस्सासइ विइयतइयाणं कत्थ अस्थियव्वं ? गीयत्थसंविग्गपायमूले, तस्सा सइ वियए गीयत्थअसंविग्गे पच्छा संविग्गअगीयत्थे पच्छा चउत्थेपडिसेहो, आयतिय भंगाण असइ य एगो वि थामावहारविजढो विहरिओ गाहाकालम्मि संकिलिट्टे / संकिलिट्टकाओ नाम जम्मि काले गीयत्थसं विग्गा नस्थि, सो संकिलिट्टकालो, तत्थ छक्कायदयावरो जुत्तजोगी भावसं विग्गो, अलाभे पासत्थादयो जत्थ गामेतत्थ अत्थइ, अण्णाए वसहीए सकवाडदळूकुडे विलवज्जियाए ठवणायरियं काऊण ओहनिमुत्ति