SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ काल 577 - अभिधानराजेन्द्रः - भाग 3 काल वा, अवचएइ वा ? हंता अस्थि / भ०११ श०११ उ०॥ "ओरालिय पोग्गलपरियट्टेणंभंते! केवइकालस्स निव्वत्तिज्जइ। गोयमा ! (पल्योपमसागरोपमाणां स्वस्वस्थाने व्याख्या) अणंता हिं उस्सप्पिणी ओसप्पिणीहिं ति"। एवं शेषा अपीति। कालभेदानाह अन्यत्र त्येवमुच्यतेदुविहे काले पण्णत्ते / तं जहा-ओसप्पिणीकाले चेव, "ओराले वेउव्वे, तेय-कम्म-भासाऽणु-पाण-मणेगेहिं। उस्सप्पिणीकाले चेव। फासे वि सव्वपोग्गल-मुक्का अह बायरपरट्टो। (दुविहे काले इत्यादि) तत्र कल्पते संख्यातेऽसावनेन वा, कलनं दव्वे सुहुमपरट्टो, ताहे एगेण अह सरीरेणं। कलासमूहो वेति कालः, वर्तनापरत्वाऽपरत्वादिलक्षणः। चावसर्पिण्यु लोगम्मि सव्वपोग्गल-परिमाणे ऊणतो मुक्क त्ति"॥ त्सर्पिणिरूपतया द्विविधो द्विस्थानकानुरोधदुक्तः / अन्यथा द्रव्यपुद्गलपरिवर्तनसदृशा येऽन्ये क्षेत्रकालभावपरिवर्तास्तेऽअवस्थितलक्षणो महाविदेहभोगभूमिसंभवी तृतीयोऽप्यस्तीति।स्था०२ ठा०। इह कालस्त्रिविधः। तद्यथा-उत्सिर्पिणीकालः, अवसर्पिणीकालः, न्यतोऽवसेया इति। स्था ३ठा०४ उ०। उभयाभावतोऽवस्थितश्च / तत्र भरतैरवतेषु प्रत्येक विंशतिसागरोपम जबुद्दीवे णं भंते ! दीवे भारहे वासे कतिविहे काले पण्णत्ते? कोटाकोटिमानस्य कालचक्रस्य द्वौ मूलभेदौ-उत्सर्पिणी, अवसर्पिणी गोयमा ! दुविहे काले पण्णत्ते / तं जहा-ओसप्पिणीकाले अ, च / एकै काः षड् विभागाः-तत्रावसर्पिण्यां सुषमसुषमाख्यः उस्सप्पिणी काले आ प्रवाहतश्चतुःसागरोपमकोटाकोटीप्रमाणः प्रथमकालविभागः, द्वितीयः जम्बूद्वीपेद्वीपे भरतवर्षे भगवन् ! कतिविधः कालः प्रज्ञप्तः? भगवानाहसुषमाख्यः त्रिसागरोपमकोटाकोटीमानः, तुतीयः सुषमदुःषमाख्यः गौतम! द्विविधः कालः प्रज्ञप्तः। तद्यथा-अवसर्पति हीयमानाऽऽरकतयासागरोपमद्वयकोटाकोटीमानः, चतुर्थो दुःषमसुषमाख्यो द्वाचत्वारिंश- ऽवसर्पयति वा क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी, सा चासौ वर्षसहस्रन्यूनसागरोपमकोटाकोटी मानः, पञ्चमो दुःषमाख्य एकविंशति- कालश्च, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः / क्षेत्रेषु भरतस्येव वर्षसहस्रमानः। षष्ठो दुःषमदुःषमाख्यः, सोऽप्येकविंशतिवर्षसहस्रमानः / उत्सर्पति वर्द्धतेऽरकापेक्षया वर्द्धयति वा क्रमेणायुरादीन् भावानित्युत्सअयमेव चोत्क्रमेणोत्सर्पिण्यामपि यथोक्तसंख्यः कालक्रमो वेदितव्यः / प्पिणी, साचासौ कालश्च / चक्कारद्वयं द्वयोरपि समानारकतासमानपरिअवस्थितश्चतुर्विधः / तद्यथा सुषमसुषमासुखप्रतिभागः, सुषमासुख- माणतादिज्ञापनार्थम्। जं 2 वक्ष०। प्रतिभागः, युषमादुःषमासुखप्रतिभागः, दुःषमासुषमासुखप्रतिभागश्च / (11) समयादीनां संख्येयोऽसंख्येयत्वविचारःतत्र प्रथमो देवकुरूत्तरकुरुषु, द्वितीयो हरिवर्षरम्यकयोः, तुतीयो आवलिया णं भंते ! किं संखेज्जा समया, असंखजा समया, हैमवतहरण्यवतयोः, चतुर्थो महाविदेषु। अ० म० द्वि०। ज्योo आ०चू० अणंता समया ? गोयमा ! णे संखेजा समया, असंखेज्जा समया, कालविशेषान् त्रिधा विभजन्नाह णो अणंता समया। अणापाणू णं भंते ! किं संखेज्जा ? एवं चेव / तिविहे समए पण्णत्ते / तं जहा-तीते पटुप्पन्ने अणागए। एवं थोवे णं भंते / किं? एवं चेव / एवं लवे वि मुहुत्ते वि / एवं आवलिया आणा पाणू थोवे लवे मुहुत्तं अहोरत्ते० जाव अहोरत्ते / एवं पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससए वाससयसहस्से पुटवंगे पुटवे जाव ओसप्पिणी / तिविहे वाससहस्से वाससययहस्से पुव्वंगे पुटवे तुडियंगे तुडिए अडंडंगे पोग्गलपरियट्टे पण्णत्ते / तं जहा-तीते, पडुप्पन्ने, अणागए। अडडे अववंगे अववे हूहुअंगे हूहुए उप्पलंगे उप्पले पउमंगे तिविहे समए इत्यादि) कालसूत्राणि समयादयो द्विस्थानकाद्युद्देशकवद् पउमे णर्लिणंगे णलिणे अच्छिणिपूरंगें अच्छिणिपूरे अउयंगे व्याख्येयाः, नवरम्-(पोग्गलपरियट्टे त्ति) पुद्गलानां कपिद्रव्याणा- अउए णउयंगे उए पउयंगे पउए चलियंगे चूलिया साहारकवर्जितानामौदारिकादिप्रकारेण गृह्णत एकजीवापेक्षया परिवर्तनं सीसप्पहेलियंगे पलिओवमे सागरोवमे ओसप्पिणी, एवं साभस्त्येनस्पर्शः पुद्गलपरिवर्त्तःसच वाउा आलेय भवति स कालोऽपि उस्सप्पिणी वि। पोग्गलपरियट्टे णं भंते ! किं संखेज्जा समया, पुद्गलपवितः / स चानन्तोत्सपिण्यवसर्पिणीरूप इति / स चेत्थ असंखेज्जा समया पुच्छा? गोयमा ! णो संखेज्जा समया, णे भगवत्यामुक्तः-''कतिविहे णं भंते ! पोग्गलपरियट्टे पन्नत्ते ? सत्तविहे असंखेजा समया, अणंता समया / एवं तीयद्धा अणायद्धा पन्नत्ते / तं जहा-ओरालियपोग्गलपरियट्टे वेउव्वियपोग्गलपरियट्टे सव्वद्धा। आवलियाओ णं भंते ! किं संखेजा समया पुच्छा? वेउव्वियपोग्गलपरियट्टे, एवं कम्मा मणवइआणपाणुपोग्गलपरियट्टे" / गोयमा! णो संखेजा समया सिय,असंखेना समया सिय, अणंता तथा-"से केणटेणं भंते ! एवं वुधइ ओरालियपोग्गलपरियट्टर, गोयमा! समया। अणापाणू णं भंते ! किं संखेज्जा समया पुच्छा? गोयमा! जण्णजीवेणं ओरालियसरीरेवट्टमाणेणं ओरालियसरीरपाओग्गाईदव्वाई एवं चेव। थोवाणं भंते ! पुच्छा? एवं चेवा एवं जाव उस्सप्पिणी ओरालियसरीरत्ताएगहियाइंजाव निसट्ठाई भवंति, से तेणटेणं गोयमा! ति / पोग्गलपरियट्टा णं किं संखेज्जा समया० पुच्छा? गोयमा ! एवं वुधइ, ओरालियपुग्गलपरियट्टे"। एवं शेषा अपिवाच्याः / तथा-- ___णो संखेजा, णो असंखेज्जा समया, अणंता समया। अणापाणूणं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy