SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ काल 478 - अभिधानराजेन्द्रः - भाग 3 काल भंते ! किं संखेज्जा आवलिया पुच्छा? गोयमा ! संखेज्जाओ। णं भंते ! किं संखेजाओ उस्सप्पिणीओ पुच्छा? गोयमा ! णो आवलियाओ, णो असंखेजाओ आवलियाओ, णो अणंताओ संखेज्जाओ, णो असेखेज्जाओ, अणंताओ। पोग्गलपरियट्टाणं आवलियाओ। एवं थोवा वि। एवं जाव सीसप्पहेलिय त्ति। पलि मंते ! किं संखेजाओ ओसप्पिणिउस्सप्पिणीओ पुच्छा ? ओवमेणं मंते ! किं संखेजापुच्छा ? गोयमा ! णो संखेज्जाओ गोयमा! णो संखेजाओ ओसप्पिणिउस्सप्पिणीओ, णो आवलियाओ, णो असंखेजाओ आवलियाओ,एवं सागरोवमे असंखेजाओ, अणंताओ ओसप्पिणिउस्सप्पिणीओ। एवं जाव वि। एवं ओसप्पिणी वि उस्सप्पिणी वि। पोग्गलपरियट्टे पुच्छा? सव्वद्धा। पोग्गलपरियट्टा णं भंते ! किं संखेज्जाओ उस्सप्पिणिगोयमा ! णो संखेज्जाओ आवलियाओ, णो असंखेज्जाओ ओसप्पिणीओ पुच्छा? गोयमा ! णो संखेजाओ उस्सप्पिणिआवलियाओ, अणंताओ आवलियाओ। एवं जाव सध्वद्धा। ओसप्पिणीओ, णो असंखेजाआ, अणंताओ उस्सप्पिणि आणापाणू णं भंते ! किं संखेजाओ आवलियाओ। पुच्छा? ओसप्पिणीओ। तीतद्धाणं भंते ! किं संखेज्जा पोग्गलपरियट्टा? गोयमा! सियसंखेज्जाओ आवलियाओ, सिय असंखेज्जाओ सिय गोयमा ! णो संखेज्जा पोग्गलपरियट्टा, णो असंखेजा, अणंता अणंताओ। एवं जाव सीसप्पहोलियाओ। पोग्गल परियट्टा। एवं अणागया वि। एवं सव्वद्धा वि। अणागयद्धा णं भंते ! किं संखेजाओ अतीतद्धाओ, असंखेजाओ, विशेषाधिकारात्कालविशेषसूत्रम् / (आवलिया णमित्यादि)। अणंताओ?1 गोयमा ! णो संखेजाओ तीयद्धाओ, णो बहुत्वाधिकारे-(आवलियाओणमित्यादि)। (नो संखेना समय त्ति) असंखेजाओतीयद्धाओ,णो अर्णताओतीयद्धाओ। अणागया एकस्यामपि तस्यामसंख्याताः समयाः, बहुषु पुनरसङ्ख्याता णं तीतद्धाओ समयाहिया, तीतद्धाणं अणागयद्धाओ समयूणा। अनन्तावा स्युनतुसङ्ख्येनया इति। सम्वद्धा णं भंते ! किं संखेज्जाओ तीतद्धाओ पुच्छा? गोयमा! पलिओवमाणं पुच्छा? गोयमा! णो संखेजाओ आवलियाओ, णो संखेजाओ तीतद्धाओ, णो असेखेजाओ तीतद्धाओ, णो सिय असंखेज्जाओ आवलियाओ, सिय अणंताओ आवलियाओ। अणंताओ तीतद्धाओ / सव्वद्धाणं तीतद्धाओ सातिरेगदुगुणो। एवं जाव उस्सप्पिणीओ त्ति / पोग्गलपरियट्टाओ पुच्छा? तीतद्धा णं सव्वद्धाओ थोवूणाए अद्धे / सव्वद्धा णं भंते ! किं गोयमा! णो संखेजाओ आवलियाओ, णो असंखेज्जाओ संखेजाओ अणागयद्धाओ पुच्छा? गोयमा ! णो संखेज्जाओ आवलियाओ, अणंताओ आवलियाओ। थोवे णं भंते ! किं अणागयद्धाओ,णा असंखेजाओ,णो अणंताओ अणागयद्धाओ। संखेजाओ आणापाणूओ असंखेचाओ ? जहा आवलिया सव्वद्धा णं अणागयद्धाओ थोवूणगदुगुणो, अण्णगयद्धा णं वत्तव्वया एवं आणापाणूओ विणिरवसेसा / एवं एएणं गमएणं सव्वद्धाओ सातिरेगे अद्धे॥ जावसीसप्पहेलियाभाणियव्वा सागरोवमेणं भंते ! किं सूखेजा (अणागयद्धाणं तीयद्धाओ समयाहिय त्ति) अनागतकालोऽतीतपलिओवमा पुच्छा? गोयमा ! संखोजा पलिओवमा, णो कालात्समयाधिकः / कथम् ? यतोऽतीतानागतौ कालावनादित्वानन्तअसंखेजा पलिओवमा, णो अणंता पलिओवमा / एवं त्वाभ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्तते / स ओसप्पिणीओ वि। पोम्गलपरियट्टे णं भंते! पुच्छा? गोयमा! चाविनष्टत्वेनातीतेन प्रविशत्याऽविनष्टत्वसाधादनागते क्षिप्तस्ततः णो संखेमा पलिओवमा, णो असंखेज्जा पलिओवमा, अणंता समयातिरिक्ताऽनागताधा भवति। अत एवानागत-कालादतीतकाल: पलिओवमा, एवं जाव सव्वद्धा। सागरोवमा णं भंते ! किं संखञ्जा समयोनो भवतीति / एतद / एतदेवाह-''तीतद्धाणमित्यादि पलिओवमा पुच्छा? गोयमा! सिय संखेज्जा पलिओवमा, सिय (सव्वद्धाणं तीतद्धाओ साइरेगद्गुण त्ति) सर्वाद्धाऽतीतानागताद्धाद्वयम्। असंखेजा पलिओवमा, सिय अणंता पलिओवमो / एवं जाव सा चातीताद्धातः सकाशात्सातिरेकद्विगुणा भवति, सातिरेकत्वं च ओसप्पिणीओ वि उस्सप्पिणीओ वि / पोग्गलपरियट्टा णं वर्तमानसमयेन। अत एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्धमूनत्वं च पुच्छा? गोयमा ! णो संखेज्जा पलिओवमा, णो असंखेज्जा वर्तमानसमयेनैव। एतदेवाह-(तीतद्धाणं सव्वद्धाए थोपूणाए अद्धे त्ति) पलिओवमा, अणंता पलिओवमा / उस्सप्पिणीओ णं भंते ! इह काश्चिदाह-अतीताद्धातोऽनागताद्धाऽनन्तगुणा यतो यदि ते किं संखेज्जा सागरोवमा? जहा पलिओवमस्स वत्तव्वया तहा वर्तमानसमये समे स्यातां ततस्तदतिक्रमेऽनागताद्धा-समयेनोना सागरोवमस्स वि। पोग्गलपरियट्टे णं भंते ! किं संखेजाओ स्यात् / ततोव्यादिभिरेवं च समत्वं नास्ति / ततोऽनन्तगुणाऽऽओसप्पिणिओ पुच्छा? गोयमा !णो संखेजाओ ओसप्पिणीओ, सावतीताद्धायाः सकाशात्, अत एवानन्तेनापि कालेन गतेन नासौ णो असंखेजाओ, अणंताओ ओसप्पिणीआ। पोग्गलपरियट्टा , क्षायत इति। अत्रोच्यते इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण वि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy