SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ काल 474 - अभिधानराजेन्द्रः - भाग 3 काल पिजीवाजीवपर्यायरूपमेव काल इति कथितमस्ति लत् विरोधो नास्ति वर्तनादिरूप इति / उक्तं च-"आउयमित्तविसिहो, स एव जीवाण द्रव्यकालोऽपि कथं कथ्यते / ततस्तदनुसारेण कालस्यापि वत्तणादिमओ / भण्णइ अहाउकालो, यत्तइ यो जं चिरं तेण"||१|| द्रव्यत्ववचनम् / तथा लोकाकाशप्रदेशप्रमाणानुवचनादीनि सर्वाण्युप- मरणस्य मृत्योः कालः समयः तरणकालोऽयमप्यद्धासमयविशेष एव चारेण योज्यानि। मुख्यवृत्त्या सपर्यायरूपः काल एव सूत्रसंमतोऽस्ति। मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वात्। उक्तं च-"कालो अतएव 'कालश्चेत्येके' अत्रैकवचनेन सर्वसंमतत्वाभावः सूचयामासेति। त्ति मयं मरणं, जहेव मरणं गओ ति कालगओ तम्हा स कालकाला, तेनाप्यत्र अप्रदेशत्वं प्रदेशाऽभावं सूत्रेणानुसृत्य तस्य कालस्य अणुः जस्स मओ मरणकालो त्ति"||१|| तथा अद्धैव कालोऽद्धाकालः / कथ्यते, तदा सर्वमप्येतत् उपचारेण पर्यायवचनादिकेभ्यो युज्यमानं कालशब्दो हि वर्णप्रमाणकलादिष्वपि वर्तते, ततोऽद्धाशब्देन विशिष्यते चारिमाणमञ्चतीति / अथ च-"परमाणुमयो भागोऽवयवस्तदितरस्तु इति। अयञ्च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेयः। प्रदेशः" इति वचनाद् व्योमाद्यपरिमाणजतया सप्रदेशं स्यान्न तु उक्तंचसावयवमित्याचक्षीथाः, तथाऽपि"दोषोल्लासवशप्रसृत्वरतमस्काण्डेऽपि देदीपया "सूरकिरियाविसिष्ठो, गोदोहाइकिरियासु निरवक्खो। मासे नोऽवयवप्रदेशविषयो भेदस्त्वया दीपकः। अद्धाकालो भण्णइ, समयक्खेत्तम्मि समयाइ।।१।। अस्माभिः परमाणुतां प्रकटतामानेष्यमाणं पुरो, समयावलियमुहुत्ता, दिवसमहोरत्त पक्खमासा य। दुरव्यभिचारदीर्घरसनं निध्याय विध्वंसितः "||1|| संवच्छरजुगपलिया-सागरओसप्पिरिया ||2|| ननु पूर्व तावदम्बरादेविभागाः परमाणुमया एव सन्ति न खलु द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानमुक्तम्। स्था०४ ठा०१ उ०। कज्जलचूर्णपूर्णसमुद्रकवन्निरन्तरपुद्गलपूरिते लोके स कश्चिन्नभसो सम्प्रति 'यथोद्देशं निर्देशः' इति न्यायात् प्रथमतः कालप्रमाणरूपं विभागोऽस्ति यो निर्भरं न बिभरांबभूवेऽणुभिः तत्कथां न हेतुरेषु विवक्षुरिदमाहव्यभिचरिष्णुरिति दिक् / / 18 // लोगाणुभावजणियं,जोइसचक्कं भणंति अरिहंता। अथोपचारप्रकारमेव दर्शयन्नाह सव्ये कालविसेसा, जस्स गइविसेसनिप्फन्ना / / पर्यायेण च द्रव्यस्य [पचारो यथोदितः। अप्रदेशत्वयोगेन, तथाद्धष्णूना विगोचरः।।१९।। यस्यज्योतिश्चक्रस्य चन्द्रसूर्यनक्षत्रादिरूपस्य संबन्धिना गतिविशेषेण निष्पन्नाः सर्वे कालविशेषाश्चन्द्रमाससूर्यमासनक्षत्र-मासादिकाः षडेव द्रव्याणीति संख्यापूरणार्थं यथा पर्यायेण पर्यायरूपेण द्रव्यस्य तज्ज्योतिश्चक्रं लोकानुभावजनितमनादिकाल सन्ततिपतितया कालद्रव्यस्य एतावता पर्यायरूपकालद्रव्यविषये हि निश्चितं शाश्वतं वेदितव्यं ने श्वारदिकृतमिति भणन्ति प्रतिपादयन्ति द्रव्यस्योपचारो यथा उदितः द्रव्यत्वोपचारकल्पना विहिता भगवत्यादिसूत्रविशेषे कृता तथैव सूत्रे कालद्रव्यस्यापि अदेप्रशत्वयोगेन भगवन्तोऽर्हन्तः / तीर्थकृतां च वचनमवश्यं प्रमाणयितव्यम् , कालाणूनां विगोचरो विषयता ज्ञेयः। एतावता सूत्रे कालस्यात्र प्रदेशता क्षीणसकलदोषतया तद्वचनस्य वितथार्थत्वाभावात्। उक्तं च-''रागाद्वा सूत्रिता तथैव कालाणुताऽपि सूचिताऽस्ति तद्योजनया लोकाऽऽकाश द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम् / यस्य तु नैते दोषास्तस्याप्रदेशस्थपुद्गलाणूनां विषये एव योगशास्त्रान्तरश्लोकेषु कालाणूनामु नृतकारणं किं स्यात् ?" अपि च युक्तयापि विचार्यमाणो नेश्वरादिर्घटां पचारो विहितः। मुख्यकाल इत्यस्य चानादिकालीनाप्रदेशत्वव्यवहार प्राञ्चति, ततस्तदभावादपिज्योतिश्चक्रं लोकानुभावजनितमवसेयम् / निया-मकोपचारविषय इत्यर्थः / अत एव मनुष्यक्षेत्रमात्रवृत्तिकालद्रव्यं यथा च युक्त्या विचार्यमाणो नेश्वरादिर्घटते तथा तत्त्वार्थटीकादौ ये वर्णयन्ति तेषामपि मनुष्यक्षेत्रावच्छिन्नाकाशादौ कालद्रव्योपचार एव विजृम्भितमिति तत एवावधार्यम् / तदेवं लोकानुभाव-जनिताद् शरणमिति दिग्मात्रमेतत् / / 16 / / द्रव्या०१० अध्या०। विशे०। दशा ज्योतिश्चक्रात् कालविशेषो निष्पन्न इति सामान्यतः कालस्य संभव उत्त०) आव०। आ०चून प्रतिपाद्य सुप्रति संक्षेपतः कालस्य भेदानाचष्टे / ज्यो०१ पाहु०। भ०। (8) अथकालनिक्षेपमाह संखेवेण उ कालो,अणागयातीत वट्टमाणो य। प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणादिसूत्रम् कालः संक्षेपतः त्रिधा। तद्यथा-अनागतोऽतीतो वर्तमानश्च / ज्यो०१ चउविहे काले पन्नत्तं / तं जहा-पमाणकाले, अहाउणिव्वत्ति पाहु० काले, मरणाकाले, अद्धाकाले। तिविहे काले पण्णत्ते / तं जहा-तीते पड़प्पन्ने अणागए। प्रमीयते परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं,तदेव कालः प्रमाणकालः / स च अद्धा कालविशेष एव दिवसादिलक्षणो अतिशयेन इतो गतोऽतीतः, पिधानवदकारलोपेऽतीतो वर्तमानत्वमनुष्यक्षेत्रान्तर्वर्ती ति। उक्तं च--"दुविहो पमाणकालो, दिवसपमाणंच मतिक्रान्त इत्यर्थः / साम्प्रतं उत्पन्नः प्रत्युत्पन्नो, वर्तमान इत्यर्थः / न होइ राई य। चउपोरिसिश्रो दिवसो, राई चउपोरिसी चेव''||१|| यथा आगतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः / उक्तंच-"भवति यत्प्रकारं नारकादिभेदेनायुः कर्मविशेषो यथाऽऽयुस्तस्य स नामाऽतीतः, प्राप्तो यो वर्तमानत्वम् / एष्यश्च नाम स भवति, यः रोद्रादिध्यानादिनां निर्वृतिबन्धनं तस्याः सकाशात् यः कालो प्राप्स्यति वर्त्तमानत्वम्"॥१॥ इति / स्था०३ ठा०४ उ०। सूत्र। नारकादित्वेन स्थितिर्जीवानां स यथाऽऽयुनिर्वृत्तिकालः / अथवा | तदेवमित्थ सक्षपतः कालस्य त्रविध्य प्रतिप तदेवमित्थं संक्षेपतः कालस्य त्रैविध्यं प्रतिपाद्य प्रकारान्तरेण संक्षेपत यथायुषो निर्वृत्तिस्तथा यः कालो नारकादिभवेऽवस्थानं स तथेति / एव कालस्य त्रैविध्यमाहअयमष्यद्धाकाल एवायुष्कर्मानुभवविशिष्टः सर्वसंसारजीवानां संखेज्जमसंखेजा, अणंतकालो उ णिहिट्ठो।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy