________________ कायवायाम 465 - अभिधानराजेन्द्रः - भाग 3 कार यमाणत्वात् कथमेकदा न काययोगद्वयमिति ? अत्रोच्यतेसतोऽप्यौ- कायसम्पद्" इति पतञ्जल्युक्ते उत्तमरूपादौ, द्वा०२६ द्वा०। दारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वादप्यौ- कायसमय पुं०(कायसमय) जीवन कायस्य कायताकरणे, भ०१३ श०७ उ०। दारिकमपि व्याप्रियते तर्हि मिश्रयोगता भविष्यति, केवलिसमृद्धाते कायसमयविइक त त्रि०(कायसमयव्यातिक्रान्त) जीवेन कायस्य सप्तमष्ठद्वितीयसमयेष्वौदारिक-मिश्रवत्, तथा चाहारकप्रयोक्ता न कायताकरणलक्षणं समयं व्यतिक्रान्ते, "कायसमयविइक्कते वि काय" लभ्यते, एवं च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायसमयव्यतिक्रान्तोऽपि काय एव, मृतकलेवरवत्। भ०१३ श० उ०। काव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवादेरप्यौदारिक कायसमाहारणया स्त्री०(कायसमाधारणता) संयमयोगेषु देहस्य निर्व्यापारमेव। व्यापारवत्त्वाचेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्धात- सम्यग्व्यवस्थापनायाम्, उत्त०॥ वन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति / तथा काययोगस्या तत्फलम् प्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया कयसमाहारणयाए णं मंते ! जीवे किं जणयइ ? मनोयोगवद् यदि यौगपद्यभ्रान्तिः स्यात्तदा को दोष इति ? एवं च कायसमाहारणयाण णं जीवे च रित्तपज्जवे विसोहेइ, चरित्तपञ्जवे काययोगैकत्वे सत्यौदारिकादिययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिव्य- विसो हित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं जातजीवव्यापाररूपत्वात्मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि विसोहित्ता चत्तारि केवलकम्मं से खवेइ, तओ पच्छा सिज्झइ प्रागुक्तमेकत्वमवसेयमिति। अथ चेदमेव वचनमानंप्रमाणम्, आज्ञाग्राह्य- वुज्झइ मुचइ परिनिव्वाएइ सव्वदुक्खाणमंतं करेइ // 58|| त्वादस्य / यतः-"आणागब्भो अत्थो, आणाए चेव सो कहेयव्यो। हे भगवन् ! कायसमाधरणया जीवः किं जनयति ? कायस्य दिढतादिट्ठतिय, कहणविहिविराहणा इयरा''||१|| इति दृष्टान्तदा - समाधारणा संयमयोगेषु देहस्य सम्यग्व्यवस्थापना कायसमाधारणा, न्तिकः, अर्थ इत्यर्थः। ननुसामान्याश्रयैकत्वेनैव सूत्रगमकं भविष्यतीति तथा, जीवः किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! किमनेन विशेषव्याख्यानेनेति ? उच्यते-नैवम्, सामान्यैकत्वेऽस्य कायसमाधारणया चारित्रपर्यवान् चारित्रभेदान् क्षायोपशमिकान् पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्देवादिग्रहणसमय- विशोधयति, चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, ग्रहणयोश्च वैयर्थ्यप्रसंगाचेति। इह च देवादिग्रहणं विशिष्टवैक्रियलब्धि- यथाख्यातचारित्रं निर्मलं कुरुते। ननु यथाख्यातचारित्रमविद्यमानं कथं सेपन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं निर्मलं भवति ? अत्रोत्तरम् / यथाख्यातचारित्रं सर्वथा अविद्यमान शरीरवङ्भविष्यतीति प्रतिपत्तिनिरासार्थं न तं तिर्यनारकाणां नास्ति, अविद्यमानस्य निर्मलत्वासम्भवात्, तस्माद् यथाख्यातचारित्रं व्यवच्छेदार्थम् / ननु तिर्यनारका अपि वैक्रियलब्धिमन्तः, तेषामपि पूर्वमस्ति, परं चारित्रमोहनीयेन मलिनमस्ति, तदेव यथाख्यातचारित्रं विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः संभाव्यत चारित्रमोहोदयनिर्जरेण निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य च एवेति तद्ग्रहणमपि न्याय्यमिति / सत्यम् / किंतु देवादीनां के वलसत्काशान् चत्वारि विद्यमानकर्माणि घनघातीयानि विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्ग्रहणम्, तथा वेदनीयायुर्नामगोत्रलक्षणानि क्षपयति, ततः सिध्यति, बुध्यते, मुच्यते, प्रधानग्रहणे इतरग्रहणं भवतीति न्यायादोषः / नारकादीभ्यश्च देवादीनां परिनिर्वापयति, सर्वदुःखानामन्तं करोति। उत्त०२२६ अ० प्रधानत्वं प्रतीतमेवेति। एतेषां च मनःप्रभृतीनां यथा प्राधन्यकृतः क्रमः; कायसमिइ स्त्री०(कायसमिति)कायस्य स्थानादिसमितौ, स्था०८ ठा०। प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति। स्था०१ कायसुहया स्त्री०(कायसुखता) काये सुखं यस्यासौ कायसुखस्तद्भावः ठा०१० कायसुखता। सुखिते काये, प्रज्ञा०२३ पद। कायविणय पुं०(कायविनय)कायस्य विनया कुशलप्रवृत्तो, स्था०७ ठा०। / कायागपु०(कायाक) वेषपरावर्त्तकारिणि नटविशेषे, बृ०४ उ०। कायवीरिय न०(कायवीर्य) औरस्ये बले, सूत्र०१ श्रु०८ अ० | कायाणुवाय पुं०(कायानुपात) पृथिव्यादीनां यत्कायं शरीरं तस्यानुपातो ('वीरिय' शब्देऽस्य विवृतिः) विनाशः। पृथिव्यादीनांद्वीन्द्रियादीनां च कायानामुपपाते, नि०चू०२३ उ०। कायव्व त्रि (कर्तव्य) विधये, पञ्चा०६ विवाप्रवा०नि०चू आचाo - कारं-(देशी)-काट्याम्. दे०ना२ वर्ग। कायसंकिलेसि पुं०(कायसंक्लेश) कायः शरीरं, तस्य संक्लेशः | कार पुं०(कार) कृ कृतौ घञ् / क्रियायां, यत्ने च / वाच० करणे, शास्त्राविरोधेन बाधनम् / अत्र तु तनोरचेतनत्वेऽपि शरीरशरीरिणोः आतु०। प्रव०। करणे घञ् / बले,कस्य सुखस्यारः प्राप्तिर्यत्र / रतौ, कथञ्चिदभेदात् कायक्लेशोऽपि संभवत्येव / विशिष्टासनकरणेना- कृ हिंसायाम् भावे घञ् / वधे, धातूनामनेकार्थत्वात् निश्चये, कर्मणि प्रतिकर्मशरीरत्वके शोल्लुचनादिना च देहस्यौचित्येन विवाधने घञ् / पूजोपहार वलौ, कं सुखमृच्छत्यनेन, ऋ करणे धञ् / पत्यौ, बाह्यतपसि, ध०१ अधि०। अयं च स्वकृतक्लेशानुभवरूपः, परीषहास्तु कं सुखं निर्वृतिमृच्छति अयं, कर्तरि अण। यतित्वे चतुर्थाश्रमे, कं स्वरपरकृतक्लेशरूपाः, इति कायक्लेशस्य परीषहेभ्यो भेदः / ध०३ | जलं निष्यन्दजमृच्छति अण् / हिमाचले, कर्मण्युपपदे कृ अण, अधिo स्वर्णकारः कुम्भकार इत्याण तत्तत्कर्मकारके, त्रि०ा स्त्रियां टाप। कायसंपया स्त्री० (कायसंपत्) "रूपलावण्यबलय-जसंहननत्वानि / वाच्०ा "संघमज्झे कारे" कारशब्दोऽत्र रूपमात्रे सङ्घ मध्ये