________________ कायमणिया 463 - अभिधानराजेन्द्रः - भाग 3 कायवायाम सार्द्धसबसन्नपि शीलगुणेनात्मीयेन न पार्श्वस्थादिभावमुपैत्ययं भावार्थः। आव०३ अग कायर त्रि०(कातर) ईषत्तरति स्वकार्यसमाप्तिं गच्छति / तृ-अच् / कोः कादेशः / अधीरे, व्यसनाकुले च। वाचा परीषहोपसर्गोपनिपाते सति / आचा०१ श्रु०६ अ०४ दवा हीनसत्त्वे, उत्त०२० अ० चित्तावष्टम्भवर्जिते, ज्ञा०१ अ०भा०ा प्रश्ना भीते, विवशे, चञ्चले च। के जले आतरति प्लवते न तु विशेषतो मजति। उडुपे, मत्स्यभेदे च / स्त्रियां जातित्वाद् डीए / ऋषिभेदे, ततः गोत्रे नडा० फक् कातरायणः / तद्गोत्रापत्ये, पुंस्त्री०। भावे ष्यञ्। कातर्यव्याकुलतायाम् नका "कातयं केवला नीतिः, शौयं श्वापदचेष्टितम् ।'"तल्-कातरता / स्त्रीला त्वेकातरत्वम् / न०॥ तदर्थे, वाचा कायरिय पुं०(कातरिक) आजीविकोपासकभेदे, भ०८ श०५ उ०। कायरिया स्वी०(कातरिका)मायायाम्, "विरया वीरा ससुट्ठिया० कोहकायरियाइ पीसणा" सूत्र०१ श्रु०२ अ०१ उ०। कायरो(लो) (देशी)-प्रिये, दे० ना०२ वर्ग। कायवण पुं०(कायव्रण) शरीरशोथे, "दुविधो कायम्मि वणो, तदुब्भवागंतुओ विणायव्यो।" कायवणो दुविधो-तत्थेव काए उन्भवो जस्स सो यतब्भवो, आगंतुएण सत्थादिणा कओ जो से आगंतुगो इमो, तस्य लेपो न कर्तव्यः। नि० चू०३ उ०॥ जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया गोमयं कायंसि वणं आलिं पेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा साइजइ // 36|| जे भिक्खू दिया गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज्जा वा विलिंपेज वा आलिंपतं वा विलिंपतं वा साइज्जइ ||10|| जे भिक्खू रत्ति गोमयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिंपंतं वा साइज्जइ // 41 // जे भिक्खू रत्तिं गोमयं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा साइजइ // 42 // चउक्कभंगसुत्तंउचारेयव्यं। कायः शरीरं, व्रणः क्षतं, तेण गोमयेण आलिंपइ सकृत् विलिंपइ अनेकशः, अपरिवासिते मासलहुं, परिवासिते चउभंगे चउलहुं, तवकालविसिट्ठा आणादिया दोसा। दियारातो गोमएणं, चउक्कभयणा तु जा वणे वुत्ता। एत्तो एगतरेणं, मक्खेत्ताऽणादिणो दोसा / / 216 / / चउकभयणा चउभंगो तत्तिउद्देसए जा व्रणे वुत्तो इहं पि सचेव। तिव्वुप्पतितं दुक्खं, अभिभूतो वेयणाए तिय्वाए। अद्दीणो अव्वहितो,तं दुक्खहि थासते सम्मं // 217 / / अय्वोच्छित्तिणिमित्तं, जीयट्ठाए समाहिहेउं वा। एतेहि कारणेहिं,जयणा आलिंपणं कुज्जा // 218|| पूर्ववत्। गोमयगहणे इमा विहीअमिणववोसट्ठाऽसति, इतरे उवयोग काउ गहणं तु / माहिस असती गव्वं, अणातवत्थं च विसघाती॥२१६।। वोसिरियमेत्तं घेत्तव्वं, तं बहुणं, तस्साऽसति इयरं चिरकालयोसिरियं, तं पि उवओगं करेंतु गहणं, दिणसंसत्तं पि माहिसं घेत्तव्यं, माहिसाऽसति गव्वं, तं पि अणातवत्थं, छायायामित्यर्थः। तं असुसिरं विसघाती भवति, आयवत्थं पुण सुसिरयरं सण गुणकारी। जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कायंसिवणं आलिंपेज वा विलिंपेज्ज वा आलिंपतंवर विलिंपतं वा साइजई // 43 // जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज वा अलिंपतं वा विलिंपतं वा साइजइ IIVI|जे मिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिंपतं वा साइजइ।।४५|| जे मिक्खू रत्तिं आलेवणजायं पडिग्गहित्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा साइज्जइ॥४६|| आलेवणजातं आलेवणप्पगारा। दियरातो लेवेणं, चउक्कमयणा उजा वणे वुत्ता। एत्तो एगतरेणं, मक्खेत्ताऽऽणादिणो दोसा।।२५०।। सो पुण लेवो चउहा, समणो पायी विरेग संरोही। वडछल्लि तुवरमादी, अणहारेणं इहं पगतं // 223|| वेदणं जो उवसमेति, पाइणगं करेति, विरेयणो पुव्यं रुधिरं दोसे वा णिग्याए अतिसारादी रोहवेति, जावइओ वडछल्लिमादी तुवरा वेयणोवसमकारगा इह अणाहारियं परिसावेतस्स चउलहुँ। तिव्वुप्पतितं दुक्खं, अभिभूतो वेयणाए तिव्वाए। अहीणो अव्वहितो, तं दुक्खहि थासए सम्म // 222|| अव्वोच्छित्तिणिमित्तं,जीयट्ठाए समाहिहेतुं वा। एएहि कारणेहिं, कप्पति जयणाए मक्खेतुं // 223 / / पूर्ववत्। नि)चू०१२ उ०। कायवर पुं०(काचवर) प्रधानकाचे, प्रश्न०५ सम्ब० द्वार। कायवायाम पुं०(कायव्यायाम) कायते इति कायः शरीरं, तस्य व्यायामो व्यापारः कायव्यायामः। औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषे, "एगे कायवायामे" कायव्यायाम औदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि चा एक एव कायव्यायामः सामान्यादिति। एगे कायवायामे देवासुरमणुयाणं तंसि तंसि समयंसि। कायव्यायामः काययोगः, स चैषामे कदा एक एव, सप्तानां काययेागानामेकदा एकतास्यैव भावात्। ननु यदा ऽऽहारक प्रयोक्ता भवति तदौदारिक स्यावस्थितस्य श्रू