SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ कायट्ठि 462 - अभिधानराजेन्द्रः - भाग 3 कायमणिया परिचारणायां किल गर्भः स्यादिति गर्भप्रकारणम्, तत्र (उदगगठभे णं तादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापने, उक्तश्चक्वचित् 'दगगब्भे णं ति' द१श्यते / तत्र उदकगर्भः कालान्तरेण "अनिरिक्खियऽयमजिय-थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावे विन जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य चावस्थानं जघन्यत एकः समयः, सो, कडसामइओ पमायाओ''||१|| आव०६ अ०। अयं च सामायिकएकसमयानन्तरमेव प्रवर्षणात् / उत्कर्षतस्तु षण्मासान, षण्णमा स्यातिचारस्तृतीयः। ध०२ अधिoा प्रव०। उपा०। सानामुपरि वर्षणात् / अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु कायधुओ (देशी) कामिञ्जुलाख्यपक्षिणि, दे० ना०२ वर्ग। सन्ध्यारागमेघोत्पादादिलिङ्गो भवति / यदाह-'पौषे समार्गशीर्षे, कायपमजण न०(कायप्रमार्जन) शरीरशोधने, "जे भिक्खू विभूसावसन्ध्यारागोडम्बुदाः सपरिवेषाः / नात्यर्थ मार्गशिरे, शीतं डियाए अप्पणो कायं आमज्जेज वा पमज्जेज वा आमजंतं वा पमजतं या पौषेऽतिहिमपातः"||१|| इत्यादि। (कायभवत्थेणं भंते! इत्यादि) काये साइजइ " // 107|| निन०चू०१५ उ०) जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भयो जन्म स कायभावः, तत्र कायपरिचा(या)रग पुं०(कायपरिचारक) परिचरन्ति सेवन्ते स्त्रियमिति तिष्ठतियःस कायभवस्थः, सच कायभस्थ इति, एतेन पर्यायेणेत्यर्थः। परिचारकाः,कायतः परिचारकाः कायपरिचारकाः। “दोसुकप्पेसु देवा (चउवीसं संवच्छराई ति)। स्त्रीकाये द्वादश वर्षाणि स्थित्वा पुनर्मृत्वा कायपरियागारगा पण्णत्ता। तंजहा-सोहम्मे चैव ईसाणे चेव"। स्था०२ ठा०४ उ०। कायेन शरीरेणमनुष्यस्त्रीपुंसानामिव परिचारो मैथुनोपसेवनं तस्मिन्नेयात्मशरीरे उत्पद्यते द्वादशवर्षास्थितिक तया इति, एवं येषां ते कायपरिचारकाः। परिचारकदेवभेदे, ते हि परस्परोचावचमन:चतुर्विंशतिपर्षाणि भवन्ति / केचिदाहुः-द्वादश वर्षाणि स्थित्वा संकल्पमात्रेणैव कायपरिचारादनन्तगुणं सुखमाप्नुवन्ति, तृप्ताश्च पुनस्तत्रैवान्यवीजेन तच्छरीरे उत्पद्यते द्वादशवर्षस्थितिरिति / भ०२ तावन्मात्रेणैवोपजायन्ते। प्रज्ञा०३४ पद। श०५ उ० (पुगलानां कायस्थितिः 'पुग्गल' शब्दे वक्ष्यते) कायपाइ(ण) त्रि०(कायपातिन्)कायमात्रेणैव सावज्ञक्रियाऽवतारिणि, कायट्ठिइकाल पुं०(कायस्थितिकाल) कायानां पृथिवीकायादीना "कायपातिन एवेह, बोधिसत्त्वाः परोदितम् न चित्तपातिनस्तावमन्यतमस्मिन् मृत्वा मृत्वा तत्रैव भूयो भूयः स्थितिः, तस्याः कालः देतदत्रापि युक्तिमत्॥२७१।। यो० वि०। कायस्थितिकालः। कालभेदे, प०सू०४ सूत्र०॥ कायपाय न०(काचपात्र)काचमये पात्रे, आच०२ श्रु०६ अ०१ उ०। कायणिरोहपुं०(कायनिरोध) ऊर्द्धस्थानादिलक्षणे कायस्य निरोधे, कायपिच्छा (देशी) कोकिलायाम् दे० ना०२ वर्ग। पं०व०२ द्वार / मनोवाक्कायानामकुशलानामकरणे कुशलानामषि कायपुण्ण न०( कायपुण्य)कायेन पर्युपासनाद् यत्पुण्यं तत्पुण्यम् / निरोधे, आव०४ अन पुण्यभेदे, स्था०६ ठा कायतिगिच्छा स्त्री(कायचिकित्सा)ज्वरादिरोगग्रस्तशरीरस्य चिकित्सा कायप्पओगपरिणत त्रि० (कायप्रयोगपरिणत) औदारिका-दिकाययोगेन रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव / आयुर्वेदाङ्गे, तत्र हि गृहीते औदारिकादिवर्गणाद्रव्ये औदारिकादिकायतया परिणते, भ०८ मध्याह्नसमश्रितानां ज्वरातिसारादीनां शमनार्थं चिकित्साऽभिधियते / श०१ उ०। प्रश्न०३ आश्रद्वार। कायबंझ पुं०(कायबन्ध्य) षट्त्रिंशत्तमे महाग्रहे, "दोकाय बंझा'' स्था०२ कायतिज त्रि०(कायतीर्य) कायतरणीये शरीरतरणयोग्ये, दश०७ अ० ठा०३ उ० कायंदी (देशी) परिहासे, देवना०२ वर्ग। कायवह पुं०(कायवध) वनस्पत्यादिवधे,"कूपोदाहरणादिह कायवधोऽपि कायदंड पुं०(कायदण्ड) काय एव दण्डः कायदण्डः, कायेन वा | गुणवान् " / षो०६ विव०। जीवनिकायहिंसायाम, पञ्चा०४ विव) दुष्प्रक्तेना त्मनो दण्डः। दण्डभेदे, स०१ सम०। "कायदंडो-कायेण कायभवत्थ पुं०(कायभवस्थ) काये जनन्युदरमध्यव्यवस्थितनिजदेह एव असुभपरिणतो पमत्ता वा जं करेति सो कायदंडो, दिलुतो-चंडरुद्दो यो भवो जन्म स कायभवः, तत्र तिष्ठति यः स कायभवस्थः / आयरिओ उज्जेणिवाहिरगामातो अणुयाणपेक्खओ आगतो, सोय अतीव | मातुरुदरवर्तिनि जीवे, भ०२ श०५ उ०। रोसणो, तत्थ य समोसरणे गणियाघरविहेडितो जातिकुलादिसंपण्णे कायभाव पुं०(काचभाव) काचधर्मे, आव०३ अ०) इब्भदारओ सेको उवद्वितौ। तत्थऽण्णेहिं, असद्दहंतेहिं चंडरुहस्सपास कायमत त्रि०(कायवत् ) कायो महाकायः प्रांशुत्वं, तद् विद्यते येषां ते पेसिओ-कलिणा कलिप्पसओ त्ति से तस्स उवहितो। तेण से ताहे चेव कायवन्तः। सूत्र०२ श्रु०१ अ० लोयं काओ पव्वाइतो। पचूसे गाम वच्चंताणं चंडरूद्दो पत्थरे आवलितो, कायमणिया स्त्री०(काचमणिका) काचाश्च ते मणयश्च काचमणयः, रुट्ठो सेहं संडएण मत्थए अभिहणति; कहं ते पत्थरो न दिट्ठो त्ति ? सेहो कुत्सिताः काचमणयः काचमणिकाः। अविमलकाचमणिषु, आव० / सम्म सहति, कालेणं केवलणाणं चंडरुदस्स चित्तं पासित्तं वेरग्गेणं सुचिरं पि अत्थमाणो, वेरुलिओ कायमणिअउम्मीसो। केवलणाणं अंतो एतेहिं दंडेहिं जो मे जाव दुक्कड'' आचू०४ अ०॥ न उवेइ कायभावं, पाहन्नगुणेण निअएण / / 1 / / कायदुक्कडा स्त्री(कायदुष्कृता)आसन्नमगनस्थानादिनिमित्ताया- कुत्सितकाचमणयः काचमणिका: तैरुत्प्राबल्ये न मिश्रः माशातनायाम, ध०२ अधि० आव०। काचमणिकोन्मिश्रः, नोपैति न याति काचभावं काचधर्म , प्राधान्य कायदुप्पणिहाण न० (कायदुष्प्रणिधान) कृतसामायिकस्याप्रत्युपेक्षि- | विमलगुणेन निजेनात्मीयेन; एवं सुसाधुरपि पार्श्वस्थादिभिः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy