________________ काय 448 - अभिधानराजेन्द्रः - भाग 3 कायकिलेस काइजमाणे विकाए, कायसमयवीइकते विकाए। पुट्विं भंते ! | __सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः / एवञ्च (आया वि काए काए भिजइ पुच्छा। गोयमा! पुट्विं पिकाए भिज्जइ, काइजमाणे सेसदव्वाणि विकाए त्ति)। इदमुक्तं भवति-आत्माऽपि कायः, प्रदेशसञ्चच विकाए भिजइ, कायसमयवीइक्कते विकाए मिजइ / कइविहे इत्यर्थः। तदन्योऽप्यर्थः कायः प्रदेशसञ्चयरूपत्वादिति। रूपी कायः णं भंते ! काए पण्णत्ते ? गोयमा ! सत्तविहे काए पण्णत्ते / जहा- पुदग्लस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः ओरालिए, ओरालियमीसए वेउव्यिए, वेउव्वियमीसए, आहारए, कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः आहारयमीसए, कम्मए। काय उच्छवासादिक्तावयवसञ्चयरूपः, अजीवः कायस्तद्विलक्षणजीवानां (आया भंते भंते ! काये इत्यादि) आत्मा कायः, कायेन कृतस्यानु- कायः जीवराशिः, अजीवानां कायः परमाण्वादिराशिरिति / एवं भवनात्, नह्यन्येन कृतमन्योऽनुभवति, अकृतागमप्रसङ्गात्। अथान्य शेषाण्यपि / अथ कायस्यैव भेदानाह-(कतिविहेणमित्यादि) अयं च आत्मनः कायः, कायैकदेशच्छेदेऽपि संवेदनस्य संपूर्णत्वेनाभ्युपगमादिति सप्तविधोऽपि प्राग्विस्तरेण व्याख्यातः / इह तु स्थानाशून्यार्थ लेशतो प्रश्नः। उत्तरं तु आत्माऽपि कायः, कथञ्चित्तदव्यतिरेकात्, क्षीरनीरवत् व्याख्यातेतत्र च (ओरालिए त्ति) औदारिकशरीरमेव पुद्गलस्कन्धरूपअग्न्ययः पिण्डवत्, काञ्चनोपलवद्वा, अत एव कायस्पर्श सत्यात्मनः त्वादुपचीयमानत्वात्काय औदारिककायोऽयं च पर्याप्तकस्यैवेति / संवेदनं भवति / अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, (ओरालिवमीसए त्ति) आदारिकश्चासौ मिश्रश्च कार्मणेनेत्यौदारिकमिअत्यन्तभेदे चाऽकृतागमप्रसङ्ग इति। (अण्णे विकाय त्ति) अत्यन्ताभेदे श्रोऽयं चापर्याप्तकस्य / (वेउव्विए त्ति) वैक्रियः पर्याप्तकस्य देवादेः हिशरीरांशच्छेदे जीवांशच्छेदप्रसङ्गः, तथा चसंवेदनताऽसंपूर्णता स्यात्। (वेउव्वियमीसए ति) वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, तथा शरीरस्य दाहे आत्मनेऽपि दाहप्रसङ्गेल परलोकाभासप्रसङ्ग इत्यतः अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः / (आहारए त्ति) आहारक कश्चिदात्मनोऽन्योऽपि काय इति। अन्यैस्तुकार्मणकायमाश्रित्य आत्मा आहारकशरीरनिवृत्तौ ।(आहारगमीसए त्ति) आहारकपरित्यागेन काय इति व्याख्यातम्, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभि औदारिकग्रहणयोद्यतस्याहारकमिश्रो भवति, मिश्रता पुनरौदारिकेणेति। चरितत्वेनैकस्वरूपत्वात्। (अण्णे विकाएत्ति) औदारिकादिकायापेक्षया कम्मए त्ति) विग्रहगतौ केवलिसमुद्धाते वा कार्मेणः स्यादिति। भ०१३ जीवादन्यः कायः, तद्विमोचनेन तद्भेदसिद्धेरिति / (रूवी पि काए त्ति) श०७ उ०। जीवनिकाये, स्था०३ ठा०३ उ०। उत्त०। सूत्र०ा कायशब्दः रूप्यपि कायः, औदारिकादि कायस्थूलरूपापेक्षया। अरूप्यपि कायः, सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः। भ०१३ श०७ कार्मणकायस्याति-सूक्ष्मरूपित्वेनारूपित्वविवक्षणात्। एवं एक्कक्के पुच्छ उ०। राशी, स्था०३ ठा०२ उ०। संघाते, अनु० / विशे० पञ्चत्रिंशत्तमे ति) पूर्वोक्तप्रकारेण एकैकसूत्रे पृच्छा विधेया। तद्यथा-"सचित्ते भंते ! महाग्रहे, "दो काया" स्था०२ ठा०३ उ० चं०प्र०। सू०प्र०। काये" इत्यादि / अत्रोत्तरम् (सचित्ते विकाए) जीवदवस्थायां अनार्यदेशविशेषे, प्रव०२७४ द्वार। सूत्र०। तन्निवासिनि जने, प्रज्ञा०१ चैतन्यसमन्वितत्वात् / (अचित्ते वि काए) मृतावस्थायां चैतन्यस्या-- पद। कः प्रजापतिः, कं सुखं वा ततः देवताद्यथें, तस्येदं वा अण, कस्येत् भावात्। (जीवे विकाएत्ति) जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि इदन्तादेशे वृद्धिः / प्रजापतिदेवताके हविरादौ, कनिष्ठाऽलिमूलभवति कायः औदारिकादिशरीरमपेक्ष्या(अजीवे विकाए त्ति) अजीवो स्थानरूपे प्रजापतितीर्थे, ना कायसंबन्धिकार्योपयोगित्वाद् ऽप्युच्छ्रासादिरहितो भवति कायः कार्मणशरीरमपेक्ष्य / (जीवाण वि मनुष्यतीर्थे, न० प्रजापतिदेवताके विवाहभेदे, पुंग चीयतेऽदः चि कर्मणि काए त्ति) जीवानां संबन्धी कायः शरीरं भवति / (आजीवाण विकाए त्ति) अजीवानामपि स्थापनाऽहंदादीनां कायः शरीरं भवति, शरीराकार घ, चेः कत्वम्। मूलधने, पुं० मूलधनस्य वृद्ध्या उपचीयमानत्वात् तथात्वम् / करणे घञ् / वस्तुस्वभावेन पदार्थानां चीयमानत्वात् इत्यर्थः। (पुव्विं पिकाएत्ति) जीवसम्बन्धकालात्पूर्वमपि कायो भवति / तथात्वम्, भावे घञ्। सेघे, पुंकवाचा कायाः पृथिव्यादयः। स्था०२ यथा भविष्यज्जीवसम्बन्धं मृतदर्दुरशरीरम्। (काइज्जमाणे विकाए त्ति) जीवेनचीयमानोऽपिकायो भवति, यथाजीवच्छरीरी (कायसमयविइझते ठा०४ उ०॥ वि काए त्ति) कायसमयो जीवेन कायस्य कायताकरणलक्षणः, तं कायउजुयया स्त्री(कायर्जुकता) ऋजुकस्यामायिनो भावः कर्म वा व्यतिक्रान्तो यः स त्था। सोऽपि काय एव, मृतकडेवरवत्। (पुव्विं पि ऋजुकता, कायस्य ऋजुकता कायर्जुकता / स्था०४ ठा०। काये भिज्जइ त्ति) जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो परावञ्चनपरकायचेष्टायाम् भ०५ श०८ उ०। मधुघटादिन्यायेन द्रव्यकायो भिद्यते, प्रतिक्षणं पुद्गलचयापचयभावात्। कायक न०(कायक) क्वचिद्देशे इन्द्रनीलवर्णः कार्पासो भवति, तेन निष्पन्ने (काइजमाणे वि काए भिज्जइ ति) जीवेन कायी क्रियमाणो पि कायो वस्त्रे, आचा०२ श्रु०५ अ०१ उ०/ भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पृद्गलानामनुक्षणं परिशाट कयकिलेस पुं०(कायक्लेश) कायस्थ शरीरस्य क्लेशः स्वेदः पीडा भावात्। (कायसमयविइकते विकए भिजइत्ति) कायसमयव्यतिक्रान्त कायक्लेशः। स्था०७ ठा।शरीरक्लेशने, स्था०६ ठा०। तापशीतादीनां स्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पृगलानां सहने, उत्त०३० अ० आ०। बाह्यतपोभेदे, पा० नं०। सच तत्स्वभावतयेति / चर्णिकारेणपन: कायसवाणि कायशब्दस्य केवलं वीरासनादिभेदाचित्रः / दश०१ अ०) शरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि / यदाह गानतालौकिक: कायक्लश:"कायसद्दो सव्वभावसामण्णसरीरवायी" कायशब्दः सर्वभावनां सत्त स्सरा तओ गामा, मुच्छणा एगविंसती। माण