________________ कासिणी 455 - अभिधानराजेन्द्रः - भाग 3 काय कामिणी स्त्री०(कामिनी) कामिशब्दे दर्शितस्त्रीत्वविशिष्टार्थे, "जं चेव चित्रकर्माणि वा प्रतीते। किमित्याह-सतो भावः सद्भावस्तथ्य इत्यर्थः / मउलणं लोअणाणमनुबद्धं तं चिअ कामिणीणं"प्रा०२ पादा तमाश्रित्य, तथा असतो भावोऽसद्भावः, अतथ्यभाव इत्यर्थः / कामुत्तरवडिंसग न०(कामोत्तरावतंसक)विमानभेदे,जी०३ प्रति०। तमाश्रित्य, किम् ? स्थापनाकायं विजानीहीति गाथार्थः / / 17 / / काय न०(काच)काच्यतेऽनेन। क बन्धने, करणे धन कुत्वम्। (मोम) सामान्येन सद्भावासद्भावस्थापनोदाहरणमाहसिक्थे, तस्य बन्धहेतुत्वात्तथात्वम् / वाचा पाषाणविकारे, औ०। लिप्पगहत्थी हत्थि, त्ति एस सब्भाविआ भवे ठवणा। काख्चः क्षारमृतिकाऽस्त्यस्याऽऽकरत्वेन अच् / क्षारमृत्तिकोद्भवे होइ असब्भावे पुण, हत्थि त्ति निरागई अक्खे / / 15|| लवणभेदे, शिक्ये, मणिभेदे च / वाचा यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते (एस सब्भाविया काय पुं०। चिञ् चयने इति धातोश्चयनं कायः, चीयतेऽनेनेति वा कायः / भवे ठवण त्ति) एषा एव सद्भावस्थापना भवतीति। असद्भावे पुनर्हस्तीति विशे० / चीयते यथा योग्यमौदारिकादिवर्गणारूपं चयं नीयते इति कायः / निराकृतिर्हस्त्याकृतिशून्या / एवं चतुरङ्गादाविति / तदेवं स्थापना"चिति देहावासोपसमाधाने कश्चादेः" / / 5 / 3 / 76 / इति घञ् कायोऽपि भावनीय इति गाथाऽर्थः / / 18|| प्रत्ययश्चकारस्य ककारः / कर्म०४ / पं०सं०। आ०म०। औ०। शरीरे, शरीरकायप्रतिपादनायाऽऽहआचा०१ श्रु०५ अ०४ उगा "एगट्ठिओ कायो सरीरं देहो" आ०चू०५ अ०। सूत्र०ा उत्त०। "दो काया पण्णत्ता / तं जहा-तसकाए चेव, ओरालिअ वेउव्विअ, आहारग तेअ कम्मए चेव। थावरकाए चेव।" स्थान ज्ञा०। उत्त०। सूत्र० आव०ा आचा०नि०चून एसो पंचविहो खलु, सरीरकाओ मुणेयव्वो // 16 // भ० जी०ला कर्म०। (व्याख्याऽस्य स्वस्वशब्दे) उदारैः पुद्गलैः निर्वृत्तमौदारिकम, विविधा क्रिया विक्रिया, विक्रियायां कायनिक्षेपः भवं वैक्रिय प्रयोजनादि, आहियत इति आहारकं, तेजोमयं तेजसं, कायस्स उ निक्खेवो, वारसओ उक्कओ अ उस्सग्गे। कर्मणा निवृत्तं कार्मणम्। औदारिकं वैक्रियहारकं तैजसं कार्मणं चैव, एष एएसिं दुन्हं पी, पत्तेअपरूवणं वोच्छं |14|| पञ्चविधः खलु, शीर्यन्त इति शरीराण्येव पुद्गलसंघातरूपत्वात् कायः शरीरकायो विज्ञातव्य इति गाथार्थः / / 16 // (कायस्स उत्ति) कायस्य तु निक्षेपः (वाराओ ति) द्वादशप्रकारकः, गतिकायप्रतिपादनायाऽऽह(छक्कओ य उस्सग्गे त्ति) षट्कश्चोत्स-गविषयः,षट् प्रकार इत्यर्थः / पश्चार्द्ध निगदसिद्धम्। चउसु वि गईसु देहो, नेरइआईण जो स गइकाओ। तत्र कायनिक्षेपप्रतिपादनायाऽऽह एसो सरीरकाओ, विसेसणा होइ गइकाओ॥२०॥ नाम ठवण सरीरे, गई निकायऽत्थिकाय दविए अ। इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसृष्वपि माउअ संगह पज्जव,भारे तह भावकाए ||15|| नारकतिर्यङनरामरलक्षणासु, देहाभिन्नत्वे शरीरसमुच्छ्रयो नारकादीनां नामकायः १स्थापनाकायः 2 शरीरकायः 3 गतिकायः 4 निकायकायः यः स गतौ काय इति कृत्वा गतिकायो भण्यते। अत्रान्तरे आह चोदकः५ अस्तिकायः 6 द्रव्यकायश्च 7 मातृकायः 8 संग्रहकायः 6 पर्यायकायः१० (एसो सरीरकाओ ति) नन्वेष शरीरकाय उक्तः / तथाहि-औदारिभारकायः 11 भावकायः 12 श्चेति गाथासमासमासार्थः // 15 // कादिव्यतिरिक्ता नारकतिरश्चादिदेहा इति। आचार्य आह-(विसेसणा तत्र नामकायप्रतिपादनायाऽऽह होइ गतिकाओ त्ति) विशेषणाद् विशेषणसामर्थ्याद् भवति कायः गतिकायः / विशेषणं चात्र गतौ कायो गतिकायः / यथा द्विविधाः काओ कस्स नामं, कीरइ देहो वि वुचई काओ। संसारिणःत्रसाः, स्थावराश्च। पुनस्तएव स्त्रीपुरुषनपुंसकविशेषर्भिद्यन्ते कायमणिओ वि वुचइ, बद्धमवि निकायमाहंसु // 16 // इति एवमत्रापीति गाथार्थः // 20 // कायः कस्यचित्पदार्थस्य सचेतनस्याचेतनस्य वा नाम क्रियते स अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स नामकायः, नामाश्रित्य कायो नामकायः। तथा-देहोऽपिशरीरसमुच्छ्र गतिकायोभण्यते। तथाचाऽऽहयोऽपि उच्यते कायः। तथा-काचमणिरपि कायो भण्यते प्रकृतेतु 'काय' जेणुवगहिओ वचइ, भवंतरं जच्चिरेण कालेण! इति / तथा-बद्धमपि किचिल्लेखादि (निकायमाहंसु त्ति) एसो खलु गइकाओ, सतेयगं कम्मगसरीरं / / 21 / / निकाचितमाख्यातवन्तः, प्रकृतशैल्या 'निकाय त्ति' गाथार्थः / / 16 / / येनोपगृहीत उपस्कृतो व्रजमि गच्छति। किम् ?भवादन्यो भवो अधुना स्थापनाकायप्रतिपादानायाऽऽह भवान्तरम् / तत एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवाच्च्युतः अक्खे वराडए वा, कट्टे पुत्थे व चित्तकम्मे वा। येनाश्रयेणापान्तराले देवादिभवं गच्छति स गतिकायो भण्यते / तत् सम्भावमसब्भावं, ठवणाकायं विआणाहि।।१७।। कालमानतो दर्शयति-(जचिरेण कालेणं ति) स च यावता कालेन 'अक्खे' चन्दनके, वराटके वा कपर्दके, काष्ठे कुट्टिने, पूस्ते वा वस्त्रकृते, | समयादिना व्रजति तावन्तमेव कालमसौ गतिकायो भ