SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ काममतिवट्ट 444 - अभिधानराजेन्द्रः - भाग 3 कामिटि काममतिवट्ट पुं०(काममतिवर्त) कामेष्विच्छामदनरूपेषु मतेर्बुद्धर्मनसो वा कामविणय पुं०(कामविनय) कामहेतुके विनयभेदे, दश०६ अ०। वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्त्तः / कामाभिलाषुके, सूत्र०१ श्रु०४ कामविणिच्छय पुं०(कामविनिश्चय) विनिश्चयभेदे, स्था०३ ठा०३ उ०। अ०२ उ० कामसत्थन०(कामशास्त्र) कामस्य स्वर्गादः प्रतिपादकं शास्त्रम्। स्वर्गादः काममल्ल पुं०(काममल्ल) पुंग। दुर्जयत्वेन मल्लत्वोपमिते कामे, प्राप्त्युपायप्रतिपादके शास्त्रे, कामस्य तच्चेष्टितस्य प्रतिपादके शास्त्रे "धन्यास्ते वन्दनीयास्ते, त्रैलोक्यं तैः पवित्रितम्।यैरेष भुवनक्तेक्लेशो, रतिशास्त्र, वाच०। वात्स्यायनादिकृते, ध०२ अधि०। सूत्र। काममल्लो निपातितः"॥१॥पञ्चा०१ विव०। कामसमणुण्ण त्रि०(कामसमनोज्ञ) कामा इच्छामदनरूपाः, सम्यग्मनोज्ञा काममहावण न०(काममहावन) वाराणसीसमीपस्थे चैत्ये, 'तत्थं णं जे यस्य स तथा / अथवा सह मनोहर्वर्तत इति समनोज्ञः / से चउत्थे पउट्टपरिहारे सेणं वाणारसीए णयरीए वहिया काममहावणंसि गमकत्वासापेक्षस्यापि समासः / कातैः समनोज्ञः कामसमनोज्ञः, यदि चेइयंसि मंडियस्स सरीरं विप्पजहामि'' भ०१५ श०१ उ०। वा कामान् सम्यगनु पश्चात् सहानुबन्धाज्जानाति सेवत इति कामयुग पुं(कामयुग)लोमपक्षिभेदे, जी०१ प्रति०। प्रज्ञा० कामसमनोज्ञः 1 अनङ्गरङ्गसंलग्नमनस्के, आचा०१ श्रु०२ अ०३ उ०। कामरय न०(कामरजस्) कामः शब्दो रूपं, स एव रजः कामरजः। | कामसिंगार न०(कामशृङ्गार)स्वनामख्याते विमानभेदे,जी०३ प्रति०। कामलक्षणे रजसि, औ० कामसिट्ठ न०(कामिशष्ट)विमानभेदे,जी०३ प्रति०। कामरत न०। कामानुरागे, भ०१ श०५ उ०) कामसोक्ख न०(कामसौख्य) मनोभवाऽऽनन्दे, "अत्थोपायणकामकामरागपडिबद्ध त्रि०(कामरागप्रतिबद्ध) कामा मदनकामाः, तेभ्यो रागा सोक्खे य लोयसारे हुंति'' "रज्ये सारं वसुधा, वसुंधरायां पुरं पुरं सौधम् / विषयाभिष्वङ्गाः, तै प्रतिबद्धो व्याप्तः / मनसा विषयसुखेषु प्रशक्ते, सौधे तल्पं तल्पं, वराङ्गनाऽनङ्गसर्वस्वम्॥" प्रश्न०३ आश्र० द्वार। "विसयसुहेसुपसत्तं, अवुहजणं कामरागपडिबद्धं / ओकामयंति जीवं, कामवट्ट न०(कामावर्त)विमानभेदे,जी०३ प्रतिक्षा धम्माओ तेण ते कामा" // ध०२ अधिन कामावसाइत्ता स्त्री०(कामावशायिता) कामेन इच्छया अवशाययति कामरागमोह पुं०(कामरागमोह) मन्मथरागमूढे, तं० पदार्थान् स्वचित्ते / सत्यसंकल्पत्वे योगिनामैश्चर्यभेदे, वाच०। सूत्र। कामरागविवड्डण त्रि०(कामरागविवर्धन) मैथुनाभिलाषवर्द्धक, "इत्थीणं | कामाविक्करण न०(कामाविष्करण) पञ्चाशत्तमे स्त्रीकलाभेदे, कल्प०७ क्षण। तं न विज्जाए. कामरागविवडणं // 58||" दश०८ अ०) कामासंस(सा)प्प(प)ओग पुं०(कामाशंसाप्रयोग) शब्दादावभिलाषकामरूव पुं०(कामरूप) प्राग्ज्योतिषाख्ये देशभेदे, स चेदानीं तनराज- मात्रे, स्था०४ ठा०४ उ०। भाषया आसामप्रान्ते स्वनाम्ना प्रसिद्धः / वाचा कामं स्वेच्छया रूपं कामासत्ति स्त्री०(कामाशक्ति) शब्दापयोः प्राप्तिसंभावनायाम, भ०१३ यस्य। स्वेच्छाविकुर्वितनानारूपेऽर्थे, प्रज्ञा०२ पद। श०६ उ० कामरूदेहधारि(ण) त्रि०(कामरूपदेहधारिन्) कामं स्वेच्छया रूपं तेषां कामासा स्त्री०(कामाशा) गौणमोहनीयकर्मभेदे, स०५२ सम०। ते कामरूपास्ते च ते देहाश्च कामरूपदेहास्तान् धरन्तीत्येवंशीलाः | | कामि(ण) त्रि०(कामिन्) कम-णिक , णिनि० / कामनायुक्त, कामरूपदेहधारिणः / स्वेच्छाविकुर्वितनानारूप-देहधारिषु, प्रज्ञा०२ | अतिशयस्मरवेगयुक्ते, वाच०।"कामी सघरं गणतो, मूलपइण्णंसि होइ पदा जी दहव्वाः" नि०चू०१५ उ०। कामइच्छा अस्त्यर्थे इनिः / अभिलाषिणि, (कामलापन) काम स्वच्छापूर्व रूप येषां ते / सूत्र०१ श्रु०१० अ०। कामरूपिणः / उत्त०५ अ०। स्वच्छन्दचारिषु, आ०म०द्विा यादृशं रूपं | कामिअ पुं०स्त्री०(कामिक)कामोऽस्त्यस्य ठन् / कारण्डपक्षिणि, स्त्रियां मनसि वाञ्छन्ति तादृशं कुर्वन्तीत्यर्थः / उत्त०५ अग कामोऽभिलाषस्तेन जातित्वात् डीए कामेन निवृत्तम्, ठञ् / कामेन निर्वृतकाम्ये, स्त्रियां रूपाणि कामरूपाणि, तद्वन्तः। विविधवैक्रियशक्त्यन्वितेषु, उत्त०५ अ०। डीप् / कामिकं काम्यमधिकृत्य कृतो ग्रन्थः अण् काम्यधिकरेण कृते विद्याधरे, पु० स्त्री०। वाचा ग्रन्थो, वाच०। लौकिकेषु स्वनामख्याते सरोवरभेदे, तत्र पतन् कामलालस त्रि०(कामलालस) सरक्ते, "एवं लग्गति दुम्मेहा, जे नरा तिर्यग्मनुष्यो देवो जायते / विशे०। ('लोभ' शब्दे कथा वक्ष्यते) कामलालसा। विरता उनलगंति, जहा से सुक्कगोलए "||5|| संघा० "संसपुरट्ठिवमुत्तीकामियतित्थं जिणेसरो पासो / तस्सेस मए कप्पे, कामलेस्स न०(कामलेश्य)स्वनामख्याते विमानभेदे,जी०३ प्रतिका लिहिओ गीयाणुसारेण''||१|| ती०२८ कल्प। कामवण्ण न०(कामवर्ण)स्वनामख्याते विमानभेदे,जी०३ प्रति०) कमिड्डि पुं०(कामद्धि) आर्यसुहस्तिनो वशिष्ठगोत्रस्त चतुर्थे शिष्ये कामविगार पुं०(कामविकार) इन्द्रियार्थविकोपने, स्था०६ठा०। कल्प०८क्षण।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy