________________ कामदेव 441 - अभिधानराजेन्द्रः - भाग 3 कामभोग अणुव्वयाइं मि। तं जहाथूलाओ पाणाइवायाओ वेरमणं, एवं मुसावायाओ परियागं पाउणित्ता एक्कारस उवासगपडिमंसम्मं कारण फासेत्ता वेरमणं, आदिन्नादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे / तिन्नि दुमासियाएसंलेहणाए अत्ताणं उज्झुसित्ता सट्टि भत्ताईअणसणाए गुणव्वयाइं। तंजहाअणट्ठदंडवेरमणं दिसिव्वयं उवभोगपरिभोगे परिमाणं। च्छेएत्ता आलोइया समाहिपत्ते कालमासे कालं किच्चा सोहम्मे चत्तारि सिक्खावयाई / तं जहासामाइयं देसावगासियं पोसहोववासो कप्पे सोहम्मावाडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अतिहिसंविभागो अपच्छिममारणंतियसंलेहणा झुसणा आराहणा अरुणाभे विमाणे देवत्ताए उववण्णे। तत्थंणं अत्थेगइयाणं देवाणं अयमाउसो अगारसामाइए धम्मे पण्णते, एयस्स धम्मस्स सिक्खाइए चत्तारि पलिओवमाइं ठिई पण्णत्ता, कामदेवस्स वि दे वस्स उच्चट्ठिए समणोवासए समणोवासिया वा विहरमाणाए आणाए आराहए चत्तारि पलियोवमाइं ठिई पण्णत्ता; से णं भंते ! कामदेवे तओ भवइ, तए णं से महई महालिया मणूसपरिसा समणस्स भगवओ चेव देवलोगाओ आउक्खएणं अणंतरं चयइ, चइत्ता कहिं महावीरस्स अंतिए धम्म सोचा णिसम्म हट्टतुट्ट० जाव हियया उठाए गमिहिंति कहिं उववञ्जिहिंति ? गोयमा ! महाविदेहे वासे उल्लेइ. उट्टेइत्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेइ, सिज्झिहिंति। करेइत्ता वंदइ णमंसइ, अत्थेगइया मुडा भवित्ता अगाराओ अणगारियं (अज्जो त्ति)आर्या इति, एवमामन्त्र्यैवमवादीदिति / (सेहति त्ति) पव्वइया अत्थेगइया पुचाणुव्वश्यं सत्तासिक्खावइयं दुवालसविहं यावत्करणादिदंदृश्यम्-"खमंति तिक्खंति'' एकार्थाश्चैते विशेषव्यागिहिधम्म पडिवन्ना अवसेसा परिसा समणं भगवे महावीरं वंदित्ता ख्यानमप्येषामस्ति, तदन्यतोऽवसेयमिति। 'निक्खेवओ त्ति' निगमननमंसित्ता एवं वयासीसुयक्खाएणं भंते! निगंथे पावयणे एवं सुपण्णत्ते" वाक्यं वाच्यम्। तचेदम्-"एवं खलु जंबू ! समणेणंजाव संपत्तेणं दोच्चस्स भेदतः सुभासिए' वचनव्यक्तितः 'सुविणीए' सुष्ठ शिष्येषु विनियोजनात्, अज्झयणस्स अयमद्वैपण्णते त्ति वेमीति"। उपा०२ अ०ध०र०। संथ०। 'सुभाविते' तत्त्वभणनात्। 'अणुत्तरे भंते ! निग्गथे पावयणे एवं सुपहो स्था०। आ०म०प्राग्वाटवंशावतंसस्य साधुहालोकस्याऽत्मजे, यदी धम्मं तं आइक्खमाणे उवसमंतं आइक्खह'। क्रोधादिनिग्रहमित्यर्थः। श्रीमदभिनन्दनस्य चैत्यं कारितम्।ती०३२ कल्प। ऋषभदेवस्य पञ्चदशे "उवसमं आइक्खमाणा विगं आइक्खह" बाह्यग्रन्थित्यागमित्यर्थः। पुत्रे, कल्प०७ क्षण / ('अहिणंदण' शब्दे प्रथमभागे 886 पृष्ठे कथा "विवेगं आइक्खमाणा वेरमणं आइक्खह' मनोनिवृत्तिमित्यर्थः। निरूपिता) "वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह'' कामदेवमवण न०(कामदेवभवन) काममन्दिरे, "पविरलसहिसमया धर्ममुपशमादिस्वरूपं ब्रूथ इति हृदयम्। "नत्थि णं अन्ने केइ यमणे वा कामदेवभवणे, ममाई अणुरायतमतरियस्स एयस्स"दर्श०। माहेण वाजे एरिसंधम्मस्स माइक्खित्त ते" प्रभु रितिः शेषः 1 "किमंग! कामपरिग्गहग्गही त्रि०(कामपरिग्रहाग्रहिन्) विषयलोलुपे, कामपरिग्रहो पुण एत्तो उत्तरतरं एवं वंदित्ता जामेव दिसि पाउग्भूया तामेव दिसिं गृहस्थ भावमेव प्रशंसति / वक्ति च-"गृहाश्रमपरो धर्मो, न भूतो न पडिगयत्ति अढे ससमटे ति" अस्त्येष इत्यर्थ। अथवा भविष्यति / पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः" / / 1 / / मयोदितवस्तुसमर्थः संगतः। हन्ता ! इति कोमलामन्त्रणवचनम्। गृहाश्रमाऽऽधाराश्च सर्वेऽपि पाखण्डिन इत्येवं महामोहमोहिता अज्जो समणे भगवं महावीरे बहवे समणे णिग्गंथे य णिग्गंथीओ इच्छामदनकामेषु प्रवर्तन्ते। आचा०२ श्रु०५ अ०१ उ०। य आमंतेत्ता एवं वयासीजइ ताव अज्जो समणोवासगा गिहिणा कामपाल पुं०(कामपाल) कामान् पालयति। पाल रक्षणे अण् / बलभद्रे, गिहमज्झ वसंता दिव्वमाणुसतिरिक्खजोणिए उवसग्गे समं सहइ वाचा द्वीपविशेषाधिपतौ, दी। जाव अहियासेइ सक्का पुणाई अञ्जो ! समणेहिं निग्गंथीहिं कामप्पभ न०(कामप्रभ) स्वनामख्याते विम नभेदे, जी०३ प्रतिका दुवालसंगं गणिपिडगं अहिज्जमाणे हिं दिव्वमाणुसतिरिक्ख कामफास पुं०(कामस्पर्श) सप्तचत्वारिंशे महाग्रहे, सू०पं०२० पाहु०। जोणिएहिं समं सहितए जाव अहियासंतए तएणं से बहवे समणा कल्प णिग्गंथा य णिग्गंथीओ य समणस्स भगवाओ महावीरस्स तह कामभोग पुं०(कामभोग) द्वं० स०ा कामभोगशब्दार्थयोः, तत्र कामाः त्ति एयमझुविणएणं पडिसुणेइ, पडिसुणेइत्ता तए णं से कामदेवे / कमनीया भोगाः शब्दादयोऽथवा कामौ शब्दरूपे भोगाः गन्धरसस्पर्शाः समणोवासए हहतुट्ठ० समणं भगवं महावीरं पसिणाई पुच्छइ, कामभोगाः / स्था०४ ठा०१ उ०। यदि वा कामा इच्छारूपाः, अट्ठमादियइ समणं भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, मदनकामास्तु भोगाः / सूत्र०२ श्रु०२ अ०ा कामानां शब्दादीनां यो भोगः / वंदित्ता णमंसित्ता जामेव दिसिंपाउन्भूया तामेव दिसिंपडिगया, स्था०४ ठा०१ उ०। शब्दादिभोगे, मदनसेवायां च। ग०१ अधिवा अथवा तए णं समणे भगवं महावीरे अण्णयां चंपाओ पडिवहिया काम्यन्त इति कामाः, मनोज्ञा इत्यर्थः, ते च ते। भुज्यन्त इति भोगाः, जणवय० जाव विहरइ। तए णं से कामदेवे समणोवासए पढम शब्दादय इति भोगाः। स्था०२ ठा०४ उ०। इच्छा मदनकामाः शब्दादयो उवासगपडितं उवसंपज्जित्ताणंजाव विहरइ, तएणं से कामदेवे विषयास्ते एव भुज्यन्त इति भोगाः। सूत्र०२ श्रु०१०। मनोज्ञेषु, स्था०४ समणोवासए बहुहिं० जाव भावेत्ता वीसं वासाइंसमणोवासग- ठा०३ उ०। मदनकामप्रधानेषु शब्दादिषु विषयेषु, दश०१ चूला आ०म०।