SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ कामदेव 440- अभिधानराजेन्द्रः - भाग 3 कामदेव भाषा यस्याम्, "रसोर्लशौ" ||4288|| मागध्यामित्यादिक मागधीभाषालक्षणं परिपूर्ण नास्ति भाषते सामान्येन भणनमिति / किंविधो भगवान्? अर्हन पूजितो पूजोचितः अरहस्यो वा सर्वज्ञत्वात्, कं?, धर्म श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं, तथापरिकथयति अशेषविशेषकथनेनेति। तथा "तेसिंसव्वेसिंआयरियमणायरियाणं अगिलाए धम्ममाइक्खइ" न केवलं ऋषिपर्षदादीनां ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणामार्यदेशोत्पन्नानामनार्याणां म्लेच्छानामग्लान्यां अखेदेनेति। "सा वि य णं अद्धमागही भासा, तेसिं आयरियमणारियाणं अप्पणे भासाए परिणामेणं परिणमइ" स्वभाषापरिणामेनेत्यर्थः। धर्मकथामेव दर्शयति-"अत्थिलोए अस्थि अलोए जावा अजीवा बंधे मोक्खे पुण्णे पाये आसवे संक्रेनिज्जरे "एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्माद्वैतैकान्तक्षणिकनित्यवादिनास्तिकादिकुदर्शननिराकरणात्परिणामवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितम्। तथा 'अस्थि अरिहंता चक्कवट्टी बलदेवा वासुदेवा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीउ मायापिया रिसउ देवा देवलोया सिद्धी सिद्धा परिनिव्वाणे परिनिळाया'' सिद्धा कृतकृत्यता, परिनिर्वाणं सकलकर्मकृतविकारविरहादतिस्वास्थ्यम्, एवं सिद्धपरिनिवृतानामपि विशेषोऽवसेयः / तथा 'अस्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे अत्थि कोहे माणे मायालोभे पिज्जे दोसे कलहे अब्भक्खाणे अरई रई पेसुन्ने परपरिवाए मायामोसे मिच्छादसणसल्ले अस्थिपाणाइवाइवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे किं बहुणा सव्वं अत्थि भावं अत्थ त्ति वयइ सव्वं नत्थ भायं नस्थि त्ति वयइ सुचिन्ना कम्मा सुचिन्नफला भवंति" सुचरिता क्रिया दानादिकाः सुचीर्णफलाः, पुण्यफला भवन्तीत्यर्थः। "दुचिन्ना कम्मा दुच्चिन्नफलाभवन्ति फुसइ पुण्ण पावे )"बध्नात्यात्मा शुभकर्मणी, न पुनः सावयमते नैव न बध्यते "पचायंति" जावः प्रत्नयन्ते, उत्पद्यन्ते इत्यर्थः "सफले कल्लाणे पायए'' इष्टानिष्टफलं, शुभाशुभं कर्मेत्यर्थः। "धम्ममाइक्खइ" अनन्तरोक्तं ज्ञेयश्रद्धेयज्ञानरूपमाचष्टे इत्यर्थः / तथा-"इणमेव निग्गंथे पावयणे सचे" इदमेव प्रत्यक्ष नैर्ग्रन्थं प्रवचनं जिनशासनं सत्यं सद्भूतं, कषायादिशुद्धत्वात् सुवर्णवत् / "अणुत्तरे'' अविद्यमानं प्रधानतरं "केवलिए" अद्वितीयं संशुद्धं निर्दोषं "पडिपुण्णे' सद्गण्भुतं 'नेयाउए' नैयायिकं न्यायनिष्ठं "सल्लगत्तणे" मायादिशल्यकर्तनं "सिद्धमग्गे" हितप्राप्तिपथः "मुत्तिमग्गे' अहितविच्युतरूपो यः "निव्वाणमग्गे" सिद्धिक्षेत्रावाप्तिपथः "परिनिव्वाणमग्गे" काभावप्रभवसुखोपायः, "सव्वदुक्खप्पहीणमग्गे' सकलदुःखक्षयोपायः, इदमेव प्रवचनं फलतः प्ररूपयति-"इत्थं ट्ठिया जीवा सिज्झंति'' निष्ठितार्थतया "वुज्झति" केवलतया 'मुचंति' कर्मभिः 'परिनिव्वायंते'' स्वस्थीभवन्ति। किमुक्तं भवतीति ? ''सव्वदुक्खाणमंतं करेइ एगचा पुण एगभयं तारो' एकाा अद्वितीयपूज्याः संयमानुष्ठानं वा एका असदृशी अर्चा शरीरं येषां ते एकार्चाः ते पुनरेकैकेन वा येन सिद्धयन्ति ते भक्तारः निर्गन्थप्रवचनसेवका भदन्ता वा भट्टारका भयत्रातारोवा, "पुव्यकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, महड्डिएसु महज्जुएसु महाजसेसु महाबलेयु कहाणुभावेसु महासुक्खेसु दुरंगएसु चिरट्ठिएसु तेणं तत्थ देवा भवंति महड्डिया जाव चिरट्ठिइया हारविराइयवत्थकडगतुडियघंमियभूया अंगदकुंडलमट्ठगंडतल कन्नपीठधारी | विचित्तहत्थाभरणा विचित्तमाला मउलिमउडवि" दीप्तानि विचित्राणि वा मउलि त्ति' मुकुटविशेषः "कलाणपवरवत्थपरिहिया कल्लाणगपवरवत्थाणुलेवणधरा भासरबोंदीपलंयणमालधरा दिव्वेणं वन्नणं दिव्येणं गंधेणं दिध्येणं संघयणेणं दिव्वेण संठाणेण दिव्वाए इड्डीए दिव्याए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अबीए दिव्येणं तेएणं दिव्याए लेसाए दसदिसाए उज्जोएमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसि भद्दा पासाईया दरसणिज्जा अभिरूवा पडिरूवा तमाइक्खत्ति' यदिह धर्मफलं तदाख्याति, तथा ''एवं खलु चउहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पकरेंति' एवमिति वक्ष्यमाणप्रकारेणेति "णेरइयत्ताए कम्म पकरेत्ता नेरइएस उववज्जति / तं जहामहारंभयाए महा परग्गहाए पंचेंदियवहेण कुणिमाहारेणं कुणमंति मांसं एवं च एएणं अभिलावेणं तिरिक्खजोणिए सुमाइल्लयाए अलियवयणेणं उक्कंचणयाए वंचणयाए' तत्र माया वञ्चनबुद्धिः, उत्कञ्चनं मुग्धवञ्चनं प्रवृत्तस्य समीपवर्तिविदग्धरक्षणार्थ क्षणमव्यापारतया अवस्थानं वञ्चनं विप्रतारणं "मणूसेसु पगइभद्दयाए पगइविणीयंयाए साणुकोसयाए अमच्छरियाए" प्रकृतिभद्रकता स्वभावत एवापरोपताफ्ता अनुक्रोशी / “दयदेवेसु सरागसंजमेणं संजमासंजमेणं अकामनिजराय वालतवोकम्माणं तमाइक्खइ"यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः / तथा"तथा नरया गमती, जे नरया जाव वेयणा नरए। सारीरमाणसाई, दुक्खाई तिरिक्खजोणिए / / 1 / / माणुस्सं च अणिचं, वाहिजरामरणवेयणापउरं। देवा य देवलोए, देवेहिं देवसोक्खाइं"॥२॥ देवांश्च देवलोकान्, देवेषु देवसौख्यान्याख्यातीति। "नरगतितिरिक्खजोणिं, माणुसभावं च देवलोगं च / सिद्धिं च सिद्धिवसहिं, उज्जीवणीयं परिकहइ / / 3 / / जह जीवा बज्झंती, मुचंति जह य संकिलिरसंति। जह दुक्खाणं अंतं करेइ केई अपडिबद्धा / / 4 / / अड्डा अड्डियचित्ता, जह जीवा दुक्खसागरमुवैति। जह वेरग्गमुवगया, कम्मसमुग्गं विहाडेंति"||५|| आर्त्ताः शरीरतो दुःखिता अर्त्तिना चिताः शेकादिपीडिताः आद्धिा ध्यानविशेषादार्तितचित्ता इति / "जह रागेण कडाणं, कम्माणं पावउ फलविवागो / जह य परिहीणकम्मा, सिद्धा सिद्धालयमुवेंति" |6|| अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-"तमेव धम्मं दुविहमाइक्खियं'' येन धर्मेण सिद्धाः सिद्धालयमुपयान्ति स एवं धर्मो द्विविध आख्यात इत्यर्थः / "तं जहा अणगारधम्म अणगारधम्मो इह खलु सवाउ' सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना सर्वैरात्मपरिणामैरित्यर्थः / 'आगाराओ अणगारियं पव्वइयस्संति सध्वाओ पाणाइवायाओ वेरमणं, एवं मुसावायाओ अदिन्नादाणओ वेररमणं मेहुणाओ वेरमणं परिग्गहराईभोयणाओ वेरमणं, एवं अयमाउसो अणगारमाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गंथेवा निगंथी वा विहरमाणा आणाए आराहए भवइ, आगारधम्मदुवालसविहं आइक्खइ। तं जहापंचाधुघ्वयाई तिन्नि गुणव्वयाई चतरि सिक्खावयाइं पंच
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy