SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ कामदेव 436 - अभिधानराजेन्द्रः - भाग 3 कामदेव रुचित्तचञ्चलकुंडलविलिहिज्जमाणगंडे भासूरबों दीपलंबवणमालधरं सोहम्मे कप्पे सोहम्मवडिसए विमाणे सभाए सोहंमाए ति"। शक्रादिशब्दानां च व्युपत्त्यर्थभेदेन भिन्नार्थता द्रष्टव्या / तथाहिशक्तियोगाच्छकः, देवानां परमेश्वरत्वाद् देवेन्द्रः, देवानां मध्ये राजमानत्वाच्छो भमानत्वाद्देवराजः, वज्रपाणिः कुलिशकरः, पुरोऽसुरादिनगरविशेषस्तस्य दारणात् पुरन्दरः, तथा शतक्रतुशब्देनेह प्रतिमा विवक्षिताः, ततः कार्तिकश्रेष्ठित्वे शतं क्रतूनामभिग्रहविशेषाणां यस्यासौ शतक्रतुरिति चूर्णिकारव्याख्या। तथा-पञ्चानां मन्त्रिशताना सहस्रमक्ष्णां भवतीति तद्योगादसौ सहस्राक्षः, तथा-मघशब्देनेह मेघ / विवक्षितास्ते यस्य वशवर्तिनः सन्ति स मघवान् तथा पाको नाम बलवांस्तस्य रिपुस्तच्छाशनात्पाकशासनः, लोकस्या मर्द्धलोको दक्षिणो योऽर्द्धलोकस्तस्य योऽधिपतिः स तथा / एरावणो' ऐरावणो | हस्ती स वाहनं यस्य स तथा, सुष्टु, राजन्ते एते सुरास्तेषाभिन्द्रः प्रभुः सुरेन्द्रः, सुरीणां देवीनां वा इन्द्रः सुरेन्द्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादित्वात्। अन्यथा वा पुनरुक्तपरिहारः कार्यः। अरजांसि निर्मलानि अम्बरमाकांश तद्वदच्छत्वेन यानि तान्यम्बराणि तानि वस्त्राणि धारयति यः स तथा, आलिङ्गित-मालमारोपितस्रग् मुकुटो यस्य स तथा, नवे इव नवहेम्रः सुवर्णस्य सम्बन्धिनी चारुणी शोभने चित्रे चित्रवती चश्चले ये कुण्डले ताभ्यां विलिख्यमाना गएडौ यस्य स तथा / शेष प्रागिवेति / (सामाणियसाहस्सीणं) इह यावत्करणादिदं दृश्यम्-'"तायत्तीसाए तायत्तीसगाणं चतुण्डं लोगपालं अट्ठण्हं अगमहिसीणं सपरिवाराणं तिण्हं परिसाणं सतण्हं अणियाणं सतण्हं अणियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीएणं''। तत्र त्रयस्त्रिंशाः पूज्याः महत्तरकल्पा लोकपालाः पूर्वादिदिगधिपतयः सोमयमवरुणवैश्रमणाख्याः अग्रमहिष्यः प्रधानभार्याः, तत्परिवारः प्रत्येकं पञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि, तिस्रः परिषदोऽभ्यन्तरा मध्यमा बाह्या च सप्तानीकानि पदातिगजाश्वरथवृषभभेदात् पञ्च संग्रामिकाणि गन्धर्वानीकं नाट्यानीक चेति सप्तानीकाधिपतयश्च सप्तैवं प्रधानपतिः प्रधानो गजः, एवमन्येऽपि आत्मरक्षार्थमङ्गरक्षकास्तेषां चतस्रः सहस्राणां चतुरशीत्य आख्याति सामान्यते भाषते विशेषतः एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति। देवेण वेत्यादौ यावत्करणादेवं द्रष्टव्यम्'जक्खेण वा रक्खसेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गन्धव्येण वा" इति 'इड्डीए' इत्यादि यावत्करणादिदं दृश्यम्-"जुइ जसो वलं वीरियं पुरिसक्कारपरकमे त्ति नायं भुजो करणया तेनैव, आयं ति' निपातो वाक्यालङ्कारे, अवधारणे वा / भूयः करणतायां पुनराचरणे, न प्रवर्त्तयिष्यते इति गम्यते। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे सकोसरिए | समणे जाव विहरइ, तए णं से कामदेवे समणोवासए इमी से कहाए लट्टे समाणे एवं खलु समणे जाव विहरइ / तं सेयं खलु ममं समणं भगवं महावीरं वंदित्ता णमंसित्ता तओ पडिणियत्तस्स पोसह पारित्तए त्ति कट्ट एवं संपेहेइ, संपेहेइत्ता सुद्धप्पा वेसाई वत्थाई अप्पड० मणुस्स वग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमइत्ता चंपं नगर मझ मज्झेणं णिग्गच्छइ, निग्गच्छइत्ता जेणेव पुण्णभद्दे चेइए जहा संखे जाव पञ्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स तीसे य जाव धम्मकहा सम्मत्ता कामदेवेइ समणे भगवं महावीरे कामदेवं एवं वयासीसे गूणं कामदेवा ! तुमं पुव्वरत्ताव- रत्तकालसमयंसि एगे देवे अंतियं पाउन्भूए तए णं से देवे एणं महं पिसायरूवं विउव्वइ, विउव्वइत्ता आसुरत्ते 4 एग महं नीलुप्पलअसिंगहाय तुम एवं वयासीहं भो कामदेवा ! जाव जीवाओ ववरोविज्जामि तं तुम तेणं देवेणं एवंवुत्ते समाणे अभीएजाव विहरसि, एवं वण्णगरहिया तिण्णि वि उवसग्गा तहेव पडिउच्चारयेव्या जाव देवो पडिगया से णूणं कामदेवा अढे समझे हंता ! अत्थि। (जहा संखे त्ति)यथा सङ्कः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिक समक्सरणप्रवेशे विदधति, शङ्खःपुनः पौषधकत्वेनसचेतनादिद्रव्याणामभावात्तन्न कृतवानयमपि पोषधिक इतिशङ्केनोपमितः / यावत्करणादिदं द्रष्टव्यम्-"जेणेव समणे भगवं महावीरेतेणेव उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं तिक्खुत्तो आयहिणं पयाहिणं करेइ, करेइत्ता वंदइ णमसइ, णमंसइताणघासणे णाइदूरे सुस्सूसमाणे अभिमुहे पंजलिउडे पञ्जुवासइत्ति, तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयरस तीसे य महइ महालीयाए परिसाए'। इति आरभ्य औपपातिकाधीतं सूत्रं तावद्द्वक्तव्यं यावत् धर्मकथा समाप्ता परिषत् प्रतिगता / तच्चैवं सकलशेषमुपदय॑ते-"तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्सतीसे य महइमहालीयाए" तस्याश्च (महान्ती) महत्या इत्यर्थ अति। (परिसाए जइए परिसाए) तत्र पश्यन्तीति ऋषयोऽवध्यादिज्ञानवन्तः, मुनयो वाचंयमाः, यतयो धर्मक्रियासु प्रयतमानाः, "अण्णेगसयाते अणेसयवंदपरिवारातो" अनेकशतप्रमाणानि यानि बृन्दानि परिवारो यस्यास्तथा, तस्या धर्म परिकथयतीति सम्बन्धः / किंभूतो भगवन् ?(ओहबले) ओघबले, यावत्करणादव्यवच्छिन्नबलः अतिबलोऽतिक्रान्ताशेषपुरुषामरतिर्यम्बलः, महाबलोऽप्रमितबलः / एतदेव प्रपश्यते-"अपरिमियवलबीरियं" अपरिमितानि यानि बलादीनि तैयक्तो यः स तथा / बलं शारीरं प्राणः वीर्यं जीवप्रभवः / "तेयमाहप्पकांतिजुत्ते" तेजो दीप्तिाहात्म्यं महानुभावता, कान्तिः काम्यता, "सारयनवघणणिनायमहुरनिग्घोसदुंदुभिसरे"शरत्कालप्रभवाभिनवमेघशब्दवत् मधुरो निर्घोषो यस्य दुन्दुभेरिव स्वरो यस्य स तथा ।(उरोवित्थडाए) गलविवरस्य वर्तुलत्वात् ।(सिरे संकिन्नाए। मूर्द्धनि संकीर्णतायामस्य मू‘स्खलितत्वात्, सरस्वत्येति सम्बन्धः / "कंटपीवट्ठीयाए अगरभाते" व्यक्तवर्णघोसेत्यर्थः। (अम्ममणाए) अनवरवञ्चमानयेत्यर्थः। "सव्वक्खरसन्निवायाए" सर्वाक्षरसंयोगवत्या पुनरुक्त्या ते परिपूर्णमधुरया (सव्वभासाणुगमिणीए सरस्सईए भणित्या जोयणनीहारिणा सरेणं) योजनातिक्रामिणा शब्देन "अद्धमागहीए भासाए भासइ अरहा धम्म परिकहेइ'' अर्द्धमागधी
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy