________________ कामदेव 438 - अभिधानराजेन्द्रः - भाग 3 कामदेव पासइ, पासइत्ता आसुरत्ते कामदेवस्स सरस्स कायं दुरू हइ, दूरूहइत्ता पच्छिमभाएणं तिक्खुत्तो गीवं वेढे इ, वेढे इत्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरसि चेव निकुट्टेइ। तए णं कामदेव तं उजलो जाव आहियासेहातएणं से दिवे सप्परूवे कामदेवं अभीयं पासइ, पासइत्ता जाहे नो संचालेति कामदेवं समणोवासयं निग्गंथाओ पवयणाओ चालित्तए वा खोमित्तए वा विप्परित्तए वा ताहे संते 3 सणियं 2 पच्चोसक्कइत्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमइत्ता दिव्वं सप्परूवं विप्पजहइ, विप्पजहइत्ता एगं महं दिव्वं देवरूवं विउध्वइ / हारविराइयवत्थं० जाव दसदिसाओ उज्जोवेमाणं पभासेमाणं पासइ, दिवं देवरूवं विउव्वइ, विउट्वइत्ता कामदेवस्स पोसहसालं अणुपविसइ, अणुपविसइत्ता अंतरिक्खपडिवण्णे सखिं खिणियाइं पंचवन्नाई वत्थाई परिहिए कामदेव समणोवासयं एवं वयासी-हं भो कामदेवा समणोवासया ! धण्णेसि णं तुम देवा० संपुण्णे कयढे कयलक्खणे सुलद्धेणं तव दे०माणुस्स-जम्मजीवियफले जस्सणंदे०तव निग्गंथाओ पावय-णाओ मेरु व्व पडिवत्ती लद्धा पत्ता अभिसमण्णागया।। 'उग्गविसं' इत्यादीनि सर्परूपविशेषणानि क्वचिद्यावच्छब्दोपात्तानि क्वचित्साक्षादुक्तानि दृश्यन्ते। तत्रोग्रविष दुरधिसह्यं विषं, चण्डविषमल्पकालेनैव दष्टशरीरव्यापकविषत्वाद, घोरविषं मारकत्याद्, महाकायं महाशरीरं, मषीमूषाकासकं, नयनविषेण दृष्टिविशेण रोपेण च पूर्ण नयनविषरोषपूर्णम् / अञ्जनपुञ्जानां कजलोत्कराणां यो निकरः समूहस्तद्वत्प्रकाशो यस्य तदञ्जनपुञ्जनिकरप्रकाशं, रक्ताक्ष लोहितलोचनं, यमलयोः समस्थयोयुगलं द्वयं चञ्चलन्त्योरत्यर्थ चपलयोर्जिह्वयोर्यस्य तद्यमलयुगलचञ्चलजिहं, धरणीतलस्य वेणीव केशबन्धविशेष इय कृष्णत्वदीर्घत्वाभ्यामिति धरणीतलवेणिभूतम्, उत्कटमनभिभवनीयत्यात् स्फुटो व्यक्तो भासुरतया दृश्यत्वात् कुटिलो वक्रत्वात् जटिलः केशसटायोगात् कर्कशो निष्ठुरो नम्रताया अभावाद् विकटो विस्तीर्णो यः स्फुटाटोपः फणाडम्बरंतत्करणे दक्षः उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदक्षम्।तथा-(लोहागरधम्ममाणधमधमंतघोस) लोहारकस्येव ध्मायमानस्य भस्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्यधमधमेत्येवं शब्दायमानस्य घोषः शब्दो यस्य तत्तथा / इह च विशेषणस्य पूर्वानिपातः प्राकृतत्वादिति / (अणागलियतिव्वपचंडरोसं) अनाकलितोऽपरिमितोऽनर्गलितो वा निरोद्धमशक्यस्तीव्रः प्रचण्डोऽतिप्रकष्टो रोषो यस्य तत्तथा। (सरसरस्स त्ति) लौकिकानुकरणभाषा / (पच्छिमेणं भाएणं ति) पुच्छेनेत्यर्थः / (निकुट्टे मि त्ति) निकुट्टयामि प्रहण्डिम / (उज्जलंति) उज्ज्वलां विपक्षलेशेनाप्यकलङ्कितां विपुलं शरीरध्यापकत्वात् कर्क शां कर्कशद्रव्यमिवानिष्टां प्रगाढां प्रकर्षवती चण्डां रौद्रां (दुक्खं) दुःखरूपां, न सुखामित्यर्थः / किमुक्तं भवति?-(दुरहियासं ति) दुरधिसह्यमिति। | "हारविराइयवत्थमित्यदौ'' यावत्करणादिदं दृश्यम्-'कडगतुडियथंभिय भुयं" अंगदकुंडलघडगंडतलकन्नपीठधारिविचित्तहत्थाभरण विचित्तमालामउलिकल्लाणगपवरमल्लाणुलेवणधरं भासुरबोंदीकपलंवणमालाधरं दिव्वेणं वन्नेणं दिवेणं गंधेणं दिव्येणं फासेणं दिवेणं संघयणेण दिव्येणं संठाणेणं दिव्वाए इड्डीए दिव्याए जुईए दिव्वाए पहाए दिव्याए ठायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्याए लेसाए त्ति'' कण्ठ्यम् नवरं कटकानि कङ्कणविशेषास्तुटितानि बाहुरक्षकास्ताभिरति-बहुत्वात् स्तम्भितौ स्तब्धीकृतौ भुजौ यस्य तत्तथा। अङ्गदे च केयूरे, कुण्डले च प्रतीतौ, घृष्टगण्डतले घृष्टगण्डोपकर्णपीठाभिधाने कर्णाभरणेच,धारयति यत्र तत्तथा / तत्र विचित्रमालाप्रधानो मौलिमुकुटं मस्तकं वा यस्य तत्तथा। कल्याणक मनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा। कल्याणकानि प्रवराणि माल्यानि कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा / 'भास्वरबोंदीकं' दीप्तशरीरं, प्रलम्बा या वनमाला आभरणविशेषस्ता धारयति यत्तत्तथा। दिव्येन वर्णेन युक्तमिति गम्यते। एवं सर्वत्र, नवरम् ऋद्ध्या विमानवस्त्रभूषणादिकया, युक्त्या इष्टपरिवारादियोगेन, प्रभया प्रभावेन, छायया प्रतिविम्धेनार्थिषा दीप्तिज्वालया, तेजसा कान्त्या, लेश्यया आत्मपरिणामेनोद्योतयन् प्रकाशयन् शोभयन्निति प्रासादीयं चित्तालादक दर्शनीय यत्पश्यचक्षुर्न श्राम्यति, अभिरूपं मनोज्ञ, प्रतिरूपं द्रष्टारं 2 प्रति रूप यस्य विकर्य वैक्रियं कुत्वा अन्तरिक्षं प्रतिपन्नः आकाशे स्थितः सकिङ्किणीकानि क्षुद्रघण्टिकोपेतानि। एवं खलु देवा० सके देविंदे देवराया सयक्कऊ सहस्सक्खे जाव सक्कंसिसीहासणंसिचउरासीतिए सामाणियसाहस्सीणं देवा जाव अण्णेसिंच बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ 4; एवं खलु देवा० जंबूद्दीवे 2 भारहे वासे चंपाए णयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बंभचारी जाव दब्मसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसं० विहरइ / नो खलु से सक्का केणइ देवेण वादाणवेण वा गंधव्वेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरित्तए वा तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयमटुं असद्दहमाणे 3 इह हव्वमागओतं अहो देवा० इड्डी 6 लद्धा 3 तं दिट्ठा णं देवा इडी जाव अभिसमण्णागया तं खामेमिणं देवाणु० खमं तुमं रुहंतिणं दे० णाइभुजो करणयाए त्ति कट्ठ पायवडिए पंजलिउडे एयमद्वं भुञ्जो 2 खामेइ, खामेइत्ता जामेव दिसंपाउन्भूए तामेव दिसं पडिगए, तए णं से कामदेवे समणोवासए णिरुवसग्गमिति कट्टु पडिमं पारइ। 'सक्के देविंदे इत्यादौ' यावत्करणादिदं दृश्यम्-''वजपाणी पुरन्दरे सयक्क ऊ सहस्सक्खे मघवं पागसासणे. दाहिण - ड्ढलो गाहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिंदे अयरंवरवत्थधरे आलइयमालमउडे णवहे मचा