________________ कामभोग 442 - अभिधानराजेन्द्रः - भाग 3 कामभोग भेदाःकइविहा णं भंते ! कामभोगा पण्णत्ता ? गोयमा ! पंचविहा कामभोगा पण्णत्ता।तुंजहा-सदा गंधा रूवारसा फासा। जीवा णं भंते ! किं कामी भोगा? गोयमा! जीवा कामी वि भोगी वि। से केणटेणं भंते ! एवं वुचइ जीवा णं कामी वि भोगी वि? गोयमा ! सोइंदियचक्खिंदियाई पडुच कामी, घाणिंदियजिभिदियफासिंदियाई पडुच भोगी, सये तेण?णं गोयमा०! जाव भोगी वि / नेरइया णं भंते ! किं कामी भोगी? एवं चेव एवं थणियकुमारा | पुढवीकाइयाणं पुच्छा / गोयमा ! पुढवीकाइया नो कामी भोगी। से केणटेणं जाव भोगी? फासिंदियं पडुच से तिणटेणं जाव भोगी। एवं जाव वणस्सइकाइया, वेइंदिया एवं चेव, णवरं जिभिंदियफासिंदियाई पडुच तेइंदिया वि एवं चेव, नवरं घाणिंदियजिभिंदियफासिंदियाइं पडुब चउरिंदियाणं पुच्छा / गोयमा ! चरिंदिया कामी वि भोगी वि। से केणटेणं जाव भोगी वि?1 गोयमा ! चक्खिदियं पडुच कामी घाणिंदियजिभिदियफासिंदियाइं पडुच भोगी, से तेणटेणं जाव भोगी वि। अवसेसा जहा जीवा जाव वेमाणिया। एएसिणं भंते ! जीवाणं कामभोगीणां नो कामीणां नो भोगीणं भोगीण य कयरे कयरे० जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा कामभोगी, नो कामी, नो भोगी अणंतगुणा, भोगी अणंतगुणा / / (सव्वात्थोवा कामभोग ति) ते हिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युः, ते च स्तोका एव / (नो कामी नो भोगि त्ति) सिद्धास्ते च तेभ्योऽनन्तगुणा एव / (भागि त्ति) एकाद्वितीन्द्रियास्ते च तेभ्यो ऽनन्तगुणाः, वनस्पती नामनन्तगुणत्वादिति। भ०७ श०७ उ०।। ज्येतिष्काणां कामभोगानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाहता चंदिमसूरिया णं जोतिसिंदा जोतिसरायाणो केरिसाकामभोगे पचणुभवमाणा विहरंति ? ता से जहाणामं ते केइ पुरिसे पढमे जुव्वणुट्ठाए समत्थे पढमे जोव्वणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवेसणताए सोलसवासं विप्पसिते ते णं ततो लद्धढे कति कजेणं ति अणहसमग्गे पुणरवि णिययं घरं हव्वमागते पहाते कयवलिकम्मे कयकोनउय-मंगलपायच्छित्ते सुद्धप्पा वेसाई मंगलाई पवरवत्थाई परिहिते अप्पमहग्घाभरणालंकियसरीरे मणुण्णं थालीपाकसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारसगंसि वासघरंसि अंतो सचित्तकम्मे वाहिरित्तो दूमितघट्ठमढे विचित्तउल्लोअचिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयण पणासितंधकारे कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतर्गबुद्धयामिरामे सुगंधवरगंधिए गंधवट्टिभूते तसि तारिसगंसि सयणिजंसि दुहतो उण्णते मज्झेणं गंभीरे सालिंगणवट्टिए पण्णत्तगंडबिजोयणे सुरम्मे गुगापुलिणवालुयाउद्दालसालिसएसु विहरइ, एरयताणे उयचियखो मियदुगूलपट्टपडिच्छायणे रत्तंसुयसंवुडे सुरम्मे आइणगरुयछूरणवणीततूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलितेताएतारिसाए भारियाए सद्धिं सिगारागारचारुवेसाए संगतगयहसितमणितचिट्ठितसंलावविलासणिउणजुत्तोवयारकु सलाए अणुरत्ताए अविरत्ताए मणोणुकूलाए एगंतरतियसत्ते अण्णत्थ कत्थइ मणं अकुव्यमाणे इटे सद्दफरिसरसरूवगंधे माणुसए कामभोगाए पचणुभवमाणे विहरिजा। ता से णं पुरिसे विउ समणे कालसमयंसि के रिसये सता सोक्खं पचणुभवमाणे विहरति? उरालं समणाउसो! ता तस्स णं पुरिसस्स कामभोगेहिंतो एत्तो अणंतगुणविसिट्ठतराए चेव वाणमंतराणं देवाणं काममेगा वाणमंतराणं देवाणं काममोगेहिंतो अणंतगुणविसिट्ठतराए चेव असुरिंदवजियाणं भवणवासीणं देवाणं कामभोगा असुरिंदवज्जियाणं देवाणां कामभोगेहिंतो एत्तो अणंतगुणविसिट्ठतरा चेव असुरकुमाराणां इंदभूयाणं देवाणं कामभोगा असुरकुमाराणं देवाणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्ठतराए चेव गहणक्खत्ततारारूवाणं कामभोगा गहणक्खत्ततारारूवाणं कामभोगेहिंतो अणंतगुणविसिट्ठतराए चेव चंदिमसूरियाणं देवाणं कामभोगा ता एरसिएणं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पचणुभवमाणा विहरंति।। (ता चंदिमेत्यादि) ता इति पूर्ववत्, चन्द्रसूर्याः, णमितिवाक्यालङ्कारे, ज्यौतिषेन्द्रा ज्यौतिषराजाः, कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्त्यवतिष्ठन्ते?। भगवानाह-(ता से जहेत्यादि) ता इति' पूर्ववत् / 'से' इत्यनिर्दिष्टस्वरूपोनाम, यथा कोऽपि पुरुषः प्रथमयौवनोद्गमे यदलं शारीरप्राणस्तेन समर्थः प्रथमयौवनोत्थानबलसमर्थया भार्यया सह अचिरवृत्तविवाहः सन्, अथ अर्थार्थी अर्थगवेषणया अर्थगवेषणनिमित्त षोडशवर्षाणि यावत् विप्रोषितो देशान्तरे प्रवास कृतवान्, ततः षोडशवर्षानन्तरंस पुरुषोलब्धार्थः प्रभूतप्रापितार्थः, (अणहसमग त्ति) अनघनक्षतं न पुनरपान्तराले केनापि चोरादिनाऽविलुप्तं, समग्रं द्रव्यं भाण्डोपकरणादि यस्य स तथा; च पुनरपि निजकं गृहं शीघ्रमागतः, ततःस्नातः, कृतवलिकर्मा कुतकौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा, वेश्यानि वेषोचितानि प्रवराणि वस्त्राणि परिहितो निवसितः (अप्पमहन्धाभरणालंकियसरीरे इति) अल्पैः स्तोकैर्महा(महामूल्यैराभरणैरलंकृतशरीरो मनोज्ञ कलमौददनादि, स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्वं न सुपक्वं भवति, तत इदं विशेषणं, शुद्ध भक्तदोषवर्जितंस्थालीपाकंचतत् शुद्धंच स्थालीपाकशुद्धम्। (अट्ठारसवंजणाउलमिति) अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः शालनकमक्रादिभिराकुलम्-अष्टादशव्यञ्जनाकुलम् / अथवा-अष्टादशभेदं च तत् व्यञ्जनाकुलंच अष्टादशव्यञ्जनाकुलं, शाकपर्थिवादिदर्शनाद्भेदशब्दलोपः। (सू०प्र०) एवं भूतं भोजनं भुक्तः सन् तस्मिन् तादृशो वासगृहे, किं विशि