________________ कामदेव 435 - अभिधानराजेन्द्रः - भाग 3 . कामदेव तस्स णं देवस्स पिसायरूवस्स इमे एवारूवे वण्णावासे पण्णत्तेसीसं से गोकिलंजसंठाणसंठियं सालिमसेल्लसरिसा से केसा कविलतेएणं दीप्यमाणा महल्लउट्ठियाकभल्लसंठाणसंठियं णिडालं मुंगुं सपुच्छं व तस्स भूमगाओ फुग्गफग्गाओ विगयबीभच्छदंसणाओ सीसिघडि विणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरे चेव विगयबीभच्छदंसणिज्जा उरत्मपुडसंनिभा से नासा, झुसिरा जमलचुल्लीसंठाणसंठिया दा वि तस्स नासापुडया, घोडगपुच्छं वा तस्स डंसूई कविलाई विगयबीभच्छदसणाई उट्ठा उट्ठस्स चेव लंबा फालसरिसा से दंता जिन्मा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा हलकुदालसंठिया से हणुया गल्लकडिल्लं च तस्स खटं फुटुं कविलं फरिसं महल्लं मुइंगाकारोवमे से खंधे पुरवरकवाडोवमे से वच्छे, कोट्ठिया संठाणसंठिया दो वितस्स बाहा, निसापाहाणसंठ, णसंठिया तस्स दो वि हत्था, निसालोढसंठाणसंठियाओ हत्थेसु अंगुलीओ, सिप्पिपुडगसंठिया सेणहा, पहावियए पसेवउव्व उरंसि लंवति दो वि तस्स थणया पोट्टे अयकोट्टउय्व वत्तं पाणा कलंदसरिसा से णाभी सिक्कगठाणसंठिते से पोत्ते, किण्णपुडसंठाणसंठिया दो वि तस्स वसणा, जमलकोहियासंडाणसं ठिया तस्स्दो विऊरू, अज्जुणगुच्छं व तस्स जाणूई कुडिलकुडिलाई विगयबीभच्छदसणाइं जंघाओ करकडीओ लोमे हिं उवचियाओ, अधरीसंठाणसंठिया दो वितस्स पाया, अहरीलोढसंठाणसंठियाओ पाएसु अंगुलीओ, सिप्पिपुडसंठिया से णहा, लडहमडहजाणुए विगयभग्गभुग्गभमुए अवदालियवयणविवर-निद्दालियअग्गजीहे सरडकयमालियाए उंदरमालापरिण?-सुकयचिन्धे णउलकन्नपूरे सप्पकयवेगच्छे अप्फोडते अभिजंते भीममुक्कट्टहासे ण णाणाविहपंचवन्ने हिं लोमे हिं उवचिये एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिंखुरधारं गहाय जेएरोव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, उवागच्छइत्ता आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसीयमाणे कामदेवस्स एवं वयासी तत्र (इमे एयारूवे वण्णवासे पत्ते त्ति) वर्णकव्यासो वर्णकविस्तारः (सीसं ति) शिरः (से) तस्य (गोकिलंज त्ति) गवां चरणार्थ यद्वंशदलमयमहद्भाजनंतद्रोकिलज 'डल्लेत्ति' यदुच्यते, तस्याधोमुखीकृतस्य यत् संस्थानं तेन संस्थितं, तदाकारमित्यर्थः / पुस्तकान्तरे विशेषणान्तरमुप-- लभ्यते-(विगयकप्पयनिभं ति) विकृतो योऽरञ्जरादीनां कल्प एव कल्पकच्छेदः, षण्डं 'कप्परमि त्ति' तात्पर्यम्, तन्निभं तत्सदृशमिति।। क्वचित्तु 'वियडकोप्परनिर्भ' ति दृश्यते, तच्चोपदेशगम्यम् / (सालिभसेल्लसरिसं) ब्रीहिकणिशसूकसमाः (से) तस्य केशा बालाः। एतदेव व्यनक्ति (कविलतेएणं दिप्पमाणा) पिङ्गलदीप्या रोचमानाः (उठ्ठियाकभल्लसंठाणसंठियं) उष्ट्रिकामृण्मयो महाभाजनविशेषः, तस्याः (कभल्लं) कपालं तत्संस्थानं तद्वत्संस्थितम् (निडालं ति) ललाटम् / पठान्तरे-(महिल्लउट्टियाकभल्लसरिसोवमे) महोष्ट्रिकाकपालसदृशमित्येव समुल्लेखेनोपमा उपमानवाक्यं यत्र तत्तथा। (मुंगु सपुच्छं व) भुजपरिसर्पविशेषो मुंगु, सा च 'खडहिल्ल त्ति' संभाव्यते, तत्पुच्छ वत्, तस्येपि पिशाचरूपस्य (भूमगाओ ति) भूवौ, प्रस्तुतोपमार्थमेव व्यसनक्ति-(फुग्गफुग्गाओ त्ति) परस्परासंबद्धरोमिके, विकीर्णरोमिके इत्यर्थः / पुस्तकान्तरे तु (जटिलजटिलाउत्ति) प्रतीतं, (विगयबीभच्छदसणाओ त्ति) विकृतं बीभत्स च दर्शने रूपं ययोस्तेतथा। (सीसघडिविणिग्गयाइं)शीर्षमेव घटी तदाकारत्वात् शीर्षघटिः, तस्या विनिर्गत इव विनिर्गते शिरो घटीमतिक्रम्य व्यवस्थितत्वात्, अक्षिणी लोचने, विकृतबीभत्सदर्शने प्रतीतम्, कर्णो श्रवणौ यथा सूर्पकर्तरमेव सूर्पखण्डमेव नान्यथाकारौ, टप्पराकारावित्यर्थः / विकृतेत्यादि तथाव, (उरभपुडसन्निभा) उरभ्रः ऊरणस्तस्य पुटं नासापुटं तत्संनिभा तत्सदृशी नासा नासिका। पाठान्तरे-(हुरब्भपुडसंठाणसंठिया) तत्र हुरभो वाद्यविशेषस्तस्याः पुटं पुष्करं तत्संस्थाने संस्थिता, अतिचिपिटत्वेन समत्वादिति (झुसिर त्ति) महारन्ध्रा (जमलचुल्लीसंठाणसंठिया) यमलयोः समस्थितद्वयरूपयोः चुल्लयोर्यत् संस्थान तत्संस्थिते द्वे अपि तस्य नासापुटे नासिकाविवरे / वाचनान्तरे(महल्लकुव्वसंठिया दो वि ते कवोला) तत्र क्षीणमांसत्वात् उन्नतास्थित्वाच कुचंति निम्नं क्षाममित्यर्थः। तत्संस्थिमौ द्वावपि (से) तस्य कपोलौ गण्डौ, तथा (घेडग त्ति) घोटकपुच्छवदश्वबालधिवत्तस्य पिशाचरूपस्य श्मश्रूणि कूर्चकेशाः, तथा कपिलकपिलानि अतिकडाराणि विकृतानीत्यादि / तथाव पाठान्तरेण-(घोडयपुच्छं व तस्स कविलफरुसाओ उड्डलोमाओ दाढियाओ) तत्र परुषे कर्कशस्पर्श ऊर्द्धवरोमिके, न तिर्यगवनते इत्यर्थः / दंष्ट्रिके उत्तरौष्ठरोमाणि, ओष्ठौ दशनच्छदौ उष्ट्रस्येवलम्बौ प्रलम्बमानौ। पाठान्तरेण-(उट्टासे घोडगरस जहा दोविलंबमाणा) तथा फाला लोहमयकुशास्तत्सदृशाः, दीर्घत्वात् / (से) तस्य, दन्ता दशनाः जिह्वा, यथा सूर्पकर्तरमेव नान्यथाकारो विकृतेत्यादि तदेव। पाठान्तरे- "हिंगुलुयधाउकंदरविलं व तस्सवयणं" इति दृश्यते / तत्र हिड्डलुको वर्णद्रव्यं, तद्रूपो धातुर्यत्र तत्तथाविधं यत्कन्दरविलं गुहालक्षणं रन्ध्र तदिव तस्य वदनम् / (हलकुदाल त्ति) हलस्योपरितने भागः तत्संथितेतदाकारे अतिवक्रे दीर्घ (से) तस्य (हणुय त्ति) दंष्ट्राविशेषे (गल्लकडिल्लं च तस्स त्ति) गल्ल एव कपोल एव, कडिल्ल मण्डकादिपचनभाजनं गल्लकडिल्लम् / चः समुच्चये / तस्य पिशाचरूपस्य (खट नि) गर्तरन्ध्राकारं निम्नमध्यभागमित्यर्थः। (फुट्ट ति) विदीर्णमनेनैव साधम्र्येण कडिल्लमित्युपमानं कृतं, 'कविलं ति' वर्णतः 'फरुसं ति' स्पर्शतः 'महल्लं ति महत्, तथा मृदङ्गाकारेण मर्दलाकृत्योपमा यस्य स मृदङ्गाकारोपमः (से) तस्य, स्कन्धोऽसदेश: (पुरवरे ति) पुरवरक पाटोपडः (से) तस्य, वक्ष उरःस्थलं, विस्तार्णत्वादिति। तथा कोष्टिका लोहादि-धातुधमनार्थं मृत्तिकामयी कुशूलिका, तस्या काष्टिका लोहादिधातुधमनार्थं मृत्तिकातयी कुशुलिका, तस्या यत् संस्थानं तेन संस्थितौ तस्य द्वावपि बाहू भुजौ, स्थूलावित्सर्थः / तथा (निसापाहाणे ति) मुद्रादिदलननशिला, मम् संस्थितौ पृथुलत्वस्थूलत्वाभ्यां द्वावपि अग्रहस्तौ भूजयोर