SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ कामक्खंध 434 - अभिधानराजेन्द्रः - भाग 3 कामदेव नाः सन्त्यस्येति ज्ञातिमान् भवति, उचैर्लक्ष्म्यादिक्षयेऽपि पूज्यत- | कामग्गह पुं०(कामग्रह) सुरतासेवनोद्रेकाद् विभ्रमे, पं०व०१ द्वार। यागोत्रं कुलमस्येत्युच्चैर्गोत्रः / चः समुच्चये। वर्णः श्यामादिः स्निग्ध- कामजल न०(कामजल)स्नानपीठे, आचा०२ श्रु०५ अ०१ उ०। त्वादिगुणैः प्रशस्योऽस्येति वर्णवान्। अल्पातङ्कः आन्तकविरहितः, "सिणाणपीढं तु कामजलं' नि० चू०१३ उ०॥ नीरोग इत्यर्थः / महती प्रज्ञाऽस्येति महाप्रज्ञः, पण्डितोऽभिजातो कामज्झय पुं०(कामध्वज) विमानभेदे, जी०३ प्रतिका विनीतः; स हि सर्वजनाभिगमनीयो भवति, दुर्विनीतस्तु कामज्झया स्त्री०(कामध्वजा)स्वनामख्यातायां गणिकायाम्, विपा०१ शेषगुणान्वितोऽपिन तथेति। अत एव च (जसो ति) यशस्वी, तथा श्रु०२ अ०। (वाणिजग्रामवास्तव्यायां यस्मामुज्झितकदारक च सति (बले त्ति) बली कार्यकरणं प्रति सामर्थ्यवान्, आशक्तःतथोक्तम् 'उज्झियय' शब्दे द्वितीयभागे 746 पृष्ट) उभयसूत्रत्वान्मत्वर्थीयलोपः। एकैकोऽपि हि मित्रवत्त्वादिगुणस्तत्का कामट्टि(ण) त्रि०(कामार्थिन्) शब्दरूपार्थिनि,ज्ञा०१ अ०। भिनिर्वर्तनक्षमः, किं पुनरमी समुदिताः शरीरसामर्थ्यवान् वेह कामड्डिय न०(कामर्द्धिक) वैश्यपाटि अकगणस्य तृतीये कुले, बलीति। उत्त०४ अ० कल्प०८ क्षण। कामगम त्रि०(कामगम) कामं स्वेच्छया गतो येषां कमगमाः। स्वेच्छाचारिषु, कामतिव्वराग पुं०(कामतीव्रराग) कामः-शब्दरूपे, तत्र तीव्राभिलाषः / जी०३ प्रतिका प्रज्ञा०ाषष्ठदेवलोकेन्द्रस्य यानविमाने, जं०५ वक्ष०ा ओ०। स्वदारसन्तोषस्य तृतीयेऽतिचारे, ध०२ अधि०। कामगिद्ध त्रि०(कामगृद्ध) ७त०। कामेषु इच्छमदनरूपेषु अध्युपपन्ने, कामतिव्वामिलास पुं०(कामतीव्राभिलाष) कामाः शब्दादयस्तेषु आचा०१ श्रु०३ अ०१ उ० तीव्राभिलाषः / कामभोगेऽध्यवसायत्वलक्षणे स्वदारसन्तोषस्य कामगुण पुं०(कामगुण) काम्यन्ते अभिलष्यन्ते इति कामाः,तेचते गुणाश्च तृतीयेऽतिचारे, श्रा०। यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थमदपुद्गलधर्माः शब्दादयः। स 5 समका पञ्चेन्द्रियसुखदेषु सद्वस्वसस्यमि नमुद्दीपयति। पञ्चा०१ विव० ष्यान्नपुष्पचन्दननाटकगीततालवेणुवीणाकलितकाकलीगीतादिपदार्थेषु, उत्त०१४ अ०। आ०। आचाo"पंच कामगुणा पण्णत्ता / ते जहा-सहा कामदुह त्रि०(कामदुध) कामंदोग्धि, दुह-क-घादेशः। अभीष्टसम्पादक, रूवारसा गंधा फासा'। स०५सम०) आचा। ध०। स्था०! सुरभी, गवि, स्त्री०। वाचला "अप्पा कामदुधा घेणू, अप्पा मे णंदण वणं''। आत्मैव कामदुघा धेनुर्वर्तते, कामं दोग्धि पूरयतीति कामदुधा। पंचेव य कामगुणे, (पंचेव य अण्हवे महादोसे)। जीवः शुभक्रियां करोति, सा शुभकिया, सुखदेत्यर्थः। उत्त०२० अ० परिवछतो गुत्तो, रक्खामि महव्वए पंच / / 2 / / कामदेव पुं०(कामदेव) काम एव देवः / कन्दर्प, वाच०। काचित् (पंचेवयत्ति) पञ्चैव मनोज्ञशब्दरूपरसगन्धस्पर्शभेदात्पश्च संख्या एव। / बृहत्कुमारिका वाञ्छितवरलाभाय कामदेव पूजार्थमारामे पुष्पाणि चशब्दोऽन्तिराभिधानसमुच्चयार्थः / के इत्याह-काम्यन्ते रागातुरैः चोरयन्ती आरामपतिना गृहीता। स्था०४ ठा०३ उ०नि०चू०। प्राणिभिरभिकाङ्क्षयन्त इति कामाः, अभिलषणीयपदार्थाः, त स्वनामख्याते चम्पानगरीवास्तव्ये उपासकभेदे, स्था०१० ठा। ती०। एवात्मसंयमनैकहेतुत्वाद्गुणाः सूत्रतन्तवः, आत्मगुणोपघातकारणत्वाद्वा संधान गुणाः कामगुणाः। अथवा कामस्य मदनस्याभिलाषमात्रस्य वा संपादका जइ णं भंते !समणेणं० जाव सपत्तेणं सत्तमस्स अंगस्स गुणाः धर्मार्थपुगलानां कामगुणाः, ते चाऽनर्थहेतवः। यदुक्तम् उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते। दोचस्स "कलरभितमधुरगान्ध-वंतूर्ययोषिद्विभूषणरवाद्यैः। णं भंते ! अज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं श्रोत्राऽवबद्धहृदयो, हरिण इव विनाशमुपयाति // 1 // कालेणं तेणं समएणं चंपा णामं णयरी होत्था। पुण्णभद्दे चेइए गतिविभ्रमेङ्गिताका-रहास्यलीलाकटाक्षविक्षिप्तः / जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ रूपावेशितचक्षुः,शलभ इव विपद्यते विवशः / / 2 / / हिरण्णकोडीओ णिहाणपत्ताओ, छवुड्डि छ पत्थिर छ व्वया दस स्नानाङ्गरागवर्तिक–वर्णकधूपाधिवासपटवासैः। गोमाहस्सीएणं वएणं समोसरणं जहा आणंदो तहा निग्गओ तहेव गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति // 3 // सावयधम्म पडिवज्जइ, सा चेव वक्तव्वया जाव जेट्ठपुत्तं कुटुंबे य ठवेत्ता मित्तनाइअं पुच्छित्ता जेणेव पोसहसाला तेणेव मिष्ठान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा। उवागच्छइ, उवागच्छइत्ता जहा आणंदे० जाव समणस्स भगवओ गलयन्त्रपाशबद्धो, मीन इव विनाशमुपयाति // 4 // महावीरस्स अंतिए धम्मपण्णत्तिं उवसं० विहरइ णं तस्स शयनासनसंबाधन-सुरतस्नानानुलेपनाऽऽशक्तः। कामदेवस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे माई मिच्छदिट्ठी स्पर्शव्याकुलितमतिम-गजेन्द्र इव बध्यते मूढः" / / 5 / / अंतियं पाउन्भूए, तए णं से देवे एगं पिसायरूवं विउव्वइ। इत्यतः स्नानादिकामगुणान् परिवर्जयन्निति योगः / पा० आव०॥ अथ द्वितीये किमपि लिख्यते-(पुव्वरत्तावरत्तकालसमयंसि त्ति) मकरकेतुकायें,प्रश्न० आश्र० द्वार०) कामस्य कामकृतो वा गुणः / पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रावपररात्रः; स एव कालः समयः अनुरागे, विषये, आभागे च / वाचा कालविशेषः / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy