________________ काउल्लेसा 426 - अभिधानराजेन्द्रः - भाग 3 काकतालिज्ज रीमृपादिसमधिकगन्धैः, स्पर्शतः कठोरपलाशतरूपत्रादि समधिकस्पर्शः कागणिं"।८६२।। बृ०१ द०। रूपकद्रव्यस्य अशीतितमे भागे, उत्त०७ समलप्रकृतिनिष्यन्दभूतैः कपोताभद्रव्यैर्निष्पन्ने लेश्याभेदे, पाका अ०स० काओदर पुं०(काकोदर) कुत्सितं कुटिलमकति, अकवक्रगतो, अच, कोः काक (ग)णिर्मसग न० (काकणिमांसक) देहोत्कृत्तहस्वमांसखण्डे, कादेशः। काकमुदरं यस्य। वाचला दर्वीकरसर्पविशेषे, प्रश्न०१आश्र० विपा०१ श्रु०२ अ० दशा देहोद्धृतश्लक्ष्ण-मांसखण्डे, औ०। द्वार / तस्य उरसा कुटिलगामित्वात् तथात्वम्। स्त्रियां तु जातित्वाद् | काक(ग)णिरयण न०(काकणिरत्र) काकणी सुवर्णमयी अधिकरणी डीए / वाचा संस्थाने ति तद्रूपं रत्नम् / स०१४ सम०। चक्र वर्तिरत्नभेदे काओली स्त्री०(काकोली) काकोलशब्दाद् गौरादित्वाद् डीए। लताभेदे, "चउरंगुलप्पमाणा सुवण्णवरकागणी नेया'' स्था०७ ठा०। काकणिवाचला अनन्तजीवे कन्द भेदे, प्रज्ञा०१ पद। रत्नमष्टसौवर्णिकं समचतुरस्त्रसंस्थानसंस्थितं विषापहारसमर्थ, यत्र काओवग पुं(कायोपग) कायात्कायेषु चोपगच्छन्तीति कायोपगाः / चन्द्रप्रभा सूर्यप्रभा वहिदीप्तिर्वानन तमःस्तोमपहर्तुमलं समर्था, तत्र संसारिषु "तेणतिसंजोगमविप्पहाय, कायोवगाऽणंतकरा भवंति " तमिस्त्रगुहायामपि निविडतिमिरतिरस्करणदक्षं, यस्य दिव्यप्रभावसूत्र०२ श्रु०६ अ० कलिततया द्वादशयोजनानि यावत् तमिस्रविसरविनाशका गभस्तयो काक(ग) पुं०(काक) वायसे, अणु०३ वर्ग। ज्ञा०। स्था०। प्रज्ञा० घूकरै, विवर्द्धन्ते, यच सर्वकालं चक्रवर्ती निजस्कन्धावारो रात्रौ करोति, तद्धि तं०। पञ्चात्रिशत्तमे महाग्रहे,"दो काका'' स्था०२ ठा०३ उ०। प्रकाशं दिवसालोकभूतं रजन्यामादधाति, यस्य च प्रभावेन चक्रवर्ती काकं (ग)दिय पुं०(काकन्दिक) काकन्दी नगरी, तद्भवः ज्ञा०७ अ०। द्विजीयमर्द्धभरतमभिजेतुं सकलसैन्यसमेतस्तमित्रगृहां प्रविशति / काकन्यां नगर्यां जाते, सुहस्तिनः शिष्ये च, / "सुष्ट्रियसुपडिबुद्धाणं तथाहितत्र प्रविष्टः सन् पूर्वभित्तितटे पश्चिमभित्तितटे च प्रत्येक कोडियकाकंदगाणं वग्घावश्चसगुत्ताणं" कौटिककाकन्दिकाविति तु योजनान्तरितानि पञ्चधनुःशताऽऽयामविष्कम्भान्युभयपार्श्वयोर्योनामनी, अनेन सुस्थितसुप्रतिबुद्धौ इति नामनी, कोटिशः जनोद्योतकराणि चक्रनेमिसंस्थानानि चन्द्रमण्डलप्रतिनिभानि सूरिमन्त्रजपात् काकन्यां नगर्यां जातत्वाच कौटिककाकन्दिकाविति वृत्तहिरण्यरेखारूपाणि गोमूत्रिकान्यायेनैकस्यां भित्तौ पञ्चविंशतिरविशेषणम् / कल्प०८ क्ष०ा "तदनु च सुहास्तिशिष्यौ, कौटिकाक- परस्यां चतुर्विंशतिरित्येकोनपञ्चाशतं मण्डमलान्यालिखन् व्रजति, न्दिकावजायेताम् / सुस्थितसुप्रतिबुद्धा, कटिकगच्छस्ततः तानि च मण्डलानि या वचक्र पी चक्र वर्तिपदं परिपालयति समभूत् ॥१॥"ग)४ अधिका तावदवतिष्ठते, गुहाऽपि तथैवोद्घाटिता तिष्ठति, उपरते तु चक्रिणि काकं (गं )दिया स्त्री०(काकन्दिका) स्थविरादभद्रशात्भारद्वाजसगोत्रात् सर्वमुपरमिति / प्रव०२१२ द्वार / अनु० / अ०। चू० / उत्त०। जं०। निर्गतस्य उमुपाटिकगणस्य तृतीयशाखायाम्, कल्प०८ क्ष०ा आदित्ययशसस्तु काकणीरत्नं नासीत् सुवर्णमयानि यज्ञोपवीतानि काकं दी स्त्री०(काकन्दी) नगरीभेदे, ज्ञा० अ० या पुष्पदन्तस्य कृतवान, महायशः प्रभृतयस्तु केचन रूप्यमयानि केचन विंचित्रपट्टतीर्थकरस्य जन्मभूमिः / स्था००१ उ०। यत्र च भद्रासार्थवाहीसुतो सूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धः। आ० म०प्र०) धन्यको नाम महावीरसमीपे धर्ममनुश्रित्य महाविभूत्या प्रव्रजितः / एगमेगस्स णं रणे चाउरंतचक्कवट्टिस्स अट्ट सोवण्णिो स्था०१० ठा०। अनन्त०। अणु०॥ कागिणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अधिकरणसंठिए काक(ग)जंघ पुं०(काकजङ्घ) स्वनाम्नाक्ष्यातिमागते पाटलिपुत्रेश्वरे, येन पण्णत्ते। उज्जयिनीपतिः अवरुद्धो भयात् शूलेन मृतः, तत्सत्ककर्मकर्मठन एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तैललेपादादितकाकश्यामजङ्घताऽवाता। आ००।('सिप्पसिद्ध' शब्दे तुल्यकाकिणीरत्नप्रतिपादानार्थमकैकग्रहणं, निरुपचारितराजशब्दकथा वक्ष्यते) विषयज्ञापनार्थं राजग्रहणं, षट्याण्डभरतादिभोक्तृत्प्रतिपादानार्थ काक (ग) जंघा स्त्री०(काकजना) काकस्य जहेवाऽवयवो यस्याः। चतुरन्तचक्रवर्तिग्रहणमिति; अष्टसौवर्णिकंकाकिणीरत्न; सुवर्णमानं तु "काकजङ्घा नदीकान्ता, काकतिक्तसुलोमशा। चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपा एक पारावतपदी दासी, काकाहाऽपि प्रकार्तिता। धान्यमाषफलं, द्वे धन्यमाषफले एका गुञ्जा, पञ्च गुजा एकः कर्ममाषकः, षोडश कर्ममाषकाः एकः सुवर्णः / एतानि च मधुरतृणकाकजङ्घा हिमा तिक्ता, कषाया कफपित्तजित्। फलादीनि भरतकालभावीनि गृह्यनो, यतः सर्वचक्रवर्तिनां तुल्यमेव निहन्ति ज्वरपित्तास्र-ज्वरकणमूविषक्रमीन् / काकिणीरत्नमिति षट्तत्रंद्वादशाानि अष्टकर्णिकम्-अधिकरणीसंस्थित इत्युक्त गुणे (वाच०) वनस्पतिभेदे, अणु / "काकजंघा ति प्रज्ञप्तमिति / तत्र तलानि मध्यखण्डानि, अत्रयः कोटयः, कर्णिकाः वा''(धन्याऽनगारस्य जङ्घा) सा हि परिदृश्यमानस्रायुका स्थूलसन्धि- कोणविभागाः, अधिकरणी स्वर्णकारोपकरणं प्रतीतमेवेति / इदं च स्थाना च भवतीति तथा जङ्घयोरुपमानम्, अथवा काको वायसः / चतुरङ्गुलप्रमाणम्। स्था०८ टा० अणु०३ वर्ग। काक (ग)णिलक्खण न०(काकणिलक्षण) कलाभेदे, काकणिरत्न काक(ग)णि स्त्री०(काकणि) क्षत्रियभाषया राज्ये, विशे०। "चंदगुत्तपपुत्तो परीक्षायाम् ज्ञा०१ अ० स००। औ०। य, बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधे जायाति काक (ग)तालिज न०(काकतालीय) काकागमनसमये ताल -