________________ काकतालिज 430- अभिधानराजेन्द्रः - भाग 3 कादम्बरी पतनमतर्कतहेतुकं तदिव अवितर्कित सम्भवे यादृच्छिकागततौ, वाचा | काण पुं०स्त्री०(काण) कण निमीलने, संज्ञायां कर्तरि घञ्। काके, वाच०। यथा काकतालीयमवुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति मयि तालं | भिन्नैकाक्षे, दश०७ अ०। एकाक्षे, प्रव०११० द्वार / व्य०ा नि०चू० पतिष्यति, नापि तालस्याभिप्रायः काकोपरि पतिष्यामि / आचा०१ चक्षुर्विकले, वृ०१ उ०। 'काणा निमग्नविषमोत्कटदृष्टिरेकः, शक्तो श्रु०१ अ०१ उ० विरागजनने जननातुराष्याम् / यो नैव कस्यचिदुपैति मनःप्रियत्वमाकाक (ग)तुंम पुं०(काकतुण्ड) 6 त०। काकास्ये, काकतुण्डस्येव लेख्य कर्मलिखितोऽपि किमुस्वरूषः?"| आचा०१ श्रु०१ अ०३ उ०। वर्णास्त्यस्य अच् / कालागुरुणि, वाच। अष्ट। काणक (ग) त्रि०(काणक) चोरिते, "कणकमहिसे या' यथा काक(ग)घट्ट त्रि०(काकधृष्ट) काकवद्धृष्टं, "तत्थ एगो भणति कागधट्ठो चोरितमहिषः / प्रव०११० द्वार। व्याव्याधिविषेषात्सच्छिद्रे, आचा०२ भणति" आ०चू०४ अ० आव०॥ श्रु०१ अ०८ उ01 काक(ग)पाल पुं०(काकपाल) महाकुष्ठभेदे, प्रश्न०५ संव० द्वार। काक(ग)पिंडी स्त्री०(काकपिण्डी) अग्रपिण्डे, आचा०२ श्रु०१ अ०६ उ०। कानक त्रि / कनकस्येदमण् / कनकसम्बन्धिनि, कनकं फलमिव काक(ग)ल न०(काकल) ईषत् कलो यस्मात, कोः कादेशः / ग्रीवास्थे उग्रफलमस्त्यस्य अण्। जयपालबीजे, वाच०। उन्नतप्रदेशे, षष्टिकधान्यभेदे च / वाचला अणु०॥ काणक्खि न०(काणाक्षि) अप्रशस्ते चक्षुर्भेदे, महा०४ अ०। काक(ग)लि(ली) स्त्री०(काकलि(ली) क्ल इन् ईषत् कलिः, कोः काणच्छिया स्त्री०(काणाक्षिका) काणस्येवाक्षिकारिकायाम् "तत्थ हसई कादेशः, कृदिकारान्तत्वाद् वा डीप् / सूक्ष्ममधुरास्फुटध्वनी, वाचा गायति य अट्टहासे मुंचिते काणच्छिया तो य जहा विडो तहा करेइ'' सूक्ष्मकण्ठ्यगीतध्वनौ, स्था०१० ठाकाकलंगलस्थोन्नतप्रदेशाकारः आ० म० द्वि०। बृ०। अस्त्यस्य अच्, गौरा० डीप / काकलाकारे स्तेयसाधने पदार्थे, काकं काणण नं०(कानन) कन्दीप्तौ णिच्ल्युट्,ल्यु। स्त्री पक्षस्य पुरुषपक्षस्य काकवर्णमर्धफले लाति-गौरा० ङीष् / गुञ्जायाम्, वाच०। चैकतरभागेषु भोग्ये वनविशेषे, यत्परतः पर्वतोऽटवी वा भवति तस्मिन, अभिनन्दनस्य देव्याम् श्रीअभिनन्दनस्य काकलीनाम्री देवी ज्ञा०१ अ०। सामान्यवृक्षजातियुक्त नगराभ्यर्णवर्तिनि, शीर्णवृक्षकलिते श्यामकान्तिः पद्यासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया वा, अनु०। प्रश्ना ज्ञा० भ० औ०। सामान्यवृक्षवृन्दे, जी०३ प्रति। नागाडशालङ्कृतवामपाणिद्वया च / प्रव० 27 द्वारा बृहवृक्षाणामामराजादनादितरूणां वने, 'काणणुजाणसोहिए' उत्त०१६ काकवण्ण पुं०(काकवर्ण) काकजङ्घ नृपे, यो हि तैलेन जसयोर्दग्धत्वात् अ०। कस्य ब्रह्मण आननम् / ब्रह्मणो मुखे , वाच / काकश्यामजङ्गः। आ० म० द्वि०। आ०घू.०१ ('सिप्पसिद्ध' शब्दे कथा काणणदीव पुं०(काननद्वीप) जलपत्तनभेदे, आचा०१। श्रु०८ अ०६ उ०। वक्ष्यते) काणिका स्त्री०(काणिका) पाषाणमय्यः पक्केष्टका वा वलिका महत्यश्च काक(ग)स्सर पुं०(काकस्वर) श्लक्ष्णानाऽऽश्रये स्वरे, जं०६ वक्ष। काण्किा उच्यन्ते। इत्युक्तेऽर्थे, बृ०३ उ०। कागिणि स्त्री०(काकिणी) काकिणी चतुर्भागो माषकस्य इत्युक्ते काणिट्टधर न० (काणिट्टगृह) लोहमयेष्टकागृहे, व्य०४ उ०। माषकचतुर्थभागे, पणचतुर्थभगे च / "वराटकानां दशकद्वयं यत्सा काणिय न०(काण्य) अक्षिरोगे, स च द्विधागर्भगतस्योत्पद्यते तातस्य च / काकिणी ताश्च पणः चतस्रः" वाच० रूपकद्रव्यस्य अशीतितमे भोगे, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजोजात्यन्धं करोति, तदेवैकाक्षिगतं उत्त०७ अ०। सुवर्णमयेऽधिकरणीसंस्थाने, स०१४ सम०। अष्टसौवर्णिके चक्रवर्तिरत्ने 'अट्ठसोवन्निकं कागणिरयणं" आ००चू०२ अ०। ('अंगुल' काणं विधत्ते, तदेव रक्ताानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगत शब्दे प्रथमभागे 55 पृष्ठे प्रसङ्गा व्याख्यातैषा) शुक्लाक्षं, वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिस्यन्दो काकिनी स्त्री। पणपादे, मानपादे, वराटके च। वाचन भवति / तस्माच सर्वरोगाः प्रादुःषन्तीति / उक्तं च-'वातात् कागी स्त्री०(काकी) काकस्त्रियाम्, काक्यपि हि किलैकं वारं प्रसूते इति पित्तात्कफाद्रता-दभिस्यन्दश्चतुर्विधः / प्रायेण जायते घोरः, प्रसिद्धिः / व्य०३ उ० परिव्राजकविद्याविशेषे च / आ०का कल्प०) सर्वनेत्रामयाकरः"। आचा०१ श्रु०६ अ०१ उ०। आ०म०। काकवर्णत्वात् वायसीलतायाम् , काकोल्यां च। वाचा कादं (य)ब पुं० स्त्री०(कादम्ब) हंसभेदे, स्त्रियां जातित्वेऽपि काच त्रि०(कच्च)"स्वराणां स्वराः प्रायोऽपभ्रंशे"||३२६।। संयोगोपधत्वान्न डीए, किन्तु टाप् / तस्य च नीलवर्णत्वम् / इक्षी, पुं०। इत्याकारः। आमे, प्रा०४ पाद। वाणे, बदम्बस्येदम् अण्। कदम्बसम्बन्धिनि, त्रि०ा कदम्ब एव स्वार्थेऽण् / काठ न०(गाढ) गाह-क्त / "चूलिकापैशाचिके तुतीयतुर्ययो- कदम्बवृक्षे, पुं० वाचा प्रश्न गन्धर्वभेदे च / प्रज्ञा०१ पद। राधद्वितीयौ"||३२५| इति वर्णविपर्ययः पैशाच्याम्, अलिशयदृढे, | कादं(य)बग पुं०(कादम्बक)कलहंसे, कल्प०३ क्ष०। प्रा०४ पाद। | कादं (य) बरी स्त्री०(कादम्बरी) कुत्सितं मलिनमम्बर