________________ काउसग्ग 428 - अभिधानराजेन्द्रः - भाग 3 काउल्लेसा कृतन्ति सुविहिताः साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि प्रत्युत्पन्नम् आसन्नकाले वर्तमानं प्रायश्चित्तम्; उपचारात् प्रायश्चित्ताहम् ज्ञानावरणदीनि / तथाऽन्यत्राप्युक्तम् अतीचारं विशोधयत्यपनयति। विशुद्ध प्रयश्चित्तश्च जीवो निर्वृतं "संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमो। स्वाकृतं हृदयं यस्य स निर्वृतहृदयः। प्रशस्तसद्भावनया उपगतः सुखं संजमाओ तवो होइ, तवाओ होइ निजरा॥ सुखेन विहरति सुखानां परम्परया विचरति / क इव ? अपहतभारो भारवाह इव यथा उत्तारितभारभरो भारवाहकः सुखं सुखेन विहरति, निजराए सुतं कम्म, खविजइ कमसो सदा। तथा कायोत्सर्गेण प्रायश्चित्तविशुद्धिं विधाय स्वस्थीकृतहृदयो जीवः आवस्सगजुत्तस्स, काउस्सग्गे विसेसओ "|| इत्यादिगाथार्थः। सुखेन विचरतीति भावः। उत्त०२६ अ०। आह-किमिदमित्थमिति? अत आह कायोत्सर्गातिचारे प्रायश्चित्तम्काउस्सग्गे जह सु-ट्ठिअस्स भजति अगुवंगाई। फिब्जियसयमुस्सारिय-भग्गे चेगाइवंदणुस्सग्गे। इअ मिदंति मुणिवरा, अट्ठविहं कम्मसंघायं // 276 / / निव्वीइयपुरिमेगा-सणाइ सव्वेसु चाचामं // 52 // कायोत्सर्गे सुस्थितस्य सतः भज्यन्ते अङ्गोपाङ्गानि। (इअ त्ति) एवं स्फिटिते स्वयमुत्सारिते भग्ने च एकादिवन्दिनोत्सर्ग निवृकृतिकचित्तनिरोधेन भिन्दन्ति विदारयिन्ति मुनिवराः साधवः अष्टविधमष्टप्रकार पुरिमार्द्वकाशनानि सर्वेषु चाचामाम्लमिति / अयं भावार्थ:कर्मसंघतं ज्ञानावरणादिलक्षणमिति गाथार्थः // 76|| निद्राऽऽदिप्रमादवसतो गुरुभिः सह प्रतिक्रमणे स्फिटितेन मिलित आह-यदि कायोत्सर्गे सुस्थितस्य भज्यते अङ्गोपाङ्गानि ततश्च एकास्मिन्कायोत्सर्गे निवृकृतिकं द्वयोः पुरिमार्द्ध , त्रयाणामेकाशनम् / दृष्टापकारित्वादेवालमेतेनेत्यत्रोच्यते सौम्य ! नैवम् तथा-गुरुभिरपारितेऽपि कायोत्सर्गे स्वयमात्मना प्रथममेव पारिमे भग्ने अन्नं इमं सरीरं, अन्नो जीवुत्ति एव कयबुद्धी। वा कायोत्सर्गे अचिन्तयित्वाऽपि सर्व चिन्तनीयमन्तराल एव पारित दुक्खपरिकिलेसकर, छिंद ममत्तं सरीराओ॥२०॥ एकद्वित्रिसंख्ये कायोत्सर्गे यथासंख्यं निवृकृतिकपुरिमार्द्वकाशनानि अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो सर्वेष्वपि च कायोत्सर्गेषु स्फिटितत्वे भनत्वे च आचामाम्लम् / एवं वन्दनकेऽप स्फिटितत्वं, पश्चात्पतितत्वे गुरोर्वनन्द नकं दानस्य जीवोऽस्याधिष्ठाता शाश्वतः स्वकृ तकर्मफलोपभोक्ताऽयम्, स्वयमग्रतः प्रदत्तः,प्रदत्ते कृतापकृतत्वेन भने वा यथासङ्ख्यमेकस्मिन् इत्येवंकृतबुद्धिः सन् दुःखपरिक्लेशकरं छिन्धि ममत्वं शरीरात्। किंच द्वयेषु त्रिषु सर्वेषु आचामाम्लम्॥५२|| यद्यनेनाप्यसारेण कश्चिदर्थः संपद्यते पारलौकिकः, ततः सुतरां यत्नः यस्तु कायोत्सर्गादीनि नकारयेत्, तस्य किमित्याहकार्य इति गाथार्थः // 280|| किंचैवं च भावनीयम् - अकएसु य पुरिमासण-माचामं सव्वसो चउत्थं तु / पुव्वमपेहिय थंडिल-निसि वोसिरिणे दिया सुवणे / / 53 / / जावइआ किर दुक्खा, संसारे जे मए समणुभूआ। अकृतेषु पुनः कायोत्सर्गेषु वन्दनकेषु च एकादिषु एकाद्वित्रिषु तत्तो जुसिहतरा, नरएसु अणोवमा दुक्खा // 281 / / पुरिमैकशनाचामाम्लानि (सव्व सो चएत्थं तु) सर्वस्मिंस्तु प्रमिक्रमणे तम्हाउ निम्ममेणं, मंणिणो उवलद्धसुत्तसारेणं / अवृते चतुर्थ तु।तथ पूर्व संध्यायामप्रेक्षितस्थण्मिले निशि सेज्ञोत्सर्गे काउस्सग्गो उग्गो, कम्मखयट्ठाय कायव्वा / / 282 / / कृते चतुर्थम् / तथा दिवसे निद्राकृते चतुर्थम्। जीता (कायोत्सर्गस्तु यावन्त्यकृतजिनप्रणीतधर्मेण, किलशब्दः परोक्षाऽऽगमवादसंसूचकः / श्रावकस्यास्तीति आवस्सय शब्दे द्वितीयभागे 457 पृष्ठे प्रतिपादितम्: दुःखानि शारीरमानसानि। संसारे तिर्यक्नरनारकामरभावानुभवलक्षणे, व्याख्यानादौ कायोत्सर्ग करणं 'वक्खाणविहि' शब्दादौ वक्ष्यते) यानि मया अनुभूतानि, ततस्तेभ्यो दुर्विषहतरोणि अग्रतोऽप्यवृत्तपुण्णनां काउस्सग्गपडिमा स्त्री०(कम्पोत्सकायोत्यर्गप्रतिमा) पञ्चम्यामुपासक नरकेषु सीमान्तकादिष्वनुपमानि उपमारहितानि दुःखानि, दुर्विषहत्वं प्रतिमायाम, उपा०१ अग(स्वरूपं चास्याः "उवासगपडिमा' शब्दे चैतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः / / 281 / / तस्मान्निर्ममेन द्वितीय भागे 1104 पृष्ठे समुक्तम्) ममत्वरहितेन मुनीना साधुना, किंभूतेन ?, उपलब्धसूत्रसारण काऊण(ण) अव्य०(कृत्वा)"क्त्वस्तुमत्तूणतुआणाः" ||2 / 146|| विज्ञातसूत्रपरमार्थेन, किम् ?, कायोत्सर्गे उक्तस्वरूपे उग्रः इति त्वाप्रत्ययस्य जूणदेशः / 'कट्ठ' इति तु भार्षे / प्रा०२ पाद०। शुभाध्यवसायः प्रबलकर्मक्षयार्थं न तु स्वर्गदिनिमित्तं कर्तव्य इति "क्त्वास्यादेर्णस्वोर्वा" ||127|| इत्यनुस्वारान्तादोशे वा / प्रा०१ गाथार्थः / / 282 / / इत्युक्तः कायोत्सर्गः / आव०५ अ०) पाद। "आः कृगो भूतभविष्यतोश्च" ||8 / 4 / 214|| इतिकृगोऽन्त्यस्य त्वाप्रत्यये आकारान्तादेशः। विधायेत्यर्थे, प्रा०४ पाद। पञ्चा०। अधुना कायोत्सर्गफलं प्रश्नपूर्वकमाह काऊलेस्स त्रि०(कापोतलेश्य) कापोतलेश्या विद्यतेऽस्य, कापोतकाउस्सग्गे णं भंते ! जीवे किं जणयइ ? / काउस्सग्गे णं लेश्यापरिणामवति जीवे, स्था०१ ठा०१ उ०। तीययडुप्पन्नं पायच्छित्तं विसोहेइ। विसुद्धपायच्छित्ते य जीवे काऊल्लेस्सा स्त्री०(कापोतलेश्या) कपोतस्य पक्षिविशेषस्य निव्वुयहियए ओहरियभरु व्व भारवहे पसत्थजाणोवगए सुहं वर्णेन तुल्यानि यानि द्रव्याणि, धूमाणि इत्यर्थः / तत्साहाय्याद् सुहेण विहरइ // 12 // जाता कापोतलेश्या। स्था०१ ठा०१ उ०। वर्णतोऽतसीकुसुहे भदन्त! कायोत्सर्गे अतीचरविशुद्ध्यर्थं कायस्य व्युत्सर्जनेन जीवः / मपारावतशिरोधराफलिनीकन्दलादिधूम द्रव्यतुल्य वर्ण :, किं जनयति ?|गुरुराह-हे शिष्य ! कायोत्सर्गेण अतीतं चिरकालसम्भूतं, | रसतस्तरुणम्रवल्लक पित्थादिसमधिकरसैः, गन्धतः कृथितस