________________ काउसग्ग 427 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग यथा “निष्ठावनं वपुःस्पर्शः, प्रपञ्चबहुला स्थितिः। सूत्रोदितविधैन्यून, वयोऽपेक्षाविवर्जनम् / / 1 / / कालापेक्षाव्यतिक्रान्ति व्यक्षिपाक्तचित्तता। लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः // 2 // कृत्याकृत्यविमूढत्वं, पट्टकाद्युपरिस्थितिरिति"। इदानीमेतानुपसंहरन्नाहएए काउस्सग्गं, कुणमाणेण विबुहेण दोसा उ। सम्मपरिहरियव्वा, जिणपडिसिद्ध त्ति काऊण // 274 / / एते पूर्वभणिता दोषाः कायोत्सर्ग कुर्वता विबुधेन सम्यग परिहर्तव्याः, जिनैस्तीर्थकरैः प्रतिषिद्धा निवारिता इति कृत्वा / जिनाज्ञाकरणं हि सर्वत्र श्रेयस्करमिति। प्रव०५ द्वार० / द्वा०। ध०। आव०ा आव०चू०। (14) साम्प्रतं कस्येति द्वारं व्याख्यायते / तत्रोक्तादोषरहितोऽपि यस्याऽयं कायोत्सर्गो यथोक्तफलो भवति तमु पदर्शयन्नाहवासीचंदणकप्पो, जो मरणे जीविए असमसन्नो। देहे अप्पडिबद्धो, काउस्सम्गो हवइ तस्स / / 275 / / वासीचन्दनकल्पः उपकार्यनुपकारिणोरपि मध्यस्थः / उक्तं च "जो चंदणेण बाहू, आलिंपइ वासिणा उ तत्थेइ / संथुणइ जो य निदति, महरिसिणो तत्थ समभावो''। अनेन परं प्रति माध्यस्थ्यमुक्तं भवति। तथा यो मरणे प्राणत्यागलक्षणे, जीविते च प्राणसंधारणलक्षणे, चशब्दादिहलोकादौ च समसज्ञः, तुल्यबुद्धिरित्यर्थः / अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति। तथा-देहे च शरीरे चाप्रतिबद्धश्चशब्दादुपकरणादौ च कायोत्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः / / 275 / / तिविहाऽण्णुवसग्गाणं, दिव्वाणं माणुप्ताण तिरिआणं / सम्ममहि आसणाए, काउस्सग्गो हवइ सुद्धो॥२७६।। त्रिविधानां त्रिप्रकाराणामुपसर्गाणां दिव्यानां व्यन्तरादिकृतानां, मनुष्याणां म्लेच्छादिकृताना, तैरश्चादीनां सिंहादिकृतानां सम्यग्मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गा भवति शुद्धः, अविपरीत इत्यर्थः / ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः // 27 // (15) सांप्रतं फलद्वारमभिधीयते। तच्च फलमिहलोक परलोकापेक्षया द्विधा भवति।तथा चाह ग्रन्थकारःइहलोगम्मि सुभद्दा, राया उदिओ इसिटिभजाय। सो दासखग्गथंभण, सिद्धीसग्गो अपरलोए।।२७७।। इहलोके यत्कायोत्सर्गफलं तत्र सुभद्रोदाहरणम्। कथम् ?- "वसंतपुर नगरं, तत्थ जियशत्तू राया, जिणदत्तो सेही, संजयसडओ, तस्स सुभद्दा दारिगा धूआ अतीव रूविस्सिणी ओरालियसरोरा साविगा य / स तं असाहमियाण न देइ। तव्वनिय सड्डेण चंपाओ वाणिज्जएण दिट्ठा। तीए रूवलोभेण कवडसडओ जाओ। धम्मसुणेइ, जिणसाहृय पूजेइ। अन्नया भायो समुप्पन्नो आयरियाण आलोयइ, तेहिं वि अणुसासिओ, जिणद तेण वि से भावनाऊण धूआ दिण्णा, वीवाहो कओ, चिरकालस्स विसो तंगहाय चंपं गजो, णणंदसासुगमाइयाओतवन्नियेसडिगाओतं रिंसति। तओ जुअगं घरं कयं, ततोऽणेणगसमणसमणीओ य पाओग्गनिमित्तमागछंति। ततो तय्वन्नियसदियाओ भणंति-एसा संजत्तेण दढं रत्त त्ति। भत्तारो से न पत्तियइ। अन्नया कोइ बलरूवादिगणपुन्नो तरुणभिक्खू पाआग्गनिमित्तं गओ। तस्स य बाउद्भूयं अच्छिम्मि कणुगं पविष्ठ। सुभद्दाए तं जीहाए लिहिऊण अवणीयं, तस्स निडाले तिलओ संकंतो। तेण वि दव्वखित्तचित्तेण ण जाणिओ / सो नीसरइ ताव तव्वन्नियसवगाहिं अत्थाकागयस्स भत्तारस्सदसिओ-पेच्छइमं वीसत्थरयिसंकतं सभजाए संतग तिलगं ति / तेण वि चिंतियं किमिदमेवंपि होहेजजा ?:अहवा बलवंतो बिसया; अणेगभवब्भत्थगा य किं न होइ ति मंदनेहो जाओ। सुभद्दाए वि कहं वि विदिओएसवुत्तंतो। चिंतियं च तार-पाययणिओ एस उडाहो कह फेडिओ त्ति पवणदेवयभभिसंधारिऊण रयणीएकाउस्सगं ठिया। अह संनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया। भणियं च तीए किं ते पियं करेमि त्ति? तीए भणियं उड्डाहं फेमिहि / देवयाए भणियं फडेमि, पच्चूसे इमाए नयरीए दाराणि थंभेमि / ततो आउलगेसु नगरेसु आगासत्था भणिस्सामि। जाए परपुरिसो मणेण विण चिंतिओ सा इत्थिगा वालणीये पाणियं छोढ़ गंतूण तिन्नि वारे छंटेइ, तओ उग्घाडाणि भविस्संति / ततो तुमं भासिए सेसनागरिगाहिं पच्छा जाएज्जासि, ततो उग्घाडिहिसि, ततो फिट्टिहि उड्डाहो, पससं च पाविहिसि / तहेव कयं, पसंसंच पत्ता"। एय इहलोइयं काउस्सग्गफल। अन्ने भणंति "वाणारसीए सुभद्दाए आउस्सग्गो कओ, एलुगच्छुप्पत्ती भसणियव्या / राया उदिओदए त्ति / उदिओदियस्स रन्नो भजा लोभागयतिवराहियस्स उवसग्गपसमणं जायं सेटिभजाए त्ति चंपाए सुदंसणो सेट्ठिपुत्तो। सो सावगो मट्ठमिचउद्दसीसु चव्वारे उवासगपडिम पडिवज्जइ / सो महादेवीए पत्थिज्जमाणे न इच्छइ. अन्नया वोसट्ठकाउदेवपमिम त्ति वत्थवेडिओ चेमीहिं अंतेउरं अतिणीओ, देवीए निबंधो कओ। नेच्छइ पडुच्छाए। कोलाहलो कओ;रना वजो आणेतो, निजमाणो भजाए से मित्तवतीए साविगाए सुयं, सव्वाण जक्खस्साररधणाए काउस्सरग लिया। सुदंसणस्स वि य अट्टखंडाणि कीरं तु त्ति संधे असी बाहिउं सव्वाण जक्खेण पुप्फदाडं कमो। मुक्को रना पडओय ताहे मित्तवतीए पारिया तहा (सो दास त्ति) सो दासो राया जहा नमोक्कारे (खग्गथंभणे त्ति) कोइ विराहियसामन्ने खग्गो समुप्पन्नो वट्टाए मारेइ / साहू पहाविया तेण दिट्ठा आगओ, इयरे वि काउस्सग्गेण ठिता न भवइ, पच्छा तंदटूण उववसंतो"। एतदैहिकं फलं (सिद्धी सग्गो य परलोए) सिद्धिर्मोक्षः; स्वर्गादेवलोकः / चशब्दाञ्चक्रवर्तित्वादिपरलोके फल मिति गाथार्थः / आह-सिद्धिः सकलकर्मक्षयादवाप्यते: "कृत्स्नकर्मक्षयान्मोक्षः" इति वचनात्। सा कथं कायोत्सर्गफलमिति / उच्यते-कर्मक्षयस्यैव कायोत्सर्गफलत्वात् परम्पराकारणस्यैवं विक्षितत्वात् कायोत्सर्गफलत्वं कर्मक्षयस्य / काम् ?, यत आह भाष्यकार:जह कर गओ निकिंतइ, आरु इंतो पुणो वि वच्चंतो। इअ किंतंति सुविहिआ, काउस्सग्गेण कम्माइं॥२७८|| यथा (करगओ त्ति) करपत्रं निकृन्तति छिनत्ति विदारयति, किम् ?, दारु काष्ठं, किं कुर्वन् ? आगच्छन्, पुनश्च व्रजन्नित्यर्थः / एवमेवं