SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 425 - अमिधानराजेन्द्रः - भाग 3 काउसग्ग पाणबहमुसावाए, अदत्तमेहुणपरिग्गहे चेव। सयमेगं तु अणूणं, उस्सासाणं भविजाहि॥२५५।। सुमिणगं पि पाणवहमुसावाए अदत्ते मेहुणपरिगहे चेव आसेविए समाणे (सयमेगं तु असूणं, उस्सासाणं भवेजाहि) मेहुणे दिद्विविपरियासियाए सयं इत्थिविपरियासियाए अट्ठसयं ति गाथाऽर्थः // 245|| उक्तं चदिट्ठीविप्परियासे, सयमेहुणे विपरियासे। अट्ठसयं ववहारे, अणभिस्संगस्स साहुस्स।।२४६|| 'नावा नइसंतरे त्ति' द्वारत्रयं व्यचिख्यासंराहनावाए उत्तरिउं, वहमाई तह नइंच एमेवं / संतारेण वलेण य, गंतुं पणवीस उस्सासा // 247 / / गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा। इदानीमुच्छासमानप्रतिपादनायाऽऽह-- पायसमा उस्सासा, कालपमाणेण हुंति नायव्वा। एअं कालपमाणं, उस्सग्गो होइ नायव्वं / / 248|| निगदसिद्धा, नवरं पादः श्लोकपादः / व्याख्याता गमनागमनेत्यादि 238 द्वारगाथा॥ (10) अधुना द्वारगाथागतमशठद्वारं व्याख्यायते / इह विज्ञानवता शाठ्यरहितेनाऽऽत्महितमिति कृत्वा स्वबलापेक्षया कायोत्सर्गः कार्यः; अन्यथाकरणेऽनेकदोषप्रसङ्गः। तथाचाह भाष्यकार:जो खलु तीसइवरिसे, सत्तरिवरिसेण पारणाइसमो। विसमेव कूडवाही, निधिवन्नाणे हु से जड्डे // 24 // यः कश्चित्साधुः खलुशब्दो विशेषणार्थः / त्रिंशद्वर्षः सन्, खलुशब्दादलवानातङ्करहितश्च; सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणकया समः; कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः / विषम इव उडादाविव कूटवाही विषमवाही बलीवर्दवत्, निर्विज्ञान एवासौ जडः, स्वहितपरिज्ञानशून्यत्वात्। तथा चात्महितमेव सम्यक्कायोत्सर्गकरणम्, स्वकर्मक्षयफलत्वादिति गाथार्थः // 46 // ___अधुना दृष्टान्तमेव विवृण्वन्नाहममभोमे वि अइभारो, उज्जाणे किमुअकूडवाहिस्स। अइमारेणं भजइ, तुत्तयधाएहि अमरालो // 250 / / समभूमावपि अतिभारो विषमवाहित्वात्' उजाणे किमुत कूटवाहिस्स' ऊर्द्धवं यानमस्ति इत्युद्यानमुट्ट, तस्मिन्नुद्याने, किमुत सुतरामित्यर्थः ? कस्य? कुटवाहिनो बलीवर्दय, तस्य च दोषद्वयम्। / कथमित्याह-(अइभारेणं भज्जइ तुत्तयघाएहि यमरालो त्ति) अतिभारेण भज्यते, यतो विषमवाहिन एवातिभारो भवति, तुत्तकधातैश्च | विषमबाह्येव पीड्यते / तुत्तगो प्रायिणगो मरालो गलिरिति गाथाऽर्थः // 250|| साम्प्रतं दान्तेियोजनां कुर्वन्नाहएमेव वलसमग्गो, ण कुणइ मायाइ सम्ममुस्सग्गं / मायावडियं कम्म, पावइ उस्सग्गकेसं च // 251 / / इयमन्यकर्तकी सोपयोगा चेति व्यख्यायते / एवमेव मरालवलीवर्दवत् बलसमग्रः सन् न करोति मायया कारणेन सम्यक् सामर्थ्यानुरूप कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्रप्नोति / तथा निर्मायस्यैवापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं फलवद्भवतीति गाथाऽर्थः।।२५१॥ अधुना मायावतो दोषानुपदर्शयन्नाहमायाए उस्सग्गं, सेसं च तवं अकुव्वओ सहुणो। को अन्नो अणुहविही, सकम्मसेसं अणिज्जरि॥२५२।। मायया कायोत्सर्ग, शेषं च तपः अनशनादि अकुर्वतः सहिष्णोः समर्थस्य (को अन्नो त्ति) कोऽस्याऽन्योऽनुभविष्यति, किम् ? स्वकर्मशेषमनिर्जरितम् / शेषता चास्य सम्यक्त्व-प्राप्त्योत्कृष्टकमपिक्षयेति। उक्तंच-"सत्तण्हं पगडीणं, अभिंतरओ अकोडिकोडीओ। काऊणं अयराणं, जदिलहइचउण्हमण्णयरं''। अन्ये पठन्ति-''एयमेव य उस्सगं ति" नचायमतिशोभनपाठ इतिगाथाऽर्थः / / 252 / / यतश्चैवमतःनिक्कूड सविसेस, वयाणुरूवं बलाणुरूवं च। खाणु देव उड्डदेहो, काउस्सगं तु ठाइजा // 253 // निष्कूटमिति अशठम्, सविशेषमिति समबलादन्यस्मात्सकाशात् नचाहमहमिकया, किंतु वयोऽनुरूपं, बलानुरूपंच, स्थाणुरिवो वदेहो निष्प्रकम्पः समशत्रुमित्रः कायोत्सर्गं तु तिष्ठेत / तुशब्दादन्यच भिक्षाटनाद्येवंभूत एवानुतिष्ठदिति गाथार्थः / / 253 / / / इदानी वयोबलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्तेतरूणो बलवं तरूणो, अ दुटवलो थेरओ बलसमिद्धो। थेरो अबलो चउसु वि, भंगेसु जहाबलं ठाइ॥२५॥ तरुणो बलवान् 1, तरुणश्च दुर्बलः 2, स्थविरो बलसमृद्धः 3, स्थविरोऽबलः 4, चतुर्ध्वपि भङ्ग के षु यथाबलं तिष्ठति, बलानुरूपमित्यर्थः, न त्वभिमानतः / कथमनेनापि वृद्धेन न तुल्यबलवताऽपि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणबलसंभवादिति गाथार्थः // 254|| गतं सप्रसङ्गमशठद्वारम्। (11) साप्रतं शठद्वारावसरस्तत्रेयं गाथापयलायइ पडिपुच्छइ, कटंग बीआर पासवण धम्मे। निअडी गेलन्नं वा, करेइ कूड हवइ एअं॥२५॥ कायोत्सर्गकरणवेलायां मायया प्रचलायति निद्रां गच्छति, प्रतिपुच्छति सूत्रमर्थ वा, कण्टकमपनयति / (वियार त्ति) पुरीषोत्सर्गाय गच्छति (पासवण त्ति) कायिकी व्युत्सृजति। (धम्मे त्ति) धर्म कथयति, निकृत्या मायया ग्लानत्वं वा करोति, कूटं भवत्येतदनुष्ठानमिति गाथार्थः // 255 / / गतं शठद्वारम्। (12) अधुना विधिद्वारमाख्यायते, तत्रेय गाथापुटवं ठंति उगुरुणो, गुरुणा उस्सारिअम्मि पारंति। ठायंति असविसेसं,तरुणा अत्तुन्नविरिआओ।।२५६|| 'गुरुणो' इत्यादि प्रकटार्थम्। चउरंगुल मुहपत्ती, उजुए डव्वहत्थ रयहरणं / वोसहचत्तदेहो, काउस्सग्गं करिज्जाहि॥२५७।। (चउरंगुल त्ति) चत्तारि अङ्गुलानि पायाणं अंतर करेयव्वं / (मु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy