________________ काउसग्ग 423- अभिधानराजेन्द्रः - भाग 3 काउसग्ग पञ्चाशतः, तत्रोद्योतकरद्वयं भवति शेिषं प्रकटार्थमिति गाथार्थः / / 3 / / प्रत्येकमभिसंबध्यते / अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां चत्तारि दो दुवालसगाहा भावितार्था / / 36 / / अधुना श्लोकमानमुप- श्रमणोपाश्रये, गमनमागमनं च प्रतिक्रमणीयं संभवति / उच्चारप्रश्रवणदर्शयन्नाहपणवीसमद्धतेरसगाहा निगदसिद्धव, नवरं चमुभिरुच्छासैः योस्तुहस्तशताबहिर्गत्वा परिष्ठापने गमनागमनेऽन्तर्भावः / हस्तशताश्रलोकः परिगृह्यते इति // 37 // उक्ता नियतकायोत्सर्गवक्तव्यता। आव० भ्यन्तरतएव तद्युत्सर्गे तन्मात्रपरिष्ठापने वा विचारविषयेषु च सर्वेष्वपि 5 अ० स्थानेषु कायोत्सर्गप्रायश्चित्तस्य प्रमाणं भवति पञ्चविंशतिरुच्छासाः। (9) इदानीमनियतकायोम्सर्गवक्तव्यतामाह --- तत्र भक्तेपाने वा कथंगमनमा प्रतिक्रमणीय तत्रेयं द्वारगाथा / संभवतीति प्रतिपादनार्थमाह-, गमणागमणवियारे, सुत्तै वा सुमिणदंसणे राओ। वीसमण असइकाले, पढिमालिय वास संखडीए वा। नावा नइसंतारे, पायच्छित्तं वि उस्सग्गो॥ इरियाबहियट्ठाए, गमणं तु पडिक्कमंतस्स। गमनमुपाश्रयाद, गुरुमूलाया बहिर्गमनं, भूयः स्वोपाश्रये गुरुपादमूले यदा भक्तार्थं पानार्थं या भिक्षाचर्याया नामान्तरं गत्वा मार्गगमनवा बहिःप्रदेशात्प्रत्यावर्तनमागमनम्। गमनंच आगमनं च गमनागमनम्। समुत्थपरिश्रमजयाय विश्राम्यति असति काले, अथवा असति समाहारद्वन्द्रः / गमनपूर्वकमागमनं गमनागमनम् / गमनागमनं च भिक्षाकाले, यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः / (पढमालिय गमनागमनं च गमनागमने "स्यादावसंख्येयः"।३।१।११६। इत्येकशेषः। त्ति) यदि वा क्षुधापीडितः सन् प्रयमालिकां कर्तुकामो यत्र शून्यगृहादिषु तयोस्तत्र यदा भक्ताद्यर्यमन्यस्मिन्ग्रामे गतः सन् विश्रमणनिमित्त प्रविशति (वास त्ति) अथवा तस्मिन्नन्यस्मिन् वा ग्रामे भिक्षामटतो दूराद्वर्ष मासितुकामः; अथवा यो वेत्ताऽद्यापि वेला भवतितावत्प्रतीक्षितुकामो, पतितुमारब्धं ततश्छन्नं किमपि स्थानं प्रविश्य त्रासितुकामः / (संखडीए यदि वा प्रथमालिकां कर्तुकामो यदा शून्यगृहादिषु प्रविशति तदैवमादिषु वा इति) संखड्यां वा अप्रमाणायां धुवं भूयात् लाभ इति ज्ञात्वा प्रयोजनेषु गमनमात्रेऽपि ऐपिथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्ग क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवति / तदा तस्येर्यापथिक्यर्थमैर्यापथिप्रायश्चित्तम्, तदनन्तरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे आगमनमात्रे कपापविशुद्ध्यर्थ गमनं प्रतिक्राम तो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः / शेषेषु प्रयोजनेष्वपान्तराले विश्रमणासंभवे गमनागम कायोत्सर्गः प्रायश्चित्तम्। सच कायोत्सर्गः पञ्चविंशतिरुच्चासप्रमाणः। नयोरिति / (वियारे इति) विचारो नाम उच्चारादिपरिष्ठापनम्, तत्रापि उच्छासाश्च पादसमाइति पञ्चविंशतेः चतुर्भिागे हृते षट् श्लोका प्रायश्चित्तं कायोत्सर्गः / (सुत्ते वा इति)सूत्रेऽप्यत्र विषयेषु एकपादाधिका लभ्यन्ते। ततश्चतुर्विंशतिस्तवः "वंदे सुनिम्मलगरा" उद्देशमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमश्रुतस्कन्धाङ्ग परिवर्तनादिष्वविधि इति पादपर्यन्तः कायोत्सर्गे चिन्तनीय इति भावः। समाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः। वा समुच्चये। (सुमिणदंसणे एमेव सेसएसु वि, होइ निसेज्जाएँ अंतरे गमणं / राओ इति) उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणम्। रात्रौ आगमणं जं तत्तो, निरंतरं गयागय होई॥ स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले, कदाचिदनवद्यस्वप्रदर्शने वा एवमेव भक्तपानयोरिव शेषेष्वपि स्थानेषु शयनासनादिषु यावन्नाद्यापि अनिष्टसूचके, उपलक्षणमेतत्-दुःशकुने दुर्निमित्तेषु वा तत्प्रतिघातकर- वेला भवति तावद्यत्प्रतीक्षाणं तदेतदत्रान्तरं, कस्मिन् अन्तरे णाय कायोत्सर्गकरणं प्रायश्चित्तम्। (नावा नइसंतारे इति(नौश्चतुर्की / निषद्यायामुपवेशने केवलं गमनं प्रतिक्रमणीयं भवति / तथाहि-शयनं तद्यथा-समुद्रनोः, उद्यानी, अवयानी, तिर्यग्गामिनी च। तत्र समुद्रनौः नाम संस्तारकादि, आसनं पीठकादि, तद्याचनार्थं वचनापि गतः, तत्र प्रवहणं, येन समुद्रो लयते / शेषास्तिस्रो नद्याम् / तत्रापि या नद्याः ग्लानचरितत्वादिभिः कारणैः शरीरदुर्बलतया जातपरिश्रमो प्रतिश्रोतोगामिनीसा उद्यानी। अनुश्रोतोगामिनी अवयानी। या पुनर्नदी विश्रमितुकातः, संस्तारकादिप्रभु / न विद्यते, क्वचिदन्यत्र गतत्वात्, तिर्यक् छिनत्ति सा तिर्यग्गामिनी / तत्र यतनयोपयुक्तस्य यथायोगं ततस्तं प्रतीक्षितुकाम ईर्यापथिकपापविशोधये गमनं प्रति (आगमणं जं चतुर्विधयाऽपि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना तत्तो इति) एव भक्तपानाद्यर्थं विश्रभ्य कार्यसमाप्तौततः स्थानाद्यदा भूयः कायोत्सर्गः प्रायश्चित्तम् / नदीसंतारश्चतुर्विधः / तत्र पादाभ्यां त्रिधा। स्वोपाश्रये प्रत्यावर्तते तदा केवल मागमनं प्रतिक्रमणीयं भवति / यदि तद्यथा-संघट्टः, लेपः, तदुपरि च / तत्र जङ्घार्द्धप्रमाणे उदकसंस्पर्श पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणापान्तराले विश्रमणं भवति तदा संघट्टः / नाभिप्रमाणे उदकसंस्पर्श लेपः। तत उदकस्य उपरि संस्पर्श निरन्तरे उक्तलक्षणस्यान्तरस्याभाये, गतागतं गमनागमनं समुदितं तदुपरि / चतुर्थो नदीसंस्तारो बाहूरुपदादिभिः / एतेष्वपि सर्वत्र प्रतिक्रमणीयं जायते / एवमर्हच्छ्रमणय्यास्वपि गमनागमनं च यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः / व्युत्सर्गः कायोत्सर्गः प्रतिक्रमितव्यं भावनीयम् / तद्यथा-पाक्षिकादिषु जिनभवनादौ इत्यनर्थान्तरम्। एष गाथासंक्षेपार्थः। चैत्य वन्दनको गत्वा यदा स्नानादिदर्शननिमित्तमै पिथिकीं साम्प्रतमेनामेव गाथां विवरीषुर्सेषु स्थानेषु गमनमागमनं वा प्रतिक्रम्य विश्राम्यति, तदा केवलं गमनमेव प्रतिक्रमणीयम् / ततः प्रतिक्रमणीयं संभवति, यो वा विचारविषयो यत्प्रमाणंचतत्र कायोत्सर्गः स्वोपाश्रये प्रत्यायातावागमनं विश्रमणासंभवे गमनागमनमिति / तथा-पाक्षिकादौ ये अन्यवसतिषु साधवस्तेऽवश्यवन्दनीय इति विधिः, प्रायश्चित्तम्, तदेतदुपदर्शयन्नाह ततस्तत्र कोऽपि वन्दनको गतो यदा विश्राम्यति तदा गमनम्। ततः मत्ते पाणे सयणा-सणे य अरहंतसमणसेज्जासु। स्वोपाश्चयप्रत्यागमने आगनम् विश्रमणाभावे गमनागमनं प्रतिक्रमणीयउचारे पासवणे, पणवीसं होंति ऊसासा ||1|| मिति / उच्चारेप्रश्रवणे च हस्तशतादहियुत्सृष्टेऽपान्तराले प्रायो भक्ते पाने शयने आसने च (अरिहंतसमणसेज्जासु) इतिशब्दः | विश्रमणासंभवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति / यदाऽपि