________________ काउसग्ग 422 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग अप्पाणं भावेमाणाणं बहुसुमेण भे दिवसा पोसहो पक्खो वइकतो अन्नो अभे कल्लाणेणं पञ्जुवट्टिओ सिरसा मणसा मत्थएण वंदामि // 2 // निगदसिद्धम् / आयरिओ भणइ साहूहिं समं ति, साधूहि सम अमेयं भणियं ति, ततो चेइयवंदावणं साहूवंदावणं च निवेदिउकामा भणंति सूत्रम्इच्छामि खमासमणो ! पुट्विं चेइयाई वंदित्ता नमसइत्ता तुब्भन्नं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा समणा वा वेसमणा वा गामाणुगामं दूइज्जमाणा वा राइणिया संपुच्छंति ओमराइणिया वंदंति अजा वंदंति अज्जियाओ वंदति सावया वंदंति सावियाओ वंदंति अहयं पि निस्सल्लो निक्कसाओ त्ति कट्ट सिरसा मणसा मत्थएण वंदामि / / 3 / / निगदसिद्धम नवरं समणा वुड्डवासी, वेसमणा वाणवविकप्पविहारी। बुडवासी जधावलपरिक्खीवणा नवविभागे खेत्तं काऊण विहरंति णवकप्पविहारी पुण उउबद्धे अद्धमासकप्पेण विहरति एए अट्ठ विगप्पा वासावासत्ति एगम्मिचेव घ्ठाणे करेंति / एस नवविकप्पो / अत्राचार्यो भणति मत्थएण वंदामि अहं पि तेसि / अन्ने भणति-अहमवि वंदावेमि ति / ततो अप्पगं गुरूणं निवेदेति चउत्थखामणासुत्तेण; तचेदम् सूत्रम्अहमवि वंदावेमि चेइयाइं इच्छामि खमासमणे ! उवट्ठिओमि तुम्भण्हं संतियं अहाकप्पं वा वत्थं वा पमिग्गहं या कंबलं वा पायपुंछणं वा अक्खरं वा पायं वा गाहं वा सिलोगं वा अढे वा हेउवापसिणं वा वागरणंवा तुब्मेहि चियत्तेण दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छा मि दुक्कडं ||4|| अहमवि वंदावेमि चेइयाइं निगदसिद्धम्, नवरं आयरिओ भणइआयरियसंतियं ति अहंकारपरिवजणत्थं कि ममात्रे ति। ततो जंवेणइया, तमणुसहि बहु मन्नति पंचमखामणासुत्तेण; दम् सूत्रम्इच्छामि अहमवि पुटवाई खमासमणो ! कयाइं च मे किइकम्माई आयारमंतरे विणयमंतरे से हिओ सेहविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चियत्ता मे पडिचोयणा उवडिओ हं तुब्भण्णं तव तेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहट्ट नित्थरिस्सामि त्ति कट्ट सिरसा मणसा मत्थएण वंदाति // 5 // इच्छामि खमासमणो कयाइं च मे किइकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहीओ उवग्गहीओ नाणादिहिं सारिओ हिए पवत्तिओ वारिओ अहियाओ निवत्तिओ चोइओ खलणाए पडिचोइओ पुणो पुणो अचवत्थं ठिओ त्ति / एत्थ आयरिओ भणइनित्थारग ति। नित्थारगाहाहि ति गुरू भणंति एयाई वयणाई ति वक्कसे समय गाथार्थः // 231 // एवं सेसेण वि साहूणं खामणं वंदणं करें ति। अहवा अइवियालो वाघाओ | वा ताहे सत्तहं पंचण्हं तिण्हं वा पच्छा देवसिय पडिक्कमति। केइ भणति सामन्त्रेणं / अन्ने भणंति खामणाइयं / अन्ने चरित्तुस्सग्गादियं / से जा देवयाए य उस्सग्गं करें ति पडिकताणं गुरुसुवंदितेसु वढमाणीओ तिण्णि थुईओ आयरिया भणंति / इमे वि अंजलिमउलियग्नहत्थओ सुमत्ताए नमोक्कार करें ति। पच्छा सेसगा वि भणंति। तदिवसं ते सुत्तपोरिसीण अत्थपोरिसी थुईओ भणंति, जस्स जत्तियाओ एंति / एसा पक्खियपडिक्कमणविही मूलटीकाणुसारेण भणिया। अन्ने पुण आवरणासुसारेण भणंति। देवसिए पडिक्कतेखामिएय ततो पढमंगुरू चेव उद्वित्ता पक्खियं खामेइजहारायणियाए, तओ उवविसइ। एवं सेसगा वि जहारायणियाए खामेत्ता उवविसंति / पच्छा वंदित्ता भणंतिदेवसियं पडिक्कतं पक्खियं पडिकमावेह अत्यादि पूर्ववत्। गयं पक्खियं / एवं चाउम्मासियं पि, नवरं कउस्सग्गो पंचुस्साससयाणि / एवं संवच्छरियं पि, नवर काउस्सग्गो अट्ठसहस्सुस्साणं ति। चाउम्मासियसंवच्छरिएसुसवे विमूलगुणुत्तरगुणाणं आलोयणं दाऊण पडिक्कमंति, खेत्तदेवयाए य उस्सग्ग करें ति। केइ पुण चाउम्मासिगे सेज्जादेवयाए वि काउस्सग्गं करें ति, पभाए यआवस्सएकए पुचकल्लाणगं गेण्हति, पुव्वगहिएय अभिग्गहे निवेइंति, जइ सम्मं नाणुपालिओ तो उस्सग्गं करेंति / पुणोवि अन्ने गेण्हति निरभिग्गहणं ण वट्टइ अस्थिओ संवच्छरिए य आवस्सए कए पाउसिए पज्जोसवणाकप्पो कड्डिजइ, सो पुण पुट्विं चेव अणागई च पंचरत्तेण कडिजइ / एसा सामायारित्ति। एतामेवलेशत उपसंहरन्नाह भाष्यकारःचाउम्मासिअवरिसे, आलोअण निअम सा उदायव्वा। गहणं अभिग्गहाण य, पुव्वग्गहिए निवेएअं॥२३२॥ चाउम्मासिअवरिसे, उस्सग्गो खित्तदेवयाए उ। पक्खियसिज्जसुराए, करिति चउमासिए चेगो।।२३३।। गाथाद्वयं गतार्थम्--- (8) अधुना नियतकायोत्सर्ग प्रतिपादयन्नाहदेसिअराइअपक्खिअ-चाउम्मासिअतहेव वरिसे अ। एएसु हुंति निअया, उस्सग्गा अनिअया सेसा॥२३४।। निगदसिद्धा, नवरं शेषा गमनादिविषया इति // 234 / / सांप्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं प्रतिपादयन्नाहसाय सयं गोसद्ध, तिन्नेव सया हवंति पक्खम्मि / पंच य चाउम्मासे, अट्ठसहस्संच वारिसिए।।२३।। चत्तारि दो दुवालस, वीसं चत्तारि हुँति उज्जोआ। देसिअराइअपक्खिअ-चाउम्मासे अवरिसे अ॥२३६|| पणवीसमद्ध तेरस, सिलोग पन्नत्तरं च बोधवा। सयमेगं पणुवीसं, वेवावन्ना य वारिसिए॥२३७।। (सायं ति) सायं प्रदोषः, तत्र शतमुच्छ्वासानां भवति चतुर्भिरुधोतकरैरिति भावित एवायमर्थः प्राक् / (गोसद्धं ति) प्रत्यूष