SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 418. अमिधानराजेन्द्रः - भाग 3 काउसग्ग रवज्जता होइ त्ति। अहवा मोक्खपहो जैनशासनं, तम्मि देसितं विधेयत्तेन, मोक्खपहगेहिं वा जिणेहिं दर्शितं मोक्खजिगमिषुणां कर्तव्यतया। अहवा मोक्खपहो जाणादीणि, तस्स देसियं, देसयतीति देसियं, तं देशयतीत्यर्थः / एवं जाणितूण, ततो धीरा, धी बुद्धिस्तया राजन्त इति धीराः / देवसियातियारस्स य पारजाणणटुं काउस्सगं ठाति त्ति / एवे काउस्सग्गे ठितेण मुहणंतिमादि काउंजाव एत्थं काउस्सग्गे ठितो ताव अणुप्पेहेतव्व, सव्वं देवसियं चिंतेत्ता जावइया देवसियाऽतियारा ते सव्वे समणेइत्ता ते दोसे आलोयणाणुलोमे पडिसेवणाणुलोमे य ठवेजा। तेसु संमत्तेसुधम्मसुक्काणि झाण्जा जाव आयरिएहिं उस्सारियंति। आयरिया पुण अप्पणोच्चयं देवसियं चेटुं दोवारे चिंतिताव इमेहिं एकसिं चिंतिते होति। किं कारणं? तस्स अहिंडिहिंतस्स अप्पा अतियारा, मिस्सादीणं हिंडिताणं च बहुतरा, दिवस्सगाहणं किं निमित्तं ? दिवसादीयं तित्थ पसत्थोभवति / एवं एताओ तिण्णि गाधाओ दिवसे, एवं पक्खिए विदिवसो, चाउम्मासिए वि दिवसो, संवच्छरिए वि दिवसो, तेण दिवसा तिणि / तिण्णि, एव ताए दोसो, पचूसे रातिया अतियारा पक्खियचाउम्मासियसंच्छरिया णत्थि। एतेण कारणेण दिवसग्गहणं, पुव्वण्हे वा केवलं दुगुणाऽणुप्पेहापव्वइयाणं वापयोगतंणातूण अपरिमितेण कालेण उस्सारेतव्यं, तं च णमो अरिहंताणं ति भणित्ता पारेति / पच्छा थुति भणति। साय थती जहिं इमं तित्थं इमाए उस्सप्पिणीए पदेसियं णाणदंसणचरित्तस्स य उवदेसो तेसिं महतीए भत्तीए बहुमाणे तो संथवो कापव्वो। एतेण कारणणं काउसग्गाणंतरंचउवीसत्थओ। साय उपउत्तेहि पहित्ता गुणवतो पडिवत्तिनिमित्तं सबहुमाणं संवेगसारं अवराधालोयणा कातव्या / विणयमूलो धम्मो त्ति काउं वंदितुकामो गुरुं सडासयं पडिलेहिता उवेट्ठो मुहणंतयं पडिलेहेति / से सीसं कायं पज्जित्ता परेण विणएण तिकरणविसुद्धं कितिकम्म कातव्वं / तत्थ सुत्तगाहाआलोयणवागरणस्स पुच्छणे पूयणाए सज्झाए। अवराहे य गुरूणं, विणओ मूलं च वदणयं / / 216|| एवं विणयं पउंजित्ता अब्भुत्थाय जहारातिणियाए दोहिं हत्थेहि रयहरणं गहाय अक्खलियं आलोएति जधा गुरू सुणे ति उण तओ संजतभासाए पुव्वरइए दोसे वागडेति गुरुस्स। तत्थ सुत्तगाधाओविणएण विणयमूलं, गंतूणं साधुपादमूलम्मि। जाणावेज सुविहिओ, जह अप्पाणं तह परं पि।।२१६ कयपावो वि मणूसो, आलोइय जिंदिओ गुरुसंगासे / होइ अइरेगलहुओ, ओहरियभरो व्व भारवहो / / 21 / / उप्पण्णानुप्पण्णा, मायाअणुमग्गतो णिहंतव्वा। आलायणणिंदणगर हणेहिंण पुणोत्तिया वितियं // 216 / / जदि नत्थि अतियारो ताहे संदिसह त्ति, भणितो पडिक्कमति भाणियव्वं / अह अतियारो पायच्छित्तं पुरिमट्टादीहं ति, तं च तहेव अणुचरितव्वं मा अणुवत्थादीया दोसा भविस्संति। एत्थ सुत्तगाधातस्स य पायच्छित्तं, जम्मग्गविदू गुरू उवदिसंति। तं तह अणचरितय्वं, अणवत्थपसंगमीतेणं // 220 // अणवत्थाए उदाहरण-तिलहारेण वेडेणं कद्दमलित्तएणं तेणएणं पसंगावणिवारणट्ठाए आता उवालभितव्यो, जघा ण पुणो अतियरति। एतेण कारणेणं वंदणाणंतरं आलोयणा आलोइए, पुणरवि लामाइय ववगयरागदोसमोहं होतूण पंचिंदियसंवुड्डो सचित्तो समणो जाव तब्भावणाभावितो सुत्ते सुत्ते उवउत्तो अणेसरेज्जा / एतेण अभिसंबंधेण आलोयणाणंतरं सामाइयं, ततो गाणदंसणचरित्ताणं विशुद्धिणिमित्त पडिसिद्धाणं वागरणातिचारस्स किच्चाणं अकरणातियाररस जहोवदेसस्स अ सद्दहणा अतियारस्स वितहा, परूवणातियारस्स य विसोहिनिमित्तं उवेट्ट पडिक्कमणं पडिपदेणं अणुसज्जितव्वं, उवउत्तेण वि तं निंदामि, अणागतं पचक्खामि त्ति, कालविभागेण य सध्येसु ठाणेसु जहा अप्पगो ठाति तहा कातव्वं। तत्थ सुत्तगाथाएते चेव अणमिगतो, भावविवरीततो अभिणिविट्ठो। मिच्छादसणमिणमो, बहुवागारं वियाणाहि॥ एव णाणत्तूणं, अटिववरीतं पदं पदेण णेतव्वं / पुणरव त्ति उवलिते, तो वेज्जति गयं पुथ्वं // दिलुतेण विणयमूलो धम्मो त्ति पुव्वत्तविहिणा वंदणखमावणापुव्वं णिवदेणं च पडिकतोमित्ति आयरियाणं वंदणं काऊण सेसगा वि खमावेतव्वा। तत्थसुत्तगाथाआयरियउवज्झाए, सीसे साहम्मि कुलगणे वा। जे मे केइ कसाया, सय्वे तिविहेण खामेमि / / 222 / / सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे। सव्वं खमावइत्ता, खमामि सव्वस्स य तुमं पि॥२२३।। एएणाभिसंधेण वंदणाणंतरं खमासमणा, ततो सेसगा वि जीवा खमावेइतव्वा / एवं विगतरागदोसमोह इति पुणरवि सामाइकपुव्वगं चरित्तविसोधणहेतुं काउस्सग्गो वेज्जति / गयदिढते चेव जे के इ चारित्तविराधणाकता पडिक्कमणालोयणालाहेण सुद्धा, तीसे विसोहिणिमित्तं काउस्सग्गो त्ति वा, जोगनिगहो ति वा, एतेण कारणेणं चरितातियारविसोधिनिमित्तं सामाइयं कड्डिऊण काउस्सग्गं दंडगं च जाव तस्स उत्तरीकरणेणं जाव वोसिरामि त्ति / एवं णिरवजेणं णिरेजेणं तस्स भत्तीए काउस्सग्गो कायव्वो। केवचिरं कालं पमाणेणं / उसासाण सिलोगे चत्तारि पादा, पादे पादे ऊसासो। तत्थ गाथा"पादसमा उस्सासा, कालपमाणेण हों तिणातव्वा। एतं कालपमाणं, उस्सग्गो होइणातव्यो' / तत्थेमा परिमाणगाथातो साए संतं गोसद्धं सायं वेयालिय संझा। तत्थ अत्थेदुपडिक्कमणे पढिते पच्छा तिसु वि काउरुस्सग्गेसु उस्साससतं भवति / तेसिं पढमो चारित्तकाउस्सग्गो तत्थ पण्णास उस्सासणं उस्सारेत्तः विसुद्धचरित्तदेसयाणं महामुणीणं महाजसाणं महाणाणीणं जेहिं निव्वाणवग्गोवदेसो कतो तेसिं तित्थगराणं अविहत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy