________________ काउसग्ग 415 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग किइकम्मदुरालोइअ दुप्पडिकंते अ उस्सग्गे // 21 // (नमोक्कारी त्ति) 'काउस्सग्गसंतत्तीए नमाक्कारेण पारेति, नमो अरिहंताणं ति" (चउवीसग ति) पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभाईणं चउवीसत्थएण उकित्तणं करेंति, 'लोगस्सुजोयगरे' त्ति भणियं होइ। (किइकम्मं ति) ततो वंदिउकामा गुरुं संडासयं पडिलेहित्ता उवविसति / ततो मुहणंतगं पडिलेहिय स सीसोवरि यं कायं पमज्जंति, पमिञ्जित्ता परेण विणएणं तिकरणपरिसुद्धं किइकम्मं करेंति, वंदणगमित्यर्थः। उक्तं च 'आलोयणवागरणस्सपुच्छणे पूयणाइसज्झाए। अवराहोय गुरूणं, विणओ मूलं च वंदणगं''। इत्यादि। (आलोणणंति) एवं च वंदित्ता उत्थायोभयकरगहियरओहरणअट्ठावणयकाया पुव्वं परिचिंतिए दोसे जहाराइणियाए संजयभासाए जहा गुरू सुणेइ, तहा पवड्डमाणसंवेगा मायामयविप्पमुक्का अप्पणो विसुद्धिनिमित्तमालोएंति"। उक्तं च"विणएण विणयमूलं, गंतूणायरियपायमूलम्मि। जाणाविज्ज सुविहिओ, जह अप्पाणं तह परं पि||१|| कयपावो विमणूसो, आलोइयनिंदिओ गुरुसगासे। होइ अइरेगलहुओ, ओहरिअभरु व्व भारवहो" ||2|| तथाउप्पन्नाऽणुप्पन्नो, मायाअणुमग्गओ निहंतव्वा। आलोयणनिंदणगरि हणाहि ण पुणो त्ति या वितियं / / 3 / / तस्स य पायच्छित्तं, जम्मग्गविऊ गुरू उवइसंति। तं तह अणुचरियव्वं, अणवत्थपसंगभीएणं // 4 // (पडिक्कण ति) "आलोइऊण दोसे, गुरुणा पडिदिन्नपायच्छित्ता तो। सामाइयपुव्वगं, समभावे ठाइऊण य पडिकमंति''||५|| सम्ममुवउत्ता परंपएण पडिक्कमणं कर्तुति अणवत्थपसंगभीया / अणवत्थाए पुण उदाहरणं तिलहारगकप्पडगो त्ति / (कित्तिकम्म ति) "तओ पडिक्कमित्ता खामणानिमित्तं पडिक्कमणनिवेयणत्थं वंदंति / तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामें ति"! उक्तं च"आयरियउवज्झाए, सीसे साहम्मिए कुलगणे वा। जे मे केइ कसाया, सव्वे तिविहेण खामेमि॥१॥ सव्वस्स समणसंघस्स भागवओ अंजलिं करिय सीसे। सव्यं खमावइत्ता, खमामि सव्वस्स अहयं पि।।२।। सव्वस्स जीवराखिस्स भावओ धम्मनिहियनियचित्तो। सव्यं खमावइत्ता, खमामि सव्वस्स अहयं पि''॥३॥ इत्यादि। 'दुरालोइए दुप्पडिकंते य काउस्सग्गो' ति एवं खामेत्ता आयरियमाइ, तओ 'दुरालोइ वा होज्जा दुप्पडिकं तं वा होज्जा अणाभोगादिणा कारणेणं / ततो पुणो विकयसामाझ्या चरित्तविसोहणत्थमेव काउस्सग्गं करेति त्ति' गाथार्थः / / आव०५ अ०। एवंविहपरिणामा, भावेणं ततीनवरमायरियं / खामति सव्वसाहू, जइ जिट्ठो अन्नहा जेहूं // 72 // एवं विधपरिणामाः सन्तोभावेन परमार्थेन, तत्र नवरमाचार्य प्रथम क्षमयन्ति सर्वसाधवः, यदिज्येष्ठोऽसौ पर्यायेण, अन्यथा ज्येऽसति ज्येष्ठमसावपि क्षमयति, विभागोत्पन्ने शिष्यकादिश्रद्धाभङ्गनिवारणार्थं कदाचिदाचार्यमेवेति गाथार्थः। आयरिय उवज्झाए, काऊणं सेसगाण कायव्यं / उप्पडिवाडीकरणे, दासा सम्मं तहाडकरणे 173 / / आचचार्योपाध्याययोः कृत्वा, क्षमणमिति गम्यते / शेषाणां साधूनां यथारत्नाधिकतया कर्त्तव्यम्। उत्परिपाटीकरणे, विपर्ययकरणे इत्यर्थः। दोषा आज्ञादयः / सम्यक् तथा अकरणे, विकलकरणे च दोषा इति गाथार्थः। जा दुचरिमो त्ति ता होई खमणं तीरिए पडिक्कमणे / आइज्जं पुण तिण्हं, गुरुस्स दोण्हं च देवसिए / / 74|| यावत् द्विचरम इति, द्वितीयश्च चरमश्च क्षमणापेक्षया तावद्भति क्षमणं, तीरिते प्रतिक्रमणे, पठिते प्रतिक्रमणे इत्यर्थः / आचरितं पुनस्त्रयाणां गुरोर्द्वयोश्च शेषयोर्दैवसिक इति गाथार्थः। आचरितकल्पप्रवृत्तिमाहधिइसंघयणाईणं, मह हाणिं च जाणिउं थेरा। सेहअगीअत्थाणं, ठवणा आइण्णकप्पस्स / / 7 / / धृतिसंहननादीनां हानि च ज्ञात्वा स्थविरा गीतार्थाः शिष्यकागीताोयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति / स्थापना आचरितस्य कल्पस्येति गाथार्थ। अथवा असढेण समाइण्णं, जं कत्थइ केणइ असावजं / न निवारिअमण्णेहिं, अ बहुमणुमयमेअमाइण्णं 176| अशठेन समाचरितं यत्किंचिद् कुत्रापि द्रव्यादौ केनचित्प्रमाणस्थेन असावा न निवारितमन्यैश्च गीतार्थेश्चारुत्वादेवेत्थं बहनुमतमेतदाचरितमिति गाथार्थः। अमुमेवार्थ विशेषेणाहविअडणपचक्खाणे, सुए अरयणाहिआ वि उ करिंति। मज्झिल्ले ण करेंति, सो चेव य तेसि पकरेई॥७७|| विकटनप्रत्याख्यानयोरित्यत्र विकटनमालोचनम्, प्रत्याख्यानं प्रतीतम्। श्रुते चोद्दिश्यमानादौ रताधिका अपितुज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमाद् गम्यते। मध्यम इति, क्षमण इत्यर्थः / न कुर्वन्ति, अपितु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः / खामिंतु तओ एवं, करेंति सव्वे वि नवरमणवजं / रेसिम्मि दुरालोइअदुप्पडिकंतस्स उस्सग्गं // 78|| क्षमयित्वा ततस्तदनन्तरम्, एवमुक्तेन प्रकारेण, कुर्वन्ति सर्वेऽपि साधवः, नवरमनवा, सम्यगित्यर्थः / रेखायां दुरालो चितदुष्प्रतिक्रान्तयोः, एतन्निमित्तमिति भावः / कायोत्सर्गमिति गाथार्थः / अत्रापि कायोत्सर्गकरणे प्रयोजनमाहजीवो पमायबहुलो, तटभावणभाविओ असंसारे। तत्थ वि संभाविञ्जइ, सुहमो सो तेण उस्सग्गो 176|| जीवः प्रमादबहुलः, तद्भावनाभावित एव प्रमादभावनाभावित