SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 410 - अभिधानराजेन्द्रः - भाग 3 ' काउसब्ब ते चित्तं झाणं, एवं झाणमविचित्तमावन्नं। सामान्येन "तेन किर चित्तझाणं, साम्प्रतं सूत्रालापकनिष्पनस्य निक्षेपस्यावसरः / स च तावत् सति अह नेवं झाणमन्नं ते " चित्तात् अतऊर्ध्वपाठान्तरेणोत्तरगाथा "नियमा भवति सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः यावत् लन्चेदं सूत्रम्। झाणं चित्तं, चित्तं झाणं न या विभइयव्यं" यतो व्यक्तादि चित्तं न नमो अरिहंताणं करेमि भंते ! सामाइयं० इच्छामि ठामिकाउस्सगं ध्यानमिति / 'जह खइरो' इत्यादि निदर्शनं पूर्ववत् अलं प्रसङ्गेन / प्रकृतं जो मे देवसिओ०॥ प्रस्तुमः / प्रकृतश्च द्वितीय उत्थिताभिधानकायोत्सर्गभेद इति स व्याख्यातः नवरं तत्रध्यानचतुष्टयध्यायी लेश्यापरिगतो वेदितव्य इति। "करेमि भंते ! सामाइयं'' इत्यादि यावत् "अप्पाणं वोसिरामि''। ___ इदानीं तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते। अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथाऽवगन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः / इदमपरं सूत्रम् "इच्छामि ठामि अट्ट रुदं च दुवे, झायइ झाणाइ जो ठिओ संतो। काउस्सग्गं जो मे देवसिओ अइयारो कओ'' इत्यादि यावत् "तस्स एसो काउस्सग्गो, ददुसिओ भावओ निसन्नो ||7|| मिच्छामि दुक्कडं'' अस्य व्याख्या तल्लक्षणं चेदं संहिता चेत्यादि तत्र निगदसिद्धैव इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि। अधुना चतुर्थकायोत्सर्गभेदः प्रदर्श्यते तत्रेयं गाथा। संहितापदानितु इच्छामि स्थातुंकायोत्सर्ग यो मया दैवसिकः अतिचारः धम्म सुक्कं च दुवे, झायइ झाणइ जो निसन्नो अ। कृत इत्यादीनि / पदार्थस्तु 'इषु इच्छायाम्" इत्यस्तोत्तमपुरुषे - एसो काउस्सग्गो, निसन्नुसिओ होइनायव्यो / / 80|| कवचनस्य "इषुगमियमां छः 7 / 377'' इति छत्वे इच्छामीति भवति इच्छाम्यभिलाषामि स्थातुमिति 'ठा गतिनिवृत्तौ' इत्यस्य निगदसिद्धव / नवरं कारणिक एव ग्लानस्थविरादिननिषण्णकारी तुमुन्प्रत्ययान्तस्य स्थातुमिति भवति / कायोत्सर्पमिति 'चिञ् चयने' वेदितव्यः वक्ष्यते अत्रान्तरत इत्यादि / अधुना पञ्चमकायोत्सर्गभेदः प्रदर्श्यते। अस्य घान्तस्य 'निवासचितिशरीरोपसमाधानेष्वादेश्च क 313141' इति चीयत इति कायः देह इत्यर्थः 'सृजविसर्गे' उत्पूर्वस्य पनि उत्सगों धम्म सुक्कं च दुवे, न वि झायइन वि अ अट्टरुदाई। भवति। शेषपदार्थोयथा प्रतिक्रमण इति पदविग्रहस्तुयानिसमासभाजि एसो काउस्सग्गो, निसन्नओ होइ नायव्दो ||1|| पदानितेषामेव भवति नान्येषामिति नात्र इच्छामि स्थातुंकायस्योत्सर्गः अधुना षष्ठः कायोत्सर्गभेदः प्रतिपाद्यते कायोत्सर्गः इतितं शेषपदविग्रहो यथा प्रतिक्रमण एव चालना प्रत्यवस्थान अट्ट रुदं च दुवे, झायइ झाणाइ जो निसन्नो उ। च यथासंभवमुपरिष्टाद्वक्ष्यामः। एसो काउस्सग्गो, निसन्नगनिसन्नगो नाम ||2|| तथेदमन्यत्सूत्रम्। अधुना सप्तमःकायोत्सर्गभेदः प्रतिपाद्यते। तस्सुत्तरीकरणेणं पायच्छित्तकरणे णं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणष्टठाए ठामिकाउसगं धम्म सुक्कं च दुवे, झायइ झाणाइ जो निवन्नो उ। अन्नत्थुससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं एसो काउस्सग्गो, निवन्नुसिओ होइ नायव्वो॥८३|| उड्डु एणं वायनिसग्गेणं ममलीए पित्तमुच्छाए सुहु मे हिं निगदसिद्धा। नवरं कारणिक एव ग्लानस्थविरादियों निष्पन्नोऽपि | अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं कर्तुमसमर्थः स निषन्नकारी गृह्यते। एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो साम्प्रतमष्टमकायोत्सर्गभेदो निदर्श्यते। जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि कायं ठाणेणं धम्मं सुकं च दुवे, न वि झायइन वि य अट्टरुद्दाई। मोणेणं झाणेणं अप्पाणं वोसिरामि॥ एसो काउस्सग्गो, निवन्नओ होइ नायव्वो ||4|| अस्य व्याख्या / मस्योत्तरीकरणेन तस्येति तस्यानन्तरप्रस्तुतस्य निगदसिद्धा / इहापि च प्रकरणानि निषन्नः सन्धर्मादीनामध्या- | श्रमणयोगसंघातस्य कथंचित्प्रमादात् खण्डनादिनाधःकृतस्य पयतीत्यवगन्तव्यम्। उत्तरीकरणेन हेतुभूतेन "ठामि काउस्सग्गे' नियोगः तत्रोत्तरद्वारेण पुनः अधुनानवमः कायोत्सर्गभेदः प्रतिपाद्यते। संस्करणद्वारेणोत्तरीकरणमुच्यते अनुत्तरमुत्तरं क्रियत इति उत्तरीकरणं अट्ट रुदं च दुवे, झायइ झाणाइ जो निवन्नो उ। कृतिः करणमिति / तत्र प्रायश्चित्तकरणद्वारेण भणतीत्यत आह एसो काउस्सग्गो, निवन्नगो होइनायवो // 5 // (पायच्छित्तकरणेणं) प्रायश्चित्तशब्दार्थ वक्ष्यामस्तस्य करणं प्रायश्चित्तकरणं तेन अथ वासादीनि प्रतिक्रमणवासनानि विशुद्धौ अतरंतो निसन्नो, करिज तह वि असहू निवन्नो उ। कर्त्तव्यायां मूलकरणमिदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन संबाहुवस्स एवा, कारणिअ समत्थ वि निसन्नो ||6|| प्रयश्विचत्तकरणेनेति क्रिया पूर्ववत्प्रायश्चित्तकरणंच विशुद्धिद्वारेण भवत्यत निगदसिद्धा (अतरंतोगाहा) निगदसिद्धव नवरम् (कारणिसमत्थो वि आह! (विसोहीकरणेणं) विशोधनं विशुद्धिरपराधमलिनस्यात्मन इत्यर्थः निसन्नोत्ति) यो हि गुरुवैयावृत्यादिना व्यावृत्तः कारणिकः समर्थोऽपि तस्याः करणं तेन हेतुभूतेनेति / विशुद्धिकरणं च विशल्याः करणद्वारेग निषन्नः करातीति / इत्थ तावत्कायोत्सर्ग उक्तः / अत्रान्तरे अध्ययन- भवत्यत आह (विसल्लीकरणेणं) विगतानि शल्यानि मायादीनि यस्यास शब्दार्थो निरूपणीयः स चान्यत्रान्यक्षणनिरूपितत्वान्नेहाधिकृतः। गतो विशल्यस्तस्य करणं तेन हेतुभूतेन (पावाणं कम्माणं निग्घायणट्ठाए ठामि नाम निष्पन्नो निक्षेपः। काउस्सगं) पापानां संसारनिबन्धनानां कर्मणां ज्ञानावरणादीनां निर्घात
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy