________________ काउसम्म 407 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब तस्य प्रकृतशत्रुसैन्यस्य कषायाः प्रानिरूपितस्वरूपाश्चत्वारः क्रोधादयो नायकाः प्रधानाः (काउस्सग्गमभंग करें तितो तज्जयट्ठाएत्ति) कायोत्सर्गमपीडितं कुर्वन्ति साधवस्ततस्तज्जयमत्तं तपःसंयमवदिति गाथार्थः // 47 / / गतमूलगाथायांविधानमार्गणाद्वारम्। (६)अधुना कालपरिमाणद्वारावसरस्तत्रेयं गाथा। संवच्छरमुक्कोस, अंतमुहुत्तं च अभिभवस्सगे। चेष्टा उस्सग्गस्सउ, कालपमाणं उवरि वुच्छं // 48|| "संवत्सर'" इत्यादि संवत्सरमुत्कुष्टकालपरिमाणं तथा च बाहुबलिना संवत्सरकायोत्सर्गः कृत अति (अंतोमुहत्तं च) अभिभव कायोत्सर्गे अन्तर्मुहूर्त जघन्यकालपरिमाणमभिभवकायोत्सर्ग इति चेष्टा कायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नम् (उवरि वोच्छंति) उपरिष्टावक्ष्याम इति गाथार्थः // 48|| उक्तं तावदोघतः कायोत्सर्गपरिमाणद्वारम्। (7) अधुना भेदपरिमाणमधिकृत्याह। उसिउस्सिओ अ 1 तह उस्सिओ अ 2 उस्सिअनिसन्नओ चेव 3 / निसन्नउसिओ निसन्नो, 5 निसन्नगनिसन्नओ चेव 6 ||4|| निवनसिओ 7 निवन्नो निवनगनिवन्नगो अनायव्वो। एएसिं तु पयाणं, पत्तेअपरूवणं वोच्छं // 50 // उत्सृतोत्सृतः 1 उत्सृतश्च 2 उत्सृतनिषण्णः 3 निषण्णोत्सृतः 4 निषण्णः 5 निषण्णनिषण्ण 6 श्चैवेति गाथासमासार्थ : // 46|| (णिवणुसिउगाहा) निवन्नोत्सुतः 7 निपन्नः 6 निपन्ननिपन्न 6 श्च ज्ञातव्यः। एतेषां तु पदानां प्रत्येकं प्ररूपणं वक्ष्ये इति गाथासासार्थः // 50 // अवयवार्थमुपरिष्टाद्वक्ष्यामः तत्र। उस्सिअनिस्सन्नगनिवन्नगे, अइक्षिकगम्मिपदे। दव्वेण य भावेण य, चउक्कभयणा उ कायव्वा / / 51 // उत्सृतनिषण्णनिपन्नेषु एकै कस्मिन्नेव पदे (दव्वेण य भावेण य) द्रव्यभावाभ्यां चतुष्कभजना कार्या। 'चउक्कभयणा उ कायव्या' द्रव्यतः उत्सृतः ऊर्द्धस्थानस्थः भावतः धर्मशुक्लध्यायी 1 अन्यस्तु द्रव्यत उत्सृतः उर्द्धस्थानस्थो न भावत उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यां गतपरिणाम इत्यर्थः 2 अन्यस्तु न द्रव्यत उत्सृत उर्द्धस्थानस्थो भावत् उत्सृतः धर्मशुक्लध्यायी 3 अन्यस्तु न द्रव्यतो नापि भावतः। इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गकावपि वक्तव्याविति गाथार्थः॥५१॥ इत्थं सामान्येन भेदपरिमाणे निदर्शिते सत्याह चोदकः। ननु कायोत्सर्गकरणे कः पुनर्गुण इत्यत्राहाचार्यः / देहमइजड्डसुद्धी, सुहदुक्खतितिक्खया अणुप्पेहा। झायइ असुहं झाणं, एगग्गो काउस्सग्गम्मि // 52 // (देहमइभडुसुद्धित्ति) देहजडशुद्धिश्लेष्मादिप्रहाणतो मतिजाड्यशुद्धिस्तथावस्थितस्योपयोगविशेषतः (सुहदुक्खतितिक्खयत्ति) सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः(अणुप्पेहा) अनित्यत्वाद्यनुत्प्रेक्षा च तथा ऽवस्थितस्य भवति / तथा (झायइ य सुहं झाणंति ध्यायति चशुभध्यानं धर्मामुक्तलक्षणम् एकाग्र एकचित्तः शेषव्यापाराभावात्कायोत्सर्गे इति इहानुत्प्रेक्षाध्यानादौ ध्यानोपरमे च भवतीति कृत्वा | भेदेनोपन्यस्तेति गाथार्थः / / 5 / / इह ध्यायति चच शुभध्यानमित्युक्तं / तत्र किमिदं ध्यानमित्यत आह। अंतोमुहुत्तकालं, चित्तस्सेगग्गया हवइ झाणं / तं पुण अट्ट रुई, धम्म सुकं च नायव्वं // 53 // द्विघटिको मुहमतः भिन्नो मुहूर्त इत्युच्यतेऽन्र्मुहुर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानमिति कृत्वा तत्पुनरार्तं रौद्रं धर्म शुक्लं च ज्ञातव्यमिति। तथा च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः / / 5 / / तत्थ उदो आइल्ला, झाणा संसारवट्टणा भणिया। दुन्नि य विमुबहेऊ, ते हहिगारो न इयरेहिं // 54 // निगदसिद्धा / सांप्रतं यदा भूतो यत्र यथा स्थितो यच्च ध्यायति तदेतदभिधित्सुराह। संवरिआसवदारो, अव्वावाहो अकंटए देसे। काऊण थिरं ठाणं, ठिओ निसन्नो निवन्नो वा // 55 // चेअणमचेअणं वा, वत्थु अवलंघिउं घणं मणसा। झायइ सुअमत्थं वा, दविअंतप्पज्जए वा वि।।५६।। (संवरिआसवदारोत्ति) संवृतानि स्थगितानि आश्रवद्वाराणि प्राणातिपातादीनि येन स तथाविधः ध्यायति (अव्वावाधे अकं टए देसत्ति) अव्यावाधे गन्धर्वादिलक्षणभावाव्यावाचाविकले अकण्टके पाषाणादिद्रव्यकण्टकविकले देशे भूभागे कथं व्यवस्थितो ध्यायति (काऊण थिर ठाणं ठितो णिसण्णो निवण्णो वा) कृत्वा स्थिरें निष्प्रकम्पन स्थानमवस्थितविशेषलगणं स्थितो निषण्णो निवन्नो वकति प्रकटार्थः / चेतनं पुरुषादि अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्य घनं दृढमनसा अन्तःकरणेन ध्यायति "सुयंवा अत्थंवा 'ध्यायति संबध्यते सूत्रं गणधरादिनिबद्धम् अर्थ वा तद्गोचरम् किंभूतमर्थमित्यत आह (दवियं तप्पजवेयावि) द्रव्यं तत्पर्यायान् वा इह च यदा सूत्रं ध्यायति तदा तदेव सूत्रगतधर्ममालोचयतिनत्वर्थं यदार्थनतदा सूत्रमिति गाथाद्वयार्थः / / 56 / / अधुनाप्रकटप्रकृत एव कुचोद्यपरिहारायाह। तत्थ उ भणिज्ज कोई, झाणं जो माणसो परीणामो। तं न भवइ जिणदि8, झाणं तिविहे वि जोगम्मि / / 57 / / तत्र भणेत् ब्रूयात् कश्चित् किं ब्रूयादित्याह / (झाणं जो माणसो परिणामोत्ति) ध्यानं यो मानसः परिणामः ध्यै विन्तायामित्यस्य चिन्तार्थत्वादित्थमाशङ्कयोत्तरमाह। तन्न भवति (जिणदिट्ट झाणं तिविहे विजोगम्मि) तदेतन्न भवति तत्परेणाभ्यधायि कृतः यस्माजिनदृष्ट ध्यान विविधेऽपि योगे मनोवाक्कायलक्षण इति गाथार्थः / / 57 / / किंतु कस्यचित्कदाचित्प्राधन्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते तथा चामुमेव न्यायं प्रदर्शयन्नाह। बायाई धाऊणं, जो जाहे होइ उक्कडो धाऊ। कुविउत्ति सो पवुचइ, न य इअरे तत्थ दो नत्थि // 58|| वातादिधातूनामादिशब्दाद्वातपित्तश्लेष्मणां यो यदा भवत्युत्कटः प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात् (न य इयरे तत्थ दो नत्थित्ति) न चेतरौ तत्र द्वौ नास्त इति गाथार्थः // 58 / / एमेव य जोगाणं, तिण्हवि जो जागि उक्कमो जोगा।