SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ काउसग्ग 406 - अभिधानराजेन्द्रः - भाग 3 काउसब्ब तेनाप्यशुध्यमानं तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः // 11 // एवं सप्तप्रकारभावव्रणचिकित्साऽपि प्रदर्शिता मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि नेहवितन्यन्ते इत्युक्तमानुषनिकम् / प्रकृतं प्रस्तुमः / एवमनेनानेकरूपेण संबन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपेकायोत्सर्गाध्ययनमिति कायोत्सगाध्ययनं च। (5) कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः। निक्खेवे 1 गट्ठ 2 विहाण, मग्गण 3 काल भेअपरिमाणे / / असढ 6 सढे 7 विहिदोसा, कस्स ति 10 फलं च 11 दाराइ॥१२॥ (णिक्खेवेत्ति) कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 1 (एहित्ति) एकार्थकानि वक्तव्यानि (विहाणमग्गत्ति) विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 3 (कालभेदपरिमाणमेत्ति) कालभेदपरिणामभिभवकायोत्सर्गासदिना वक्तव्यम् 4 भेदपरिमाणमुत्थितादिकायोत्सर्ग-भेदानां च यावत्तपस इति 5 (असठत्ति) असठकायोत्सर्गकती वक्तव्य स्तिथा सठश्च वक्तव्यः 7 (विहित्ति) कायोत्सर्गकरणविधिर्वाचयः८ दोसत्ति) कायोत्सर्गदोषाश्च वक्तव्याः (कस्सत्ति) कस्यकायोत्सर्ग इति वक्तव्यम् / 10 (फलं चत्ति) ऐहिकामुष्मिकभेदफलं च वक्तव्यम् 11 (दाराइत्ति) एवावन्ति द्वाराणीति गाथासमासर्थः // 12 // काए उसग्गम्मि अ, निक्खेवे हुँति दुन्नि उ विगप्पा। एएसिं दुण्हवी, पत्तेअपरूवणं वुच्छं / / 13 / / व्यासार्थ तु प्रतिद्वार भाष्यकृदेवाभिधस्यति (काएत्ति 13 तत्र काये कायस्य उत्सर्गः कायोत्सर्गविषयश्च एवं निक्षेपानिक्षेपविषयौ यतः द्वावेव विकल्पौ द्वावेव भेदौ अनयोयोरुत्सर्गविकल्पयोः प्रातिकी प्र!पणां वक्ष्य इति गाथार्थः / / 13 / / (कायशब्दनिक्षेपः कायशब्दे वक्ष्यते। सग्गशब्दे उत्सर्गनिक्षेप उक्तः) अधुना इह एकार्थकान्युच्यन्ते तत्रेयं गाथा उस्सग्ग 1 विउस्सरण 2 उज्झणा य 3 अवकिरण 4 छट्ठण 5 विवेगो 6 / वजण 7 चयणु म्मुअणा: परिसाडण 10 साडणा चेव॥४०॥ उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं छईनं विवेकः वर्जनं त्यजनम् | उन्मोचना परिशातना शातना चैवेति गाथार्थः / मूलद्वारगाथायामुक्तान्युत्सगैकार्थकानि ततश्च कायोत्सर्ग इति स्थितं कायस्य उत्सर्गः कायोत्सर्ग इति। (5) इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थ व्याचिख्यासयाह उस्सगे निक्खेवो, चउक्कओ छकओ अ कायव्वो। निक्खेवं काऊणं, परूवणा तस्स कायव्वा // 41 // सो उस्सग्गो दुविहो, चेट्टाए अभिभवे अणायय्वो। भिक्खारिआइपढमो, उवसग्गाभिउंजणे वीओ॥४२॥ कायोत्सर्गो द्विविधः (चेष्टाएअभिभवेयणायव्वो) चेष्टायामभिभावे च ज्ञातव्यः। तत्र (भिक्खायरियादिपढमो) भिक्षाचर्यादौ विषये प्रथमश्चेष्टा कायोत्सर्गस्तथाहि चेष्टाविषय एवासौ भवतीति (उवसम्मभियुजणे वितिओ) उपसर्गादिव्यादयस्तैरभियोजनमुपसर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयोऽभिभवकायोत्सर्ग इत्यर्थः / दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम् / अथवा उपसर्गेणाभियोजन सोढव्यमथोपसग्गस्तिद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इति गाथार्थः / / 42 // इत्थं प्रतिपादिते सत्याह चोदकः कायोत्सर्गे हि साधूनां नोपसर्गाभियोजनं कार्यम् / / इहरह वि ता न जुज्जइ, अभिओगो किं पु णाइ उस्सग्गे। नणु गव्वेण परपुरं, अभिगिजइ एवमेअंपि||३|| इतरथाअपि सामान्यकार्येऽपि तावत्वचिदवस्थानादौ न युज्यतेऽभियोगः / कस्यचित्कर्तुं (किं पुणाइ उस्सग्गेत्ति) किं पुनः कायोत्सर्गकर्मक्षयाय क्रियमाणे स हि सुतरां गर्वरहितेन कार्यः। अभियोगश्च गर्यो वर्त्तते नन्वित्यसूयथा गर्वेणाभियोगेन परपुरं शत्रुनगरमभिगृह्यते यथा तद्गर्वकरणामसाधु एवमे तदापि कायोत्सर्गेऽभियोजनमशोभनमेवेति गाथार्थः / / 43 // इत्थं चोदेनोक्ते सत्याहाचार्यः। मोहपयडीभयं अभि भवितुं जो कुणइ काउसग्गं तु। भयकारणे उ तिविहे, नाभिभवो नेह पडिसेहो।४४|| मोहप्रकृतितो भायं मोहप्रकृतिभयम् / अथवा मोहप्रकृतिश्चासौ भयंमिति समासः मोहनीयकर्मभेद इत्यर्थः। तथा हास्यरत्यरतिभयशोकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतं तत् अभिभवितुमभिभूय कश्चित्करोति कयोत्सर्गम् / तुशब्दो विशेषणार्थः नान्यत् किंचन बाह्यमभिभूयेति भयकारणे तु त्रिविधेबाह्ये (भयकारणेति) दिव्य मनुष्यतिर्यग्गदभिन्ने सति तस्य नाभिभवः नाभियोगः / अथ इत्थं भूतोऽप्यभियोगः इत्यत्रोच्यते (णेहपडिसेहो) इत्थंभूतस्याभियोगस्य नैय प्रतिषेध इति गार्थाः / / 44|| किंतु। आगारेऊण परं, रणिव्व जइ सो करिज उस्सग्गं / जुज्जए अभिभवो तो, तदभावे अभिाभवो कस्स // 45|| (आगारेऊणत्ति) आकार्य रे क्व यास्यसि इदानीमेवं परमन्यं कंचन (रणिव्व) संग्राम इव यदि स कुर्यात्कायोत्सर्ग युज्यते अभिभवस्ततः तदभावे पराभावे अभिभवः कस्यचिदितिगाथार्थः / / 45 / / तत्रैतस्माद्यमपि कर्माशो वर्तते कर्मणोऽपि चाभिभवः चोदकोक्तः खल्वेकान्तेन नैव कार्य एत्येतचायुक्तम् यतः। अट्ठविहं पि अ कम्मं, अरिभूअं तेण तज्जयट्ठाए। अन्मुट्ठिआ उ तवसं जमं च कुव्वंति निग्गंथा / / 46|| अष्टविधमप्यष्टप्रकारमपिचशब्दो विशेषणार्थस्तस्य व्यवहितः संबन्धः (अट्ठविहं पिअकम्मं अरिभूतंच) ततश्चायमर्थः यस्मादज्ञानावरणीयादि अरिभूतं शत्रुभूतं वर्तते भवति बन्धनत्वात्चशब्दादचेतनं चेतनकारण न तज्जयार्थं कर्मजयनिमित्तम् (अब्भुडियाउत्ति) आभिमुख्येनोत्थिता एव एकान्तेन गर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकार कुर्वन्ति निग्रन्थाः साधव इत्यतः कर्मजयार्थमेव स्यादिति भावनापि कायोत्सर्गे कार्यवेति गाथार्थः // 46 // तथा चाह तस्स कसाया चत्तारि, नायगा कम्मसत्तुसिन्नस्स। काउसरगमभंग,करेंति तो तज्जयट्ठाए॥४७॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy