________________ एगल्लविहार 16 - अमिधानराजेन्द्रः - भाग 3 एगल्लविहार फिजिया फिडियद्वारं व्याचिख्यासुराहफिडियउय परिरएणं, मंदगई वा वि जाव ण मिलिज्जा। सोऊणं च गिलाणं, उसहकजे असइ एगो॥३७॥ फिडितन्ति ते पंथेण वच्चंति तत्थ कोइपंथाओ उत्तिण्णो अनेण वच्चेजा अहवा थेरो तस्स एग्गंतरा गड्डा वा मोंगरो वा जे समत्था ते उज्जएण वचंति / जो असमत्थो सो परिरएणं भमाडेणं वचइ ततो जाव ताणं ण मिलइ ताव एगागी होज्जा इदानीं गाथार्थः / फिडितः प्रभ्रष्टः किमुक्तं भवति प्रभ्रष्टगच्छतामेव सर्वेषां पथिद्वयदर्शनात् संजातमाह। अन्येनैव पथा प्रयातस्तत एकाकी भवति (परिरएणत्ति, वा) परिरयो गिर्यादः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुः मन्दगतिर्वा कश्चित्साधुर्यावन्न मिलतितावदेकाकी भवतीति / उक्त फिडितद्वारम् / इदानीं ग्लानद्वारमुच्यते (सोउणं च गिलाणंति) गिलाणणिमित्तेण एगागीहोज्जा तस्स ओसहं वा भेसह वा सेसहं वा आणियव्वं असइसंघाडगस्स ताहे एगागी होज वच्चेज्जा अहवा गिलाणो सुतो ताहे सव्वेहिं गंतव्वं अह अप्पणो आयरिया थेरा ताहे तेसिपासे अत्थियव्वं ताहे संघाडस्स असइ एगागि वचेज्जा इदानीम-ऽक्षरगमनिका श्रुत्वाऽन्यत्र ग्लानिसंघाटे एकाकी व्रजति यदि वा स्वगच्छ एव ग्लानः कश्चित्तदर्थ-मौषधादीनामानयनार्थं व्रजत्ये काकी द्वितीयाभावे सति। उक्तं ग्लानद्वार मथातिशयद्वारम् / अइसेसिउवासेहं, असइएगाणि उवगच्छेजा। देवकलिगओउवणा-पारणए खीररुहिरं च।। कोई अतिसयसंपन्नोसोजाणइजहा एयस्स सेहस्ससइणिज्जगा आयगा ताहे सो भणइएवं सेहं अवणेह जइ अवणेह ताहे एसा ण करेइ पव्वजं ततो सो असइसंघाड़स्सएगाणिउविय हविज्जति। इदानीमक्षरार्थः। अतिशयी वा कश्चिदभिनवप्रव्रजितं द्वितीये- ऽसति एकाकिनमपि प्रवर्तयेत् / उक्तमतिशयद्वारम् / इदानी देवताद्वारम् (देवकलिगत्ति) इह कलिंगेसु जणवएसु कंचणपुरं तत्थायरिया बहुस्सुया बहागमा बहुमिस्सपरिवारा ते अन्नया सिस्साणं सुत्तत्थेदाऊणं सन्नाभूमिं वयंति। तस्सय गच्छंतस्स पंथे महइमहालयो रुक्खो तस्स य हेट्ठा देवया महिलारूपं विउव्वित्ता कलुणकलुणाणि रोइय सा तेण दिट्ठा एवं विइयदिवसे वितओ आयरिस्स संका जाया। अहो किसइ मा एवं रोवइत्ति ताहे उव्वत्तेऊण पुच्छिया कि पुण धम्मसीले रुवसि / सो भणइ किं मम थोवं रोइयव्वं आयरियओ भणइ किं कहं वा सा भणइ। अहमेयस्स कंचणपुरस्स देवया एयं च अइरा सव्वं महाजलप्पवाहेण पलाविजाहि त्ति तेण रुयामिति / एते य साहुणो एत्थ सभमयंति ते य अन्नत्थ गमिस्संति त्ति। अतो रुवामि आयरिएहिं भणियं कहपुण एवं पिजाणिज्जति।साभणइजओ तुम्भं खडओपारणए दुलभिस्सइतंसे रुहिरं भविस्सतित्ति जइएवं होगा तो पतिएजह तं च घेत्तुण सव्वसाहूणं पत्तेसुथोवं थोवं दिजाह जत्थ देसे तं सभायं जाहि / तत्थ ण जलप्पवाहो पभविस्सतित्ति सुणिजह ततो एवं ति आयरिएण पडिवन्नं / ताहे वितियदिवसे तहेव लद्धं तहा य संजातं ततो आयरिएहिं सव्वेसिं मत्तए पत्तेयं तं दिन्नं ततो जहासत्तीए पलायंति जत्थ तं पडलं जायं तत्थ मिलिया एवं एगागी होजा। उक्तं देवताद्वारम्। अथाचार्यद्वारम् - चरिमाए संदिट्ठो, उग्गहे उण मत्तए गंठी। इह एकयउस्सग्गो, परिच्छया मत्तए सगणं // 36 // चरिमा चतुर्थी पौरुषी तस्यां संदिष्टा उक्ता यदुत त्वयाऽमुकत्र गन्तव्यं सचाभिग्रहिकः साधुः ततश्वासावेवमाचार्येणोक्तः किं करोति सकलमुपकरणं पत्रकपटलादिवोद्गाहयति मात्रकं च तेन गच्छता ग्राह्यमतस्तस्मिन्ग्रन्थिं ददाति मा भूभूयः प्रत्युपेक्षणीयं स्यात् एवमसावाभिग्राहिकः संयमे तिष्ठतीति (इह रंति) आभि-ग्रहिकाभावेऽपि कालवेलायांचगमनप्रयोजनमापतितं ततः कृतोत्सर्गः कृतावश्यकः किं करोतित्याहा परीक्षार्थमिति पश्यामः को वा पथि गमनान्तरं प्रवर्तते को वा न प्रवर्तते इति स्वगणमात्र-मयते ते च प्रतिक्र मणानन्तरं तत्रैवान्तर्मुहूर्तमानकालमासते कदाचिदाचार्या : स्वल्पपूर्वां सामचारी प्ररूपयेयुरपूर्वपदं तत्रस्थान् तानामन्त्रयतेऽसौ भो भिक्षणो मुख्यं मे गमनकार्यमुपस्थितम्॥ गच्छेज्जा काणुसवे, अणुग्गहो कारणाणि दीविंता। अमुगो एत्थ समत्थो, अणुग्गहोउभयकिइकम्मं / / 4 / / कतमस्साधुस्तत्र गमनक्षमस्तत्र आचार्यवाक्श्रवणानन्तरं सर्वेऽपि साधव एवं ब्रुवन्ति अहं गच्छाम्यहं गच्छामीति। अनुग्रहो यं स्तोकं तत आचार्यो वैयावृत्त्यकरयोगवाहिदुर्बलादीनि दापयित्वा स्वयं प्रदर्श्य इदं भणत्यमुको न कार्ये समर्थः क्षमः / ततश्च योऽसावाचार्येणोक्तोऽयं क्षम इति स भणत्यनुग्रहो मेऽयं ततः को विधिस्ततः संजिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति / यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वन्दनां करोति / अथासौ गन्तुमनाः साधूनां रत्नाधिकस्ततस्ते साधवस्तस्य चैत्यसाधुवन्दनां विदधति तदुभयकृतिकर्मवन्दनं ततः सङ्गतस्साधुः किं करोति जिगमिषुः सन्।। पोरिसिकरणं अहवा, करणं दोचं पुंछणे दोसा। सरणसुयसाधुसन्नी, अंतोबहि अनंतभावेणं // 41 // यद्यसौ सूर्योद्गमे यास्यति ततः प्रादोषिकां तत्र पौरुषीं करोति / अथवा रात्रिशेषे यास्यति प्रयोजनवशात्ततस्तत्र पौरुषीमकृत्वैव स्वपिति। एतत्पौरुषीकरणमकरणं वेति। पुनरपिचतेन गच्छताऽऽचार्यः पृच्छनीयः / प्रत्यूषसियास्याम्यहमिति। अथ न पृच्छत्यतः (दोचं पुंछणा दोसत्ति) द्वितीयवारमपृच्छतः दोषा वक्ष्यमाणाः के च तेइत्याह (समरणत्ति) स्मरणमाचार्य्यस्यैव सं जातमेवंविधमन्यथा व्यवस्थितं कार्यमन्यथा कदाचित् संदिष्टम् (सुतत्ति) श्रुतमाचार्यैर्यथा ते तत्राचार्या न विद्यन्ते यन्निमित्तं वासौ प्रेष्यते तद्वा कार्यमन्यथा तत्र नास्ति (साधुत्ति) अथवा विकाले साधुः कस्मिंश्चित्तस्मात्स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति (सन्नित्ति) अथवा संज्ञी श्रावक आयातः तेनाख्यातम् (अंतोत्ति) अभ्यन्तरतः कस्य प्रतिश्रयस्य केनचिदुल्लपितं यथाऽस्माकमप्येवंविधाःसाधवः आसन्तेचततोगता मृता वा (बहित्ति) बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्मै कथमानं केनचित् (अन्नभावेणंति) योऽसौ गन्ता सोऽन्यभाव उन्निष्कमितुकाम एतचाचार्याय तत्संघाटिकेनाख्यातं ततश्चासौ ध्रियते केनचिद्व्याजेन यदि पुनरसौ गन्तान प्रबोधयत्यतः - बोहणअप्पडिबुद्धे, गुरुबंदणघट्टणा अपडिबुद्धे। निचलनिसन्नझाइ,दतुं चिट्टेव्वलं पुच्छे / / 42|| अचेतयति सति तस्मिन् गन्तरि बोधनं गीतार्थः करोति ततः साधुरुत्थायाचार्यस्य समीपं गत्वा च यद्याचार्यो विबुद्धस्ततोऽसौ गुरुवन्दनं करोति / अथाद्यापि स्वपिति ततः घटनाचार्य पादयोः शिरसाधनाचलनं क्रियते / अथासौ प्रतिबुद्ध एव