SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ एगल्लविहार 18- अभिधानराजेन्द्रः - भाग 3 एगल्लविहार एमेव ओमम्मि वि भेदो, उ अलंभे गोणिदि टुंते। राजमयं ति चउद्धा, चरिमहि दुगो होइ गणमेओ॥३१।। (एमेवत्ति) अनेनैव प्रकारेण अवमद्वारमपि व्याख्येयम् / यथा अशिवद्वारव्याख्यानं यो विधिरशिवद्वारे सोऽवापीत्यर्थः / चशब्दो बहुसादृश्यप्रतिपादनार्थम् / अवमे दुर्भिक्ष अपिशब्दः सादृश्यसंभवेन तदुच्यते "संवच्छरबारसएण होहि उवमंति तो न उणीत्ति' इत्यादि। भेदनं भेद एकैकता तुशब्द एवकारार्थः / कस्मिन् पुनरसौ भवतीत्याह। अलाभे भवत्यप्राप्तावाहारस्येत्यर्थः / यदेको लभते ततो द्वावपि द्वौ वा दृष्ट्वा न किंचिद्विजहाति एकैक एव लभत इत्येवमाहारकैकाकिनी अत्र दृष्टान्तमाह (गोणिदिलुतेत्ति) गोदृष्टान्तः यथा संहृतानां गवां स्वल्पेन तृणोदकेन तृप्तिः पृथग्भूतानां न स्यात्तथेहापीति (ओमो आरियाएवत्ति) एमेव कामो वारसहिं संवच्छरेहिं आरद्धं जोहे परंण पुव्वंति ताहे गणभेदं करेति।णाणत्तं गिलाणोणतहा परिहरिजति एत्थ गेणिदिद्रुतो कायव्यो' अल्पं गोब्राह्मणं निंदिति ओमेण वि एगागिओ दिट्ठो / साप्रतं राजभय द्वारप्रतिपादनायाह / (राजभयंति) राज्ञो भयं राजभयं चशब्दः एवमेवेत्यस्यानुकर्षणार्थः / "संवच्छर-वारभए इत्यादि" कियन्तः पुनस्तस्य भेदा इत्याह चतुर्दा संख्यायाः प्रकारवचने धा चतुःप्रकारमित्यर्थः। कैः पुनस्ते इतिमात्वरिष्ठाः अनन्तरमेवोच्यन्ते किं चतुर्ध्वपि भेदो नेत्याह (चरिमट्ठइत्यादि) चरिमे पश्चिमेद्वये भवति जायते गणभेदो गच्छपृथग्भाव एकैकतेत्यर्थः / "रायदुट्ठमवि तहेव वारसहिं संवच्छरेहिं होति" भेदचतुष्टयस्वरूपदर्शनायाह - णिव्विसउत्तिय पढमो, विइओ मा देह भत्तपाणं तु। तइओ उवगरणहरो, जीवचरित्तस्स वा भेओ॥३२॥ सुगमं नवरं जीवितभेदकरश्चतुर्थो भेदश्वारित्रभेदकारी वा चतुर्थोभेदो राजा उपकरणहारी जीवितचरित्रहारिणो गणभेदः कार्य इति / "तं चउव्विहं निव्विसउत्तिय पढमो / वीओ मा देहभत्तपाणं से तइओ उवगरणहारी जीवचरित्तस्स वा भेओ'आह कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति "यस्य हस्तौ च पादौ च जीहाग्रं च सुयन्त्रितम् / इन्द्रियाणि च गुप्तानि तस्य राजा करोति किम्" सत्यमेतत्किं तर्हि // अहिमर अणि? दरिसण, वुग्गाहणया तहा अणायारो। अवहरणदिक्खणाए, आणालोएय कुप्पेञ्जा // 33|| अंतेउरप्पवेसो, वाइणिमित्तं च सोपहूसेजा। खुमिओ मालुजेणी, पलियणं जो जओ तुरियं // 34 // अभिमुखमाकार्य मारयति नियन्ते चेत्यभिगमः / कुतश्वित्कोपाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति साधूनां किमाघात- मिति चेदुच्यते। अन्यथा प्रवेशमलभमानः कश्चित्साधुवेषेण प्रविश्यतं कृन्तति ततश्च विकृतत्वात् स राजा साधुभ्यः कुप्येत् कुप्येदिति चैतत् क्रिया प्रतिपदं योजनीया। अभव्यत्वादनिष्टान्प्रसस्तान्मयमानो दर्शनं नेच्छति प्रस्थानादौ च दृष्टा इति कुप्येत् / ध्युद्ग्राहणता विशब्दः कुत्सायामुत्प्रावल्येन केनचित्प्रत्यनीकेन व्युद्ग्राहितो यथैते तवानिष्ट ध्यायन्तीति कुप्येत्लोकं प्रत्यनाचारं समुद्देशादौ दृष्ट्वा कुप्येत्।अपहरणं कृत्वा तत्प्रतिबद्धो दीक्षित इति कुप्येत् 1 आज्ञालोपे वा आज्ञा | काचिल्लोपिता न कृता ततश्च कुप्येत् / अन्तःपुरे प्रवेशं कृत्वा केनचिल्लिङ्गधारिणा विकर्मकृतं ततः प्रद्वेषं यावत् वादिना वा केनचित् भिक्षुणा परिभूत इति ततो निमित्तात्स इति राजा प्रद्विष्यात् "तं पुण रायदुढे कहं होज्जा केणइ लिंगत्येण अंतेउरे अवरद्धं होजा अहवाजधा वा वाइणा वादे 'तस्स पंडियमाणिस्स बुड्डिलस्स दुरप्पणो। सुद्धं पाएण अक्कम्म वादी वायुरिवागतो' एवं रायदुटुं भविज्जा / णिदिवसए भत्तपाणपडिसेहे उवकरणहारे एत्थ गच्छेण चेव वजंति / जत्थ जीयचरित्तभेओ तत्थ एगागिओ होज्जा' / क्षुभितद्वारंव्याचिख्या-सुराह (खुभियउगालु णित्ति) क्षुभित एकाकी भवति क्षोभ आकस्मिकसंत्रासस्तत्र (मालुज्जेणि त्ति) माला अहरहस्य पतिता उज्जयिनी नगरी तत्र बहुशो मालवा आगत्य मानुषादीन् हरन्ति। अन्यदा च कूपे अहरट्टमाला पतिता तत्र केनचिदुक्तं माला पतिता-ऽन्येन सहसा प्रतिपन्नं मलवा पतिता ततश्च संक्षोभस्तत्र किं भवतीत्याह (पलायणं जो अओ तुरिय) पलायनं नाशनं यः कश्चिद्यत्र व्यवस्थितवान् सतत एव नष्ट इति (मालुजेणित्ति) वृतान्तसूचकं वचनं क्षुभिते वा एगागी होजा जहा उज्जइणीए अरहट्टमाला पडिया लोगो सव्वो पलाइतो माला या पडियत्ति एरिसे क्षुभिते एगागी होज्जा जोजओ होजाओ सो तओणासई" अधुना यदुक्तं राजद्वारे "वायणिमित्तं च पडिसेज्जत्ति" तद्व्याचिख्यासुराह - तस्स पंडियमाणिस्स, बुद्धिल्लस्स दुरप्पणो। सुद्धं पाएणा अक्कम्मवादी वायुरिवागतो // 3 // आह चोदकः शोभनंस्थानंतद्व्याख्या ननु क्षुभिततरेणा-ऽन्तरितत्वात् कोऽयं प्रकार इत्यत्रोच्यते नियुक्तिग्रन्थवशाददोषः यतोऽत्रैव गाथया अन्तेउरे इत्यादिकया राजभयक्षुभितद्वारे उक्ते ततस्तत्रानवसरत्यादिहैव युक्ताव्याख्या। तस्येति तस्य राज्ञो भयहेतोः कथंभूतस्य पण्डितमानिनः पण्डितमात्मानं मन्यते स एव मान्यो ज्ञानलवदुर्विद्ग्धत्वात् / बुद्धि लातीति बुद्धिलस्तस्य बुद्धिलस्य दुरात्मनः मिथ्यादृष्टत्वादभद्रत्वाच्छासनप्रत्यनीकत्वात्स तथा तस्य किमित्याह मूर्धानमुत्तमाङ्ग पादेनाक्रम्य वादी वादलब्धि संपन्नः साधु-र्वायुरिवागतोऽभीष्टं स्थान प्राप्त इत्यक्षरार्थः / समुदायार्थस्तु स राजा पण्डितंमन्यतया दर्शनं निन्दति तद्वादी वा कश्चित्तत्र साधुवादितेन सभां प्रविश्य न्यायेन पराजितस्तथापि न साधुकारं ददाति प्रभूतत्वात्तथापि निन्दति पुनश्वासौ साधुवादी विद्यादिवादनसभामध्ये शिरसि पादं कृत्वा दर्शनीभूतस्ततश्चासौ परपराभवमसहमानः प्रकर्षेण द्वेष यायादितिश्लोकार्थः। उत्तमार्थद्वारप्रतिपादनायाह - निब्भवगस्स सगासं, असइ एगाणिउ विगच्छेज्जा। सुत्तत्थ पुच्छगोवा, गच्छे अहवा विपडियरिओ // 36|| निर्यामयत्याराधयतीति निर्याभकः / आराधकस्तस्य सकाशं मूलमसति द्वितीयाभावेएकाक्यपिकालं कर्तुं कामो गच्छेदितिसूत्रार्थः / प्रच्छको वा गच्छेदुत्तमार्थं स्थिता एकाक्यपि मा भूद्व्यवच्छेदोऽथवापि प्रतिचरितुं प्रतिचरणकरणार्थम् / उत्तिमट्टे वा सो साहू उत्तिमट्ट पडिवजिउकामो आयरियसगासे यणस्थि णिजाओताहे अन्नत्थ वचेञ्जा तो संघाडओ वच्चओ असइ नाहणंगो एगागिाओ वचेचा अहवा उत्तिमद्वपडिवन्नओसाहू सुत्तोतस्स यदु वुत्तत्थ तदुभयाणि य अउव्वाणि दुभस्स य संकियाणि अन्नस्स य णत्थि ताहे तत्थ पडिपुच्छणाणिमित्तं वचेज्जा अहवा उत्तिमट्टपडियरएहिं गम्मइ।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy