________________ एगल्लविहार १७-अभिधानराजेन्द्रः - भाग 3 एगल्लविहार च सदसवत्थं च जाणि य कुलाणि असिवेण गहियाणि तेसु आहारादीणि ण गिण्हत्ति जाहे सव्वाणि वि गहियाणि होज्जा ताहे दिलृ दिट्ठीएण पाडिंति तो मच्छिया गिण्हंति दिट्ठी य संकमइ (चउवज्जणत्ति) चतुर्णा वर्जनापरिहारः चतुर्वर्जन आदिकृत्यानां चतुषु वर्जनीयक्षेत्रस्य संयतभद्रिकागृहिप्रान्ता इत्यादिषु भङ्ग केषु (विसुउवस्सएयत्ति) ग्लानविधिः विष्वग्भेदेव उपाश्रय आश्रयः कर्त्तव्य इत्यर्थः / "जो संतो होज्जा तस्स दूरे ठितस्स भत्तंति परंपरेण दिज्जति त्ति परंपराभत्तंति' त्रयाणां पंरपराभक्तमाहारः / तदेको गृह्णाति द्वितीयस्त्वानयति तृतीयोऽवज्ञया ददातीत्यर्थः / अवधूतमवज्ञानम् / यथावधूतानामतिग्लानोद्वर्तनादिविधि-प्रदर्शनायाह / उध्वत्तणनिल्लेवण, वीहं ते अणभिओग अभीरुयं / अगहियकुलेसु भत्तं, गहिए दिहि परिहरिजा / / 27 / / उद्बवर्तनं यदसाधु वर्तते निर्लेपनं यदसौ निर्लेपः क्रियते। उपलक्षणं चैतत् तस्य सकाशे स्थातव्यम्। दिवा रात्रौ वा अथ कीदृशेन साधुना कर्तव्यमित्याह(वीहंतोणभियोगत्ति) अनभियोगः विभ्यतीति भयं गच्छति भीरावित्यर्थः। न अभियोगोऽनभियोगः यो भीरुः सतत्र न नियोक्तव्यः। कस्तर्हि करोतीत्याह (अभीरुयत्ति) अभीरुश्चन भीरुरभीरुस्तत्र क्रियते नियुज्यते / च शब्दो वक्या-ऽन्तरादिप्रयत्नप्रदर्शनार्थः / अगृहीतेषु अशिवेन भक्तं ग्राह्यं तदभावे दृष्टिं 2 संघातपरिहारः / आह चतुर्वर्जनेत्युक्तं तत्र भङ्गका अपि गृह्यन्त इति। "जो चितुं उव्वत्तेति वा परियत्तेइ वा सो हत्थस्स अंतरे वत्थंदाऊण ताहे उव्वत्तेइ वातव्वत्तेऊणं हत्थे महिड्डियाए धोवंती जो य वीहेइ सो तत्थायरिएण ण भाणियव्यो / जहा अज्जो तुम वसाहित्ति जो धम्मस्स ठिओसाहू सोअप्पसा चेव भणति। अहं वसामि। प्रतिबन्धस्थाने सति कर्तव्यान्तरप्रदर्शनायाहपुवाभिग्गहबुड्डी, विवेगसंभाइएसु णिक्खमणं। ते विय पडिबंधठिया, इयरेसु वलारयगादुगं // 28| पूर्वमित्यशिवे काले येऽभिग्रहास्तपः प्रभृतयस्तेषां वृद्धिः कार्या चतुर्थाभिग्रहः षष्ठं करोति। मृते तस्मिन् को विधिरित्याह। (विवेगत्ति) विवेचन विवेकः विचिर पृथग्भावे परित्याग इति यावत्। कस्यासाविति / तदुपकरणस्य अमृते तस्मिन् गमनावसरे च प्राप्ते किं कर्त्तव्यमित्याह / (संभाइएसुणिक्खमिणत्ति) अशेष-समानसमाचारिकेषु विमुच गम्यतेते | तत्राशिवे कथं स्थिता इत्याह / (ते वि य पडिबंधठियत्ति) न तेषां गमनावसरः कुतश्चित्-प्रतिबन्धात्तदभावे किंकर्तव्यमित्याह (इतरेसुत्ति) असांभोगिके-ष्वित्यर्थः / तदभावे देवकुलिकेषु अतीव सुवला त्कारेण तदभावे शय्यान्तरे यथा भद्रकः मिथ्यादृष्टिः सोय गिलाणो जइ अस्थि अन्ना वसही तहिं ठविजइ असतीए ताइचेव वसहीए एगपासे चिलिमीली | किज्जइ / वोरं दुहा कज्जइ जेण गिलाणो णिक्खमइत्ति पविसइ वा तेण अंतेण साहूणो णिगच्छतु पडियारगविजंता वा पत्तेहिं अत्थंति जाय सत्थो ण लब्भति ताव जोगवद्धिं करेंति जो न पोकारं करेंतओ सो पोरिसिं करोति एव वयति जइ पउणो सो साहू योगहिओ ताहेव वति / अह कालं करेति ताहे जं तस्स उ करणं तं सव्वं छड्डिजइ ते छड्डित्ता ताहे वचंति अह सेणचेवमुक्कोताहे अन्नेसिं संभोइयाणं सकज्जपडिबंधट्ठियाणं तले णिक्खिप्पति जाहे संभोइया ण होज्जा ताहेव अन्नसंभोइयाणं जाहे तेण वि होज्जा ताहेण सत्थो समकुसीलादीणं तेसिं बलाविओ वेडिज्जइ तेसिं देवकुलाणि भुञ्जति साहू विय सिद्धपुत्ताणं तेसिं असइसाव- गाणं उवणिक्खिपइ पच्छा सिज्झायरे अहाभद्दगेसु वा एवं लभिजइ ताहे वचंति / यदि पुनरसौ मुच्यतेन आक्रोशति ततः किं कर्तव्यमित्याहकूयंते अब्मथणं, समत्थ भिक्खु अणिच्छ तदिवसं। जह विंदघाइभेओ, तिदुएगो जाव ला दुवमा॥२९॥ कूज अव्यक्ते शब्दे कूजयत्यव्यक्तं शब्दं कुर्वाणे किं कार्य-मित्याह (अब्भत्थणंति) समर्थः शक्तोऽभ्यर्थ्यते तिष्ठत्वं यावद्वयं निर्गच्छाम इति निर्गतेषु वक्तव्य इच्छतु भवानहमपि गच्छामि यदीच्छति क्षिप्रं निर्गतो वाऽसौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह / अथ तदिवसमनिच्छति तस्मिंस्तस्य साधोरीमनंतदिवसं स्थित्वा छिद्रं लध्या न द्रष्टव्याः / तैश्च किं सह निर्गन्तव्यमाहोस्विदन्येनापीत्याह (यदि विंदघातित्ति) वृन्दघातिनी ततो द्विधा भेदस्तथापि न तिष्ठति त्रिधा त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा (वालंति) नान्यथेति तदर्थ भेदः / एवमशिवादेकाकी भवति यदिसो कुव्वतिताहे एको भन्नइ त्ति जो समत्थो तुमं अत्थ ताहे छिदं नाऊणं विइयदिवसे इजासि तस्स मज्जायाते वि सेज्जेयव्या मा मम कज्जे तुमं करंतु जाहे सो विमल्लीणोताहे सव्वे एगओ वजंति जाहे तेसिं एगओवचंताणं कोइ विहामो होजा एस वंदघाति जत्थ बहूगा तत्थ पडइ दिहतो कट्ठसंघातो पलित्तोसो दुहा कतो पच्छा एक्कक्के दारुगं कजं ण जलति / एवं ते वि जे गहिया ताहे दुहा कजं तिहा जाव तिन्नि तिन्नि जणा एगो पडिस्सय वालो संघामतो हिंडइ। अह तहवि न मूयइ ताहे दो दो हुंति अह दो विजणाण मुयइ ताहे एकेको भवति तेसि उपगरणंण उवहम्मइ एवं ता एकल्लओ दिट्ठो असिवेण छक्केन पुनरुपायेन एकत्वविशेषणे ज्येष्ठा नष्टास्सन्त एकत्रप्रदेशे संहियन्त इत्याहसंगारो राइणिए, आलायणपुय्वपत्तपच्छा वा। सोम्ममुहिकालरत्तं,जणंतरे एक्क दो वि सए॥३०|| संगारः संकेतः पृथग्भावकाले कर्तव्यः / यथा अमुकप्रदेशे सर्वैः संहितव्यमित्युपायस्तं च प्रदेश प्राप्तानों को विधिरित्याह (राइणिएत्ति) वयोधिकस्य गीतार्थस्य पूर्वप्राप्ते वा लोचना, तदभावे लघोरपि गीतार्थस्य दातव्या / कियत्पुनः क्षेत्रमति-क्रमणीयमित्याह / (सोम्ममुहीत्यादि) अशिवकारिण्या विशेषणानि सौम्यं मुखं यस्या सा। तथा कथमुपद्रवकारिण्या सौम्यमुखीत्वेअनन्तविषयं प्रत्युपद्रवाकरणात् कृष्णमुखी द्वितीयविषयेऽपि न मुञ्चति / रक्ताक्षी तृतीयेऽपि न मुञ्चति यथासंख्यभनन्तरमेव स्थीयते। सौम्यमुखी एक इति एकमन्तरे कृत्वा द्वितीये स्थीयते कृष्णमुख्याम् (दोइत्ति) द्वौद्वावन्तं कृत्वा चतुर्थेस्थीयन्ते रक्ताभ्यां "ते सिंगारो दिल्लेल्लओ भवति जहा अमुगत्थ मे लाई तत्थ त्तिजाहे मिलीणो भवति ताहे तत्थ जो राइणिओ पुव्वपत्तो वा पच्छापत्तो वा तस्स आलोइजति सा पुण तिविहाओ धाइया सोम्ममुही कालमुखी रत्तच्छी यजा सा सोम्भमुही तीसे एक सवीयं गम्मइ / कालमुहीए एगोवि स ओ अंतरिजइ रत्तच्छीए दोसविसए अंतरेऊण चउत्थे विसइए ठाइ इति असिवित्ति दारं सम्मत्तं" अशिवेन यथैकाकी भवति तथा व्याख्यातम् / सांप्रतम् "उमोयरियत्ति" यदुक्तं तद्व्याख्यानायाह /