________________ एगल्लविहार 16- अभिधानराजेन्द्रः - भाग 3 एगल्लविहार नामापि साधूनां यः स गीतार्थमिश्रको भणितः / उक्तो जिनैर्विधेयतया भयं क्षुभितं क्षोभः संत्रास इत्यर्थः / उत्तमार्थोऽनशनं फिडित इति भ्रष्टो इत आभ्यां द्वाभ्यां विहाराभ्यामन्यस्तृतीयो विहारः / एकानेका- मार्गात् ग्लानो मन्दः अतिशेषोऽतिशययुक्तः देवताचार्या प्रतीतौ अयं गीतार्थसाधुरूपो नानुज्ञातो नानुमतो विधेयतया जिनवरैर्जिननाय- तावदक्षरार्थः। भावार्थस्य भाष्यकार एकैकं द्वारमङ्गीकृत्य प्रतिपादकः। कैर्यतः "सामण्णगजोगाणं, बाज्झागिहिसन्नि संयुओ होइ। "यथोद्देशं निर्देशम्" इतिन्याय-माश्रित्य यो विधिःयतेरसावभिधीयते दंसणणाणचरित्ताण, पइलणं पावए एक्को'' इति गाथाद्वयार्थः। इहाशिवमेकाकीत्यस्य हेतुत्वं वर्तते तस्मात्तथा कर्त्तव्यं यथा तन्न विशेषविषयत्वमेवास्यु स्पष्टयन्नाह॥ भवत्येव / केन पुनः प्रकारेण तन्न भवतीति चेदुच्यतेतागीयम्मि इमं खलु, तदण्णलामंतरायविसयं तु। संवच्छरवारसए ण, होहिइ असिवंति ते तओ णिग्गंति। सुत्तं अवगंतव्वं, णिउणेहिं तं तजत्तीए॥३३॥ सुत्तत्थं कुव्वंता, अइसइमाईहि नाऊणं // 23 // ता इति तस्मादेतान्यागमवचनानि सामान्यसाधोरेकाकित्वस्य / संवत्सराणां द्वादशकं 2 द्वौ च दशच द्वादश तेन भविष्यत्य-शिवमिति निषेधकानि सन्ति तस्ताद्गीते गीतार्थसाधुविषये इदम्। "एगो विपावाई ज्ञात्वा ते इति तदैव तत इति तस्मान् क्षेत्रात् (णिग्गत्ति) निर्गच्छन्ति विवजयंतो" इत्येतत्सूत्रमवगन्तव्यमिति योगः। खलुरवधारणार्थः। स सूत्रपौरुषीमर्थपौरुषीं च कुर्वन्तो निष्यादयन्तो-ऽन्यदेशमभविष्यदशिवं च योक्ष्यते। अथ गीतार्थविषयं किमिदं साधुः सामान्यत एव नेत्याह। विश्वस्ताः संक्रामन्ति / कथं पुनर्जायते / अतिशय आदिर्येषां ते तस्माद्गीतार्थसाधोरन्ये अपरे ये गुणवन्तः साधवस्तेषां यो लाभः अतिशयादयो ज्ञानहेतवः / अतिशयादि-ज्ञानहेतवस्तैः / प्राप्तिस्तत्र योऽनतरायो विघ्नः स एव विषयो गोचरो यस्य तत्तथा। अतिशयादिप्रतिपादनायाह - अतस्तदन्यान्तरायविषयमेव गीतार्थस्यापि साध्वन्तराप्राप्तविका- अइसेसदेवया वा, निमित्तगहणं सयं वा सीसो वा। कित्वानुज्ञातपरमिदमिति भावोऽन्यथा ससहायतैव युक्ता / परिहाणि जाव पत्तं, निग्गमण गिलाण पडिबंधो॥२४|| यतोऽभिधीयते "कालम्मि संकिलिट्टे, छक्कायदयावरो वि संविग्गो। जइ अतिशयोऽवध्यादिस्तदभावे क्षपकगुणाकृष्टा देवता कथयति। अथवा जोगीणलभेपण, गन्नयरेण संवसई" पार्श्वस्थावसन्नकुशीलसंसक्तयथा- "आयरियाएणं सुत्तत्थे सुणिएण सयमेव णिमित्तं घेत्तव्वं अहवा सीसो च्छन्दाभिधानांनांपञ्चानांसाधूनामेकतरेण सह वसतीत्यर्थः / इति शब्दः गहणधारणासंपन्नो निम्विकारी जो सो गिण्हाविज्जइ जया आयरिओ प्राग्वत् / सूत्रं "नयालभेत्यादि' व्रतरूपमवगन्तव्यमवसेयं निपुणैः बुड्ढो भवति तया अविकारिस्स सीसस्स दित्ति। जाहे सो न होजाताहे सद्धिभिस्तन्त्रयुक्त्यागमिकोपपत्त्योक्तरूपयेति गाथार्थः। पंचा०११ अन्नो कोइ पुच्छिज्जइ ताहे वारसहिं निग्गंत-व्वं / अह वारसहिं ण णायं विव०। (कीदृशस्यैकाकिविहारः कथं च तद्योग्यता भवतीत्युवसंपया ताहे एक्कारसहिं जाव जाहे एक्कण विणाय होज्जा ताहे छम्मासेहिं सुयवाहे शब्दे) (एकाकि विहारस्य परिचितादिव्याख्या व्यवहारकल्पे सा णिग्गछंतु / अह वा ण चेव णायं असिवं जायं ताहे णिग्गच्छन्तु / चोवसंपया शब्दे) एकाकिविहारे कारणा-न्योधनियुक्तौ / तत्र अक्षरव्याख्या / अति-शयनमतिशयः प्रत्यक्ष ज्ञानमवधिमनः प्रथममेकाकिविहारिणः कतिविधा इत्याह। पर्यायकेवलाख्यं तेन ज्ञात्वा देवता वा कथयति / भविष्यत्य-शिवमिति एगेव पुटवभणिए, कारणनिक्कारणे दुविहभेदे। निमित्तमनागतार्थपरिज्ञाहेतुग्रन्थस्तस्य ग्रहणं स्वयमेव करोत्याचार्यः शिष्यो वायोग्यो ग्राह्यते निमित्तं (परिहाणिजाव पत्तत्ति) द्वादशकेन यदा एक एकाकी द्विविधभेदः पूर्वमोघनियुक्तौ भणितः / तद्यथा कारणे न ज्ञानं यदा एकादशकेनेत्येकैकहान्या परिहाणिरिति यावत् प्राप्तमिति निष्कारणे च / सांप्रतमेनामेव विवरीषुः प्रथमतः कारणैक तावद् स्थिताः। कथंचिद्यावत् प्राप्तमागतमशिवं तत्र किमिति निर्गमनं प्रतिपादनार्थमाह - निर्गमः कार्यः सर्वरवेति कथं तर्हि अतिशयमाश्रित्य एकाकित्वमिति असिवादी कारणिया, निकारणिया य वक्क थूभादी। चेत्तदाह। (गिलाणपडिबंधो) ग्लानो भन्दस्तयैव अशिवकारिण्या देवतया ओहावेतो दुविहा, लिंगेन विहारेण वाहोति / / कृतः पूर्वभूतोवा तेन प्रतिबन्धो न निर्गमः सर्वेषां तस्य पूर्वशिवकारिण्याः अशिवादिभिरादिशब्दादवमौदर्या राजद्विष्टादिपरिग्रहः / स्वतपः प्रतिपादनायाहकारणैरेकाकिनः कारणिकाः / चक्र स्तूपादौ आदिशब्दात्- संजयगिहि तदुभय, भदिया तह तदुभयस्स। प्रतिमानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो वियपंता चउबजण, उवस्सययतिपरंपराभत्तं / / 25 / / निष्कारणिका लिङ्गे नोत्प्रव्रजितुकामा विहारेण पार्श्वस्थविहारेण असिवे सदसंवत्थं, लोहं लोणं च तह य विगई य। विहर्तुकामा भवन्ति। ज्ञातव्याः। षड्येते कारणिकाः 1 निष्कारणिकाः एयाई वाघेजा, चउवजयणयंति जं भणियं // 26 / / 2 औपदेशिकाः 3 अनौपदेशिकाः 4 लिङ्गे नावधाविनः 5 संयताः साधवस्तेषां भद्रिका नगृहिणामिति प्रथमो भङ्गः गृहिणां भद्रिका विहारेणावधाविनश्च 6 / प्रायेणैते एकाकिनो विहरन्ति गच्छन्ति / वा न संयतानामिति द्वितीयः। तथोभयभद्रिकेति तृतीयः / तथोभयभद्रिका उपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छान्निर्गतास्तेन नेतिचतुर्थः / उभयप्रान्ता अभद्रिका अशोभनेत्यर्थः। सा पुण चउप्पगारो एकाकिनो भण्यन्ते इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि संजयभद्दिगा उभयवंता संजयपंता उभयभद्दिगा कहं पुण संजयभहिगा गच्छान्निर्गता एकाकिनः प्रोच्यन्ते / तत उक्तम्- षड्येते विहारिण होजा वा गिहिभद्दिगा संजयप्पंता संजए चेव पढमं / (गिण्हत्ति) जहा एते एकाकिनः। व्य०वि०८ उ०। महातवसीयतेचेव पढ़मं पेलेयव्या! एतेसु निजिएसुअवसेसा णिज्जिया कियन्ति पुनः तान्यशिवादीनि येष्वसावेकाकी भवतीत्याह - चेव भवंति एत्थ जा होउ सा होउ णिगंतव्वं जाहेण णिमाया केइ असिवे ओमोदरिए, रायभए क्खुभिय उत्तिमटे य। णइवाघाएण को वाघाओ पुव्यं गिलाणो होजा ताए वा तो हावियाए कोई फिडियगिला अइसेसिं, देवया चेव आयरिए / / 11 / / संजओगहिओजो पंथा वा ण वहति ताहे तत्थ जयणाए अत्थियव्वं। को न शिवसशिवं देवतादिजनितो ज्वराधुपद्रवः। अवमौदरिकं दुर्भिक्षं राज्ञो | जयणा इमाणि चत्तारि परिहारियव्वाणि विगई दसविहा वि लोहं लोणं