SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ कहा 403 - अमिधानराजेन्द्रः - भाग 3 काइयजोग पदर्शने महता चडकरत्वेन अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह / अर्थ | काहावणो कथंकहावणो ? ह्रस्वः संयोग इति पूर्वमेव ह्रस्वत्वे पश्चादा कथा हन्ति भावार्थ नाशयतीति गाथार्थः / कर्षापणशब्दस्य वा भविष्यति: प्रा०ा "रहोः"1|NE३। इति हस्यन विधिशेषमाह। द्वित्वम् प्रा० अशीतिरत्तिके तामिके, कर्षे, वाचा खेत्तं कालं पुरिसं, सामत्थं चप्पणो वियाणेत्ता। कहासेसा स्वी०(कथाशेषा) उज्जयिनीप्रत्यासन्नग्रामवास्तव्यभर नटदुहितरि, आ०क०। (बुद्धिसिद्धशब्दे कथा) समणेण उ अणवजा, पगयम्मि कहा कहेयध्वा // 221 // कहाहिगरण न०(कथाधिकरण) कथा वाक्यप्रबन्धः शास्वमित्यक्षेत्र भौमादिभावितं कालंक्षीयमाणादिलक्षणं पुरुषं पारिणामिकादिरूपं र्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि / कौटिल्यशास्वादिषु सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्ववद्या प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मदुर्गतावधिकारित्वकरणात्। कथया पापानुबन्धरहिता कथा कथयितव्या नान्यथेति गाथार्थः। उक्ता कथा। क्षेत्राणि कृषतः गानमसूयतेत्यादि कयाऽधिकरणानि तथाविधप्रवृत्तिदश०नि०३ अ० "णिसम्म भासीय विणीय गिद्धिं, हिंसण्णिायं वा ण रूपाणि। असत्प्रवृतिषु, कथा च अधिकरणानि च द्वन्द्वः / राजकथादिकह करेजा'' गृद्धिंगाद्ध्य विषयेषु शब्दादिषु विनीयापनीय निशम्यावगम्य कायां कथायाम, यन्त्रादिषु कलहेषु वा अधिकरणेषु, स० "जे पूर्वोत्तरेण पालोच्य भाषका भवेत् तदेव द्रढयति हिंसया कहाहिगरणाई संपउंजे पुणो पुणो" स०) प्राण्युपमर्दरूपया अन्वितां युक्तां कथां न कुर्यात् / न तत्प्रबूयात् | कहि-अव्य०(क) (प्राकृते किम्-डि) "नवाऽनिदमेतदो हिम्" यत्परात्मनोरुभयोर्वा बाधकं वच इति भावः तद्यथा 'अश्रीत पिबत / 8 / 3 / 60 // इति किमः स्थाने हिमादेशः। किमः कादेशः। कस्मिन्नित्यर्थे, स्वादत मोदतहत छिन्दत प्रहरतपचते" त्यादि कथां पापोपादाननभूता जी०३ प्रतिला "कहिणं जंबुद्दीवे दीवे" कस्मिन् देशे, इत्यर्थः भ०६ न कुर्यादिति (सूत्र०) नैयायिकसम्मते वादाद्यात्मके पदार्थभेदे "तिस्रः श०१ उ०। "से कहिं खाइणं भंते ! सिद्धा परिवसंति' क्व देशे, औ०। कथा वादो जल्पो वितण्डा चेति'' तत्र प्रमाणतर्कसाधनोपालम्भः "कहिं पहिया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं वोदि चइत्ताणं, सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः प्रतिपक्षपरिग्रहोवादः / स च कत्थ गंतूण सिज्झह" औ०। "कहिं अणुपवि?" क्वानुप्रविष्टः क्वानुलीन तत्वज्ञानार्थ शिष्याचार्ययोर्भवति। स एव विजिगीषुणा सार्धं छलजाति इतिभावः रा०। काले तु"ङडहि डालाइआ काले"||३.६५॥ इतिडे: निग्रहस्थानसाधनोपालम्भो जल्पः / स एव प्रतिपक्षस्थापनाहीनो स्थानेडाहे डाला इआ इत्यादेशश्त्रये काहे काला कइआ। पक्षे कहि वितण्डेति / (एतत्खण्डनं यथा)तत्रासां तिसृणामपि कथानां भेद एव कस्सिं कम्मि कत्थ। कस्मिन् कीले, इत्यर्थः प्रा०। नोपपद्यते यतस्तत्वचिन्तानां तत्वनिर्णयार्थ वादो विधेयो न कहिय त्रि०(कथित) कथ-गौणकर्मणि क्त-तदसमभिव्यवहारे मुख्ये छलजल्पादिना तत्वावगतः कर्तुं पायते / छलादिकं हि परवञ्चनार्थ कर्मणि क्त-उक्ते, वाचा आख्याते, पंख०१७ विव० आव०। मुपन्यस्यते। नच तेन तत्वावगतिरिति। सत्यपि भेदे नैषां पदार्थता यतो प्रतिपादिते, सुत्र०१ श्रु०३ अ०२ उ०। उपदिष्टे, सू०प्र०१ पाहु। कर्णतोऽर्थतश्चोक्ते, द्रव्या किञ्चिद्रूपेण प्रतिपादिते गौणे कर्मणि क्तः यदेव परमार्थता वस्तुवृत्त्या वस्त्वस्तितदेव परमार्थतयाऽभ्युपगन्तुंयुक्तं यस्यायबोधाय कञ्चिदर्थः प्रतिपाद्यतेतस्मिन्नर्थे, त्रि०ा भावेक्त-कथाने, वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते न तेषां परमार्थतेति। न०वाचा किंच पुरुषेच्छानुविधायिनो वादाः कुकुटलावकादिष्वपि पक्षप्रति कहेत्ता त्रि०(कथयितृ) कथ णिच् शीलार्थतन् कथनशीले, "इत्थिकह पक्षपरिग्रहे भवन्त्यतस्तेषामपितत्वपप्तिः स्यान्न चैतदिष्यत इति सूत्र०१ भत्तकहं रायकहं कहेत्ता भवइ" स्था०४ ठा०२ उम श्रु०१२ अ० समवायाने तुपञ्च प्रतिपादिता तत्र चतुर्थी प्रकीर्णकथा सा काअव्व त्रि०(कर्तव्य) कृतव्य 'आ कृगोभूतभविष्यतोश्च 814 / 214 चोत्सर्गकथास्तिकनयकथा वा / तथा निश्चयनकथा पञ्चमी सा इति तव्ये परे धातोराकारान्तादेशः। कदणीये,प्रा०॥ चापवादकथा पर्यायास्तिकनयकथा वेति / स०१२ स०। "वादो काइँ त्रि०(किम्) "अपभ्रंशे किमः काइँ कवणौ" 84367 / इति जप्पवितंडा, पइण्णगकहा य णिच्छयकहा य'। संजोगविहिविभत्ता, काइँ आदेशः। "जइन सुआवइ दूइघरु, काइँ अहो मुहतुज्झु / वयणजु कधपडिवंधा विछट्ठाणा / / 231 / / बादं जप्पवितंड, सव्वे हि वि कुणति खडइ तउ सहिए, सो पिउ होइन मज्झु' प्राof समणिवजेहिं / समणीण विपडिकुवा, होति सपरे वि तिहि कहा।।२३२।। काइयत्रि०(कायिक) कायेन शरीरेण निवृत्तः कायिकः। कायकृते, आव०४ उसग्गपइण्णकहा, अववातो होति णिच्छय कधातु। अहवा ववहारणया, अ०। विशे०। हस्तपादादिके सट्टे, सूत्र०२ श्रु०२ अ० शारीरिक पइण्णसुद्धा य णिच्छदगा // 233 / / (संभोगशब्दे सव्याख्याका इमा इडापिङ्गलादिप्राणतत्वे, स्था०६ ठा० कायः प्रयोजनं प्रयोजकोऽवक्ष्यन्ते) निचू०५उ०स०) स्यातिचारस्येति कायिकः। कायाजातेऽतिचारे "जो मे अइआरोकओ कहापबंधण न०(कथाप्रबन्धन) कथावादादिका पञ्चधा तस्याः प्रबन्धनं काइओवाइओमाणसिओ" आ०चू०४ अ०। काये भवं कायिकं रोगादौ, प्रबन्धेन करणं कथाप्रबन्धनम् वादादिकथा प्रबन्धकरणे, तत्र उत्त०३२ अग सम्भोगाऽसम्भोगौ भवतः। स०१२ सा नि०चू०(कथाशब्दे उक्तम् ) काइयजोग पुं०(कायिकयोग) कायेन निवृत्तः कायिकः योजनं योगे व्यापारः कहाकहण न०(कथाकथन) पञ्चपञ्चाशतमे स्त्रीकलाभेदे, कल्प० . ! ...कर्म क्रियेत्यनर्थान्तरम् / कायिक्यां क्रियायाम्, विशे०। "गिण्हइय कहावण नका(क)(पण] कर्षस्येदं स्वार्थे वा अण। तेन आपण्यते आ काइएणं, निसिरइ तह वाइएण जोगेणं एगंतरंच गिण्हसि निसिरइ एगंतरं पण कर्मणिघः "कापिणे ।।२।७१।कार्षापणे संयुक्तस्य हो भवति''। | चेव' विशे०। (भाषाशब्दे विवृतिः)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy