________________ कहं 402 - अभिधानराजेन्द्रः- भाग 3 कहा प्रा०ा शौरशेन्यांतु"थो धः" 1267 शौरशेन्याम्थस्य धो वा कहं कधं, प्रा०। केन प्रकारेणेत्यर्थे, सूत्र०१ श्रु०६ अ०।"कहं मुत्ता भत्तारेण सव्वं कहेति' नि०चू०१ उ०/"कहं चरे कह चिट्ठ, कहमासे कह सए।कह भुंजते भासतो, पावं कधं कम्मं बंधइ" / कथं केन प्रकारेण, दश०३ अ०। कहकहा स्त्री०(कथंकथा) कथमपि कथा रागकथादिका विकथायाम्, आचा०१ श्रु०८ अ०६ उ०।। कहंवि अव्य०(कथमपि) कथं च अपि च द्वन्द्वस० पदद्वयमित्येके केनचित्प्रकारेणेत्यर्थे, अतिकष्टेनेत्यर्थे च श्रा०। कहकह पुं(कहकह) अनुकरणम् प्रभोदकलकले "देवकहकहत्ति" देवकृतप्रमोदकलकलः स्था०३ठा० १उ०। आचा०। प्रज्ञा०ा प्रश्न प्रमोदभरवशतः स्वेच्छावचनैर्बोलकोलाहले, आ० म०प्र०। कहकह (ग)भूय त्रि०(कहकह(क)भूत] कहकहेत्यनुकरणं कहकहेति भूतं प्राप्तं कहकहभूतम् / निरन्तरं तत्तद्विशेषदर्शनतः सम्बलितप्रमोदभरपरवशसकलदिक्चक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूते, रा०ा हर्षदृहासादिनाऽव्यक्तवर्णकोलाहलमये, कर्म०२ का कहग त्रि०(कथक) सरसकथाकथनेन श्रोतृरसोत्पत्तिकारके,जं०२वक्ष सरसकथावक्तरि, कल्प०उ०ा औ०नि०चूना प्रश्नारा० अनशनिनः पुरतो धर्मकथके, प्रव०७२ द्वा०। कहण न०(कथन) प्रज्ञापने, ध०१ अधि०"परूवणत्ति वा कहणत्ति वा वक्खाणमग्गोत्ति वा एगट्ठा'' आ०चू०१ उ०। कहणविहि पुं०(कथनविधि) कथनप्रकारे। आणागिजो अत्थो, आणाए चेव सो कहेअव्वो। दिलुतिअदिटुंति, कहणविहि विराहणा इहरा ||71 / / आज्ञा आगमस्तद्ग्राह्यस्तद्विनिश्चयोऽर्थः अनागतातिक्रान्तप्रत्याख्यानादि आज्ञयैवागमेनैवासौ कथयितव्यो न दृष्टान्तेन तथादाष्टान्तिकः दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेतेऽदोषा भवन्त्येवमादिदृष्टान्तात् दृष्टान्तेन कथयितव्यः / कथनेऽयं विधिरेषु कथनप्रकारः प्रत्याख्याने वा / यद्वं सामान्येनैवाज्ञा ग्राह्योऽर्थः सौधर्मादिराज्ञयवासी कथयितव्यो न दृष्टान्तेन तत्र तस्य वस्तुतोऽसंभावात्। तथा दान्तिक उत्पादादिमानात्मावस्तुत्वाद्घटवदित्येवमादिदृष्टान्तात्कथयितव्य एष कथनविधिः / विराधना इतरथा विपर्यायेऽन्यथाकथनविधेरप्रतिपपत्तिहेतुत्वात् अधिकतरसंमोहादितिगातार्थः / / 71 / / इति कथनविधिः / आव०६अग कहणिज न०(कथनीय) उत्तराध्ययनज्ञाताधर्मकथादौ कथ्ये, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, सूत्र०१ श्रु०१ अ०१ उ०। कहप्पगार त्रि०(कथम्प्रकार)किम्प्रकारे, भ०५ श०६ उ०। कहवि अव्य०(कथमपि) कृच्छ्रदित्यर्थे, प्रश्न० आश्र०१द्वा०। कहा स्त्री०(कथा) कथ णि अ० स्फटिकनिकषचिकुरेषु हः' इत्यतः ह इत्यनुवर्त्य 'खघथमा ||1|186 / इति थस्य हः, प्रा० तन्नामोचारणतद्गुणोत्कीर्तनतचरितवर्णनादिकायां वचनपद्धत्याम् ध०२अधि०। स्था०। अनु०। प्रश्न०। ग०1 वसुदेवचरितचेटककथादौ, बृ०१ उ०। वाक्यप्रबन्धे, शास्त्रे, स० "तिविहा कहा पण्णत्ता तंजहा अत्थकहा धम्मकहा कामकहा" स्था०३ ठा०३ उ०। सांप्रतं कथामाह अत्थकहा कामकहा, धम्मकहा चेव मीसिया य कहा। एता एक्के का विय, णगविहा होइ नायव्वा / / 194 // (अत्थकहेति) विद्यादिभिरर्थस्तत्प्रधाना कथा अर्थकथा / एवं कामकथा धर्मकथा चैवं मिश्राच कथा अत आसां कथामामेकैकापिच कथा अनेकविधा भवति ज्ञातव्योपन्यस्तगाथार्थः 164 / द०नि०३अ०(अत्थकथादिशब्देषु अर्थकथादिव्याख्याः)(अन्तर्गृहे धर्मकथा न कर्तव्येति अंततरगिहशब्द) अत्रैव प्रक्रमे कथामाह तवसंजमगुणधारी, जं चरणरया कहिंति सम्भावं / सव्वजगजीवहियं,साउ कहा देसिया समए॥२१६|| तपःसंयमगुणान् धारयन्तीति तच्छीलाश्चेति तपःसंयमगुणधरिणः यं कंचन चरणरताश्चरणप्रतिबद्धान त्वन्यत्र निदानादिना कथयन्ति सद्भाव परमार्थ किंविशिष्ट मित्याह / सर्वजगजीवहितं न तु व्यवहारतः कतिपयसत्वहितमिति। तुशब्दस्यावधारणार्थवात् सैव कथा निश्चियतः देशिता समये निर्जराख्यफलसाधनात् कर्तृणां श्रोतृणामपि चेतःकुशल परिणामनिबन्धना कथैव नो चेभाज्येति गाथार्थः। इहैव विकथामाहजो संजओ पमत्तो, रागद्दोसवसगओ परिकहेइ। सा उ विकहा पवयणे, पण्णत्ता धीरपुरिसेहिं / / 217 / / यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगतः सन्न तुमध्यस्थः परिकथयति किंचित् सा तु विकथा प्रवचने सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैस्तीर्थकरादिभिः / तथा विधपरिणामनिबन्धनत्वात्कर्तृश्रोत्रोरिति। श्रोतृपरिणामभेदे तुतुपति कथान्तरमेवैवं सर्वत्र भावना कार्येति गाथार्थः। सांप्रतं श्रमणेन यथाविधान कथनीया तथाविधामाह सिंगाररसुत्तुइया, मोहकुवियफुफुगाह सहसिं ति। जं सुण्माणस्स कहं समणेण न सा कहेयव्वा / / 218|| श्रृंङ् गाररसेन मन्मथदीपकेन उत्तेजित्ता अधिकं दीपिता केत्याह मोह एव चारीत्रमोहनीकर्मोदयसमुत्थात्मपरिणामरूपः कुपितः फुफुकाघ-ट्टितकु-कुला (हसहसिंतित्ति) जाज्वल्यमाना जायत इति वाक्यशेषःयांशृण्वतःकथांमोहोदयोजायत इत्यर्थः। श्रमणेन साधुना नसा कथियतव्या आकुलभावनिबन्धम्वादिति गाथार्थः। यत्प्रकारा कथनीया तत्प्रकारामाहसमणेण कहेयव्वा, तव नियमकहा विरागसंजुत्ता। जंसोऊण मणूसो, वचइ संवेगणिव्वेयं // 216 // श्रमणेन कथयियतव्या किं विशिष्टत्याह तपोनियमकथा अनशनादि पञ्चाश्रवविरमणादिरूपा सापि विरागसंयुक्ता न निदानादिना रागादिसंगता अत एवाह यां कथा श्रुत्वा मनुष्यः श्रोता व्रजति गच्छति (संवेयणीवेदंति) संवेगं निर्वेदं चेति गाथार्थः / कथाकथनविधिमाह अत्थमहंती विकहा, अपरिकिलेसबहुला कहेयव्या। हंदि महया चडगरत्तणेण अत्थं कहा हणइ॥२२०।। महाअपि कथा अपरिक्लेशबहुला कथयितच्या नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः किमित्येवमित्याह हन्दीत्यु