________________ कसायपचक्खाण 501 - अभिधानराजेन्द्रः - भाग 3 कहं कसायपचक्खाण न०(कषायप्रत्याख्यान) क्रोधादिप्रत्याख्याने, तान् कसायसमुग्धाय पुं०(कषायसमुद्धात)कषायैः क्रोधादिभिर्हेतुभूतैः (क्रोधादीन्) न करोमीति प्रतिज्ञाने, भ०१७ श०३ उ०। उत्त। समुद्धातः कषायसमुद्धातः / कषायाख्यचारित्रमोहनीयकर्माश्रये कसायपचक्खाणेणं भंते ! जीवे किं जणयइ ? कसाय समुद्धाततविशेषे, प्रज्ञा०३६ पद / तथाहि तीव्रकषायोदयाकुलो जीवः पचक्खाणेणं वीयरायभावं जणयइ वीयरायभावं पडिवन्ने य णं स्वप्रदेशान् बहिर्विक्षिपति तैः प्रदेशैर्वदनोदरादिरन्ध्राणिकर्णस्कन्धाजीवे समसुहदुक्खे भवइ॥३६|| द्यन्तरालानि वा पूर्यायामतो विस्तरतश्च देहमात्रक्षेत्रमभिव्याप्य वर्तते हेस्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति / गुरुराह हे - तथाभूतश्च प्रभृतान् कषायकर्मपुद्गलान् परिशाटयति, प्रव०२२६ द्वा०। शिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो स०। प्रज्ञा०। आचा० स्था०(समुग्घायशब्दे एततमाश्रित्य दण्डकं वीतरागभावं जनयति / प्रतिपन्नवीतरागभावा जीवः समसुखदुःखो वक्ष्यामि) भावति। उत्त०२६ अ० कसायाईय पुं०(कषायातीत)अकषायिणि, विशे)। कसायपडिककण न०(कसायप्रतिक्रमण) कषायाणां प्राग्निरूपितशब्दा- कसायाता स्त्री०जी०(कषायात्मन्) क्रोधादिकषायविशिष्ट आत्मा थानां ब्रोधादीनां प्रतिक्रमणे, आव०४ अ०। (पडिक्कमणशब्दे उदाहरणं कषायात्मा अक्षीणानुपशान्ततकषायणामात्मभेदे, भ०१२ श०१० उ०। वक्ष्यामि) कसाहि पुं(कशाहि)मुकुलिसर्पभेदे,प्रज्ञा०१ पद। कसायपरिणाम पुं०(कषायपरिणाम) कषन्ति हिंसन्ति परस्परं कसिण त्रि०(कत्स्न)कुत क्स्न "हश्रीहीकृत्स्नक्रियादिष्ट्यामित्" प्राणिनोऽस्मिन्निति कषः संसारस्तमयन्ते अन्तर्भूतण्यर्थत्वात् गमयन्ति बा२।१०।। इति संयुक्तस्यान्त्यञ्जनात् पूर्व इकारः प्रा०। सम्पूर्णे, प्रापयन्ति ये ते कषायाः।"कर्मण्यऽण् '1३।२।१।इत्यणप्रत्ययः। कषाय आचा०२ श्रु०१ अ०१ उ०। सूत्र०ा उत्त०] "कसिणे णाम संपुण्णो' एव परिणामः कषायपरिणामः जीव परिणामभेदे, प्रज्ञा०१२ पद। आoचू०२ अ०नि० चा सर्वशब्दार्थे, सूत्र०१ श्रु०१अ० उ०। (वत्थशब्दे कसायमोहणिल न०(कषायमोहनीय)मोहनीयकर्मभेदे, कर्म०१ कृत्स्नवस्त्रनिक्षेपः) परिपूर्णे, आ००म०द्वि / निरवशेषे, व्य०१ उ०। क०(मोहनीयशब्दे व्याख्या) "कसिणे अणंते केवलणाणे" कृत्स्नं सकलपदार्थविषयत्वात्, स्था०१ कसायवयण न०(कषायवचन) क्रोधप्रधानकटु कवचने, सूत्र०१ ठा०१ उ०। जले, कुक्षौ, पुं० वाच०। श्रु०३अ०उ०। कृष्ण त्रि०क्लिष्टे, दश०८ अ०) मयूरग्रीवसन्निभे, कृष्णवणे, नि०चू०२ कसायवारसग न०(कषायद्वादशक) अनन्तानुबन्धिचतुष्टयाप्रत्या उ०। परमकालिमोपेते "आणामियचावरुइरतणुकसिणसिद्धभूया' ख्यानचुष्टयप्रत्याख्यानावरणचतुष्टयरूपे कषायाणां द्वादशसंख्याश्चिते जी०३ प्रति०२।और। श्यामवर्णे, कल्प०। असिते, प्रश्न०आश्र०४द्वा०। गणे, प्रज्ञा०१३ पद। (कषायाणां स्थितिं ठिईशब्दे वक्ष्यामि) (कृष्णवस्तुगुणान् नेमिशब्दे कथयिष्यामि) का नि००। दीर्घदशानां कसायविजयजय त्रिं०(कषायविजययुत) क्रोधादिकषायपरिभवनशीले, पञ्चमेऽध्ययनेच०स्था०१०टा०) कर्म०१ का कलिणगुणोववेय त्रि०(कृत्स्नगुणोपपेत) अशेषगुणान्विते, पञ्चा०१४ कसायविजयतव न०(कषायवियजत्यस्) कषायाणां क्रोधमानमाया विवा लोभलक्षणानां चतुर्णा विजयोऽशेषेणाभिभवनं यस्मादिति कृत्वा कसिणब्भपुडागम पुं० [कृत्स्ना(ष्णा)भ्रपुटागम] कृत्स्नस्य कृष्णस्य तपोभेदे, कषायविजयतपः ग्राह। वाऽभ्रपुटस्याऽपगमे "विराइकम्मघणम्मि अवगए कसिणब्भपुडावगमे व चंदे' विराजते. शोभते कर्मघने ज्ञानावरणीयादिकर्ममघेऽपगते सति एक्कासणगं तह, निव्विगइयमायंविलं अभत्तहे। निदर्शनमाह / कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति यथा कृत्स्ने कृष्णे इह होइ लयचउक्कं, कसायविजजए तवचरणे य॥ वाऽभ्रपुटेऽपगते सति चन्द्रो विराजते शरदि तद्वदसायवपेतकर्मधनः एक्कासनकं निर्विकृतिकमाचामाम्लम् / अभक्तार्थश्चोपवास इत्येका समासादितकेवलालोके विराजते इति, दश०६ अ० लता प्रतिकषायं चैकैका लता क्रियते एतत्कषायविजयं तपश्चरणं कसिणसंजम पुं०(कृत्स्संयम)सर्वथा प्राणबधविरतौ, पंचा०६ विव०॥ कषायाणां क्रोधमानमायालोभलक्षणानां चतुर्णा विशेषेण जयोऽभिभवनं कसिणा स्त्री०(कृत्स्ना) ट्ठारोपणाभेदे, कृत्स्ना पुनर्यत्र झोषो न क्रियते। यस्मादिति कृत्वा अस्मिंश्च तपसि चतस्रो लताः षोडश दिवसानि झोषस्त्वयमिह तीर्थेषण्मासान्तमेव तपस्ततः षण्णां मासानामुपरि यान् प्रव०,२७१ द्वा० . मासानापन्नोऽपराधी तेषां क्षपणमनारोपणं प्रस्थे चतुःसेटकातिरिक्तकसायसंकिलेस पुं०(कषायसंक्लेश) कषाया एव कषायैर्वा संक्लेशः धान्यस्यैव झाटनमित्यर्थ / झोषाभावेन सा परिपूर्णेति कृत्स्ना इत्युच्यत कषायसंक्लेशः। संक्लेशभेदे,स्था०२ ठा०१ उ०। इति भावः, स्था०५ ठा०१ उ०। नि०चू०। (आरोपणाशब्दे विवृतिः) कसायसंलीणया स्त्री०(कषायसंलीनता) कषायाणामनुदीर्णानामु- | कसेरु पुं० [क(शे)सेरु] कस उ ए रुगागमः / कशेरौ, शूकस्य प्रिये दयनिरोधेन उदीर्णानां च निष्फलीकरणे न कषायविषयायां / जलकन्दभेदे, च / कशेरुभेदे आचा० / प्रज्ञा० / राजनि० वाच०। संलीनतायाम्।'"सद्देसु भद्दयया, वएसु सो य विसयमुवगएसु। तुटेण व कह(हं) अव्य०(कथम्) किम्प्रकारे, थमु कादेशश्च "मासादेवा" हवेण व, समणेण सयाण होयव्वं" प्रव०७ द्वा०॥ 1811 / 26 / इत्यनुस्वारस्य लुग्वा प्राकृ ते क ह क हं वा /