SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ कविट्ठ 387- अभिधानराजेन्द्रः - भाग 3 कविल कविठ्ठपुं०(कपित्थ) कपिस्तिष्ठत्यत्र तत्फलप्रियत्वात् स्था कपुषो०वाचा (कवीठ) बहुबीजकवृक्षभेदे, आचा०१ श्रु०१ अ०५उ० जी० ज०) प्रज्ञा०। उत्त। अस्य फले, न० "अद्धकविठ्ठगसंठाणसंडिया" प्रज्ञा०२ पद / कपेरिव लम्बते कपित्थम्, अनु०। कायोत्सर्गदोषभेदे "छप्पइ आणभएणं कुणइ अपट्ठ कविट्ठ व आव०५ अ०। षट्पदिकानां भयेन कपित्थवृत्ताकारत्वेन संवर्त्य जङ्घादिमध्ये पदं कृत्वा तिष्ठत्सर्गे इति कपित्थदोषः, प्र०५ द्वा० कविल पुं०(कपिल) सांख्यशास्त्रप्रवर्तके मुनौ, वाच० कापिलानां देवतरि, औ०। सूत्रका कपिलानां शास्त्रं द्विविधं सेश्वरं निरीश्वरं च तत्र सेश्वरं सांख्यं भगवदवतारः कपिलः प्राणीतवां निरीश्वरं सांख्यं तु अग्यवतारः कपिल इति साख्यशस्त्रानुयायिनः, वाचा समयविदस्तु अपगतरोगस्य च मरीचेः कपिला नाम राजपुत्रो धर्मशुभूषया तदन्तिकमागत इति कथिते साधुधर्मे स आह / यद्ययं मार्गः किमिति भवतैतदङ्गीकृतम्। मरीचिराह "पापोहं लोइंदिएत्यदि" विभाषा पूर्ववत् कपिलोऽपि कर्मोदयात्साधुधानभिमुखः खल्वाह तथापि किं भवद्दर्शनेनास्त्येव धर्म इति मरीचिरपि प्रचुरकर्मा खल्वयं नतीर्थकरोक्तं प्रतिपद्यतेवरं मे सहायः संवृत्त इति संचिन्त्याह / कपिलाः (एत्थं पि ति) अपिशवस्यैवकारार्थत्वान्निरुपचरितः खल्वत्रैव साधुमार्गे (इहई पित्ति) स्वल्प स्त्वत्रापि विद्यत इतिगाथार्थः / स ह्येवमाकार्यः तत्सकाशतेव प्रजितः / / 5 / / (आ०म०) कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार आसुरनामा च शिष्योऽनेन प्रवाजित इति तस्य स्वमाचारमात्रं दिदेश एवमन्यानपि शिष्यान्संगृह्य शिष्य प्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः स युत्पत्तिसमनन्तर मेवावधिं प्रयुक्तवान् किमया हुतं वेष्ट वा दानं येनैषा दिव्या देवर्द्धिः प्राप्तेति स पूर्वाभवं विज्ञाय चिन्तयामास मम शिष्यो न किंचिद्वेत्ति तत्तस्योपदिशामितत्वमिति तस्मै आकाशस्थपञ्चवर्णमण्डल कस्स्थत्वं जगाद कविलो अंतट्टिओ कहए" कपिलः अन्तर्हितः कथितवान् किमव्यक्ताद् व्यक्तं प्रभवति ततः षष्टितन्त्रं जातं तथाचाहुस्तन्मतानुसारिणः प्रकृतेमहांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानीत्यादि" अलं विस्तरेण प्रकृतं प्रस्तुम इति गाथार्थः, आ०म०प्र० आ०चू०। (संखशद्रे सर्वमतमुपपादयिज्यामि) जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया / वृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु मार्दवम् / आ०म०द्वि० काश्यपब्राह्मणस्य यशानाम्न्यां ब्राह्मण्यां जाते पुत्रे, कपिलनिक्षेपमाहनिक्खेवो कविलम्मि, चउविह दुविहोय होइ दवम्मि। आगम नो आममतो, नोआगमतो य सो तिविहो।। निक्षपोन्यासः कपिले कपिलविषयश्चतुःप्रकारो नामस्थापना द्रव्यभावभोदात्तत्राद्ये प्रतीते द्विविधो द्विभेदो भवति द्रव्य इति द्रव्यविषये। द्वैविध्यमेवाह आगमतो नोआगमतस्तत्रागमतो ज्ञातानुपयुक्तो नो आगमतश्च स द्विविधस्त्रिभेद इति गाथार्थः॥ त्रैविध्यमेवाहजाणगसरीरभविए, तय्वरित्ते य सो पुणो तिविहो। एामवियवद्धाउय, अमिमुहो नाम गोए य॥ कपिलशदार्थज्ञशरीरं पश्चात् कृतपर्यायं ज्ञशरीरमुच्यते तदेव | द्रव्यकपिलाः (भवियत्ति) भव्यशरीर पुरस्कृतकपिल शदार्थज्ञानात्मकपर्यायं द्रव्यकपिलतदव्यतिरिक्तश्च सः / तद्यतिरिक्तः द्रव्यकपिलः पुनस्त्रिविधस्त्रिभेदस्वैविध्यमेवाह / एकभविको वद्धायुष्कोऽभिमुखनामगोत्रश्चेति गाथार्थः। भावकपिलताहकविलाउनामगोयं, वेयंतो भावतो भावे कविलो। तत्तो समिद्धियमिण, अज्झयणं काविलिज्जति / / कपिलायु मगोत्रं वेदयन् अनुभवन् भावतो भावमाश्रित्य भवेत्कपिलस्ततस्तस्मात् समुत्थितमिदं प्रस्तुतमध्ययमम् (काविलिऑति) कापिलीयमित्युच्यते इति गाथार्थः / कथं पुनरिदं कपिलात्समुत्थितमित्याहकोसंवि कासवजसा, कविलो सावित्थि इंददत्ते य। इन्भे य सालिमद्दे,धरासिट्टियसेणई राया ||8|| कविलो निञ्जिय परिवे-सिया य आहारमित्तसंतुट्ठो। वावरिओ य दुहिमा-सएहिं सो निम्गतो रत्तिं ||6|| दक्खित्तं पच्छेत्तो, बद्धोय हतो य पि उरन्नो। रायासे देइ वरं किं देमि केण ते अट्ठो 180|| श्रलोको भणतिजहा लाहो तह-लोहो, लाहालोहो पवइ। दो मासकणय कजं, काडीए विन ट्ठियं // 61|| कोडी विदेमि अओ-त्ति भणइ राया पहहमुहवन्नो। सोवि चइऊण कोडिं, जाउं समणो समियपावो ||2| छम्मासे छउमत्थे, अट्ठारस जोयणाइ रायगिहे। बलभद्दप्पमुहाणं, अक्कडदासाण पंच सया ||3|| आसामक्षरार्थः सुगम एव नवरं (निञ्जियपरिवेसियायत्ति) नैत्तिकपरिवैषिकतया प्रतिदिननियुक्त भक्तदात्र्या वा (वारिउत्ति) व्यापारितोनियुक्तः (दुहिं मासेहिं ति)द्वाभ्यां माषकाभ्यांतादर्थ्य चतुर्थि (दक्षिणति) प्राकृतत्वात् दक्षिणां (पहट्ठमुहवण्णति) प्रहृष्टः प्रहर्षवान् मुखवर्णो मुखछाया यस्य स तथा मुखस्य प्रहृष्टत्वादुपचारात्तद्वर्णोऽपि प्रहृष्टः उक्तः / यद्वा प्रहृष्ट मुखस्येव मुखवर्णो यस्य स तथा / मयूरव्यंसकादित्वात्समासो मानसत्वाच्च हर्षादीनां मुखस्यापि हृष्टत्वं रूढित इति भावनीयम्। इक्कडदासजातीनाम् अतिशेषे अतिशये (होही अट्ठो इमो त्ति) भविष्यत्यर्थः / प्रयोजनमयं पूर्वसंगतिकचौरशतपञ्चकप्रतिबोध लक्षण इति ज्ञात्वा च (अद्धाणगमणचिंतति) अध्वा गार्गस्तद्गमने चित्तमभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति तत्वतो हि के वलित्वेनामनकत्वान्न तस्याभिप्रायकरणसंभवः (धम्मट्ठयत्ति) आर्षत्वाद्धार्थतत्वावबोधतस्तेषां धर्मः स्यादित्येवमर्थ (गीयन्ति) चास्य गम्यमानत्वात् गीतं च स्वरगामानुगतगीतिकानिबद्धमिदमेवाध्ययनं करोतीति योगो वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह / यदिवा गीतमिति स्वराद्यनुगमनेन शद्वितमिदमध्ययनमिति गम्यते भावार्थः कथानकादवसेयस्तत्र च संप्रदायः 23 उत्त०८ अगायथा कौशाम्ब्यां नगर्या जितशत्रू राजा राज्यं करोति तत्र काश्यपो ब्राह्मणः चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीव सम्मतः तस्य राज्ञा महती वृत्तिर्दत्ता काश्यपव्राह्मणस्य यशा नाम्नी भार्या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy