SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ कवड्डिजक्ख 386 - अभिधानराजेन्द्रः - भाग 3 कविट्ठ किमित्थागमनकारणं मुम्हाणं अम्ह घरे दुद्धदहिअधयतक्काइपउरमत्थि प्रयन०आश्र०३ द्वा। जी०ज्ञा०। आ०म०प्र०। "कं टके जेण कर्जतं आइसह साहुहिं भणिअंनअम्हे भिक्खट्ठमागया किं तु अम्ह संणद्धवद्धवम्मियकवयत्ति" ज्ञा०१ अ०। सूत्र०ा स्त्रियां डीए तन्त्रोक्ते गुरुणोसपरिवारा चिट्ठति मयहरेण विणत्तं दिण्णे मए उवस्सओ आगच्छंत मन्त्रसाधनाङ्गे, वाक्यसंघभेदे, च वाचा सूरिणो चिट्ठतु आहासुहं केवलं अम्हाणं पावनिरयाणं धम्मोवएसो न कवल पुं०(कवल)के न जलेन वलते बल चलने अच् / ग्रासे, दायव्वो त्ति।साहूहिं भणिअंहोउत्ति। तओ आगया गुरूणो विआ वासा कुक्कुटाण्डकप्रमाणा वद्धोऽशनपिण्डः कवलोऽभिधीयते प्रव० 4 द्वा०। चाउम्मासिं कुणंत संतयं सत्झायं सोसंति छट्ठमाईहिं नियतj आव०। उत्त०। विशे०। औ०। द्विसाहसिकेण तण्डुलेन कवलो भवति कामणअइक्कते वासारत्ते परेणए मुक्कलावित्ति भयहरं गुरूणो सो तेसिं तं०। (कवलप्रमाणमाहारशद्वे उक्तम्) आ०म०द्वि०। मत्स्यभेदे, शब्दचिंग सव्वपइणत्तणओ परितुट्ठो नियनयरसीमसंधि जाव बोलविउं पट्ठविओ वाचन पत्ताए सीमसंधीए सूरिहिं जंपियं भामयहरत्तए अम्हाणं उवस्सयदाणाइणा कवल्लि स्त्री०(कवलि) गुडादिपाकभाजने, विपा श्रु०३ अ०। बहूवयारो कओअओ संपइ किंचि धम्मोवएसं देमो जेणा पञ्चुवयारो कओ कवाम पुं०न०(कपाट)कं वातं पाटयति तद्गतिं रुणद्धि पटणिच् अण् / हवइ / मयहरेण भणियं नियमो न ताव मह निव्वहइ किं च मंतक्खरं प्रतोलिद्वारसत्के, प्रज्ञा०२ पद। द्वारस्थगने, दश०५ अ० औ० जी०। उवइसह / तओ सूरिहिं अणुकं पया पंचपरमिट्ठिनवकारमहामंतो प्रश्न०। रा०ा स्था० द्वारयन्त्रे, दश०५ अ०। “वक्कगयमुसंधिउरोहसयसिक्खविओ।जलजलणथंभणाइपभाओ अतस्स उववण्णिओ। पुरो ग्धिजमलकवाडघनदुष्पावरणा"रा०ा ज्ञा० स०ा जंग। गुरूहि भपिशहं पइदिअहं सेतुंजयदिसाएघिण तुमए पणामो कायव्यो कवाडग न०(कपाटक) कपाटमिव कवाटकम् क उपमार्थः / कपाटसंस्थामयहरेण तहत्ति पडिवजिऊण गुरुणो पणमिऊण नियघरे आगयं सूरिणो नेनावस्थिते आत्मप्रदेशचये, यथोभयोः प्राक् प्रत्याग्दिशोस्तिर्यग अन्नथ विहरिया। अह कमेण तं पंचपरमिट्ठिमंतं जवितो नियमं च विस्तीर्णमवागुदग्दिशोर्हस्वमूर्धाधोदिशोरुच्छ्रितं कपाटमितिशब्द्यते तथा निव्वाहिंतो कालं अइवाहेइ अन्नया नियणरणीए कलह काऊण गेहाओ समुद्धामकरणवशन्निर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानान् कपाटकत्वसिद्धिः आ०चू०१ अ०। नीसारिओ आरुहिओ लग्गो सित्तंजगिरिसिहरं जाव मज्जभरियं भायणं (तत्करणं समुग्घायशद्रे) करे धरित्ता बडरुक्खछायाएमज्जपाणं करिउं कामो एवविट्ठो ताव गिज्झमुहरट्ठियअहिगरलविंदूमज्जपाणे पडिओ दिट्ठो। तंदवण विरत्तमणो कवडभयअपुं०(कपाटभृतक) क्षितिखानके, ओन्दादिर्यस्य स्वकर्माप्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः खनितव्यैतावत्त धनं दास्यामीत्येवं मजं निअमेइ भवविरत्तोअअणसणं काऊण तक्खणं आइजिणंदचलण नियम्येति कवालउड्डडाइहत्थमियं कम्मएहत्तय धणेण एचिरकालुव ते कमलं नवकारं च संभरंतो सुहज्झाणेण मरणसंपत्तो तित्थमाहप्पेणं कायव्वं कम्मजं विति" स्था०४ ठा०१ उ०॥ नवकारप्पभावेणं च कवड्डिजक्खो उप्पन्नो ओहिनाणेण पुव्यभवं कवाल न०पुं०(कपाल) कं जलं शिरो वापालयतिपाल अण्घटकर्परादौ, संभारिआ आइजिणिदं आइचेइ सा य तस्सगेहिणी तव्वइयरं सुणित्ता आचा०१ श्रु० अ०३ उ। सूत्रामाण्डखण्डे, सूत्र०२ श्रु०२ अ०। समूहे. तत्थ आगंतूण अप्पाणं निंदंती अणसणं करित्ता जिणंदं सुमरंति च मेदि०। यिारोस्थि, यतीनां भिक्षापात्रे, अण्डादीनामवयवे च / कालधम्ममुवगया जाया तस्से व करिवरत्तेण ण वाहणं कवड्डिजक्खस्स भर्जनपात्रभेदेच, वाचा चउसु वि अ दंडेसु कमेण पास कुमुदविणवासणिआ वीयपुराइ चिट्ठति कवि पुं० (कपि) वानरे, अमरः / अष्ट०। सिल्हके, गन्धद्रव्यभेदे, तस्य पुणो सो ओहिणा आभोएऊण पुव्वभ्वगुरूणं पायमूले पत्तो वंदित्ता कपिजातत्वात् वाराहे, धात्रिकायाम्, रक्तचन्दने तद्वणे, पिङ्गले, च जोडियकरयलो विन्नवेइ भयवं तुम्ह पसाएण एरिसामए रिद्धीलद्धा संपयं पुं०तवर्णवति, त्रि०वाचा मह किं विं किञ्चमाइसह गुरूणं जंपियं इत्थ तित्थे निच्चं तुमए वाएयव्वं कवि पुं०(काव्यकारिणि) स्था०७ ठा०। कविरपि च प्रवचनस्य उद्भावक+, तिकालं जुग्गइनाहो अंचिअव्यो जत्तागयभवियजणाणं मणवंछिअफलं आचाा०१ श्रु०५ अ०३ उ०। खलीने, स्त्री०मेदि०। वा डीप स्तोतरि, पूरेयव्वं सयलसंघस्स विग्घा अवहरिअव्वा। तओगुरूणं पाए वंदिअतहत्ति त्रि०वाचा पडिवज्जियगओ जक्खाहिवो विमलगिरिसिहरं करेइजहा गुरूवइट्ट "इष्ठा | कविंजल पुं०स्त्री०(कपिञ्जल)कपिरिवजवते ईषत् पिङ्गला वा कमनीयं अंबादेवीए, कविद्धिजक्खस्स जक्खरायस्सा लिहिअकप्पजंगजिणप्प- शवं पिञ्जयतीति निरुक्तेः पृषो० पक्षिभेदे, चातके, रालवल्ल०| हसूरीहिं वुट्ठवयणाओ॥१॥ कपर्दियक्षकल्पः:, ती०३० कल्प० जलयाचनाय तस्यशद्वकरणात् तथात्वम् तित्तिरौ, त्रिकाला वाचाजी०। कवण पुं० (किम्) "किमः काइंकवणी वा |8||367 / अपभ्रंशे किमः प्रज्ञा०ा आचा०ा प्रश्नका सूत्रा स्थाने कवणादेशः कुत्सिते, जिज्ञासिते, वितर्कविषये, वाचला "जइन | कविंजलकरण न०(कपिञ्जलकरण)कपिञ्जजलानुद्दिश्य यत्र किञ्चित् सुआवइदई, घरुकाई अहो मुह तुज्झ / वयणज्जुखंडइ तउ, सहिए सो क्रियते तथा यत्र स्थाप्यते तत्र तस्मिन् स्थाने “कवोयकरणाणि वा पिउ होइन मज्झु" प्रा० कविंजलकरणाणि वा अण्णयरंसि तहप्पगारंसि णो उचारं पासवणं कवय पुं०(कवच) गईभाण्डे वृक्षे, पटहवाद्ये च मेदि० सन्नाहे. गात्रत्राणे, वोसिरेजा" आचा०२ श्रु०॥ योद्धृभियुध्दकाले शस्त्राघातरक्षणार्थमङ्गे धार्ये लोहादिनिर्मिते वर्मणि, | कविगछु स्त्री०(कपिकच्छू) कपिनामपि कच्छ्यस्मात् 5 व० कण्डूजिजनके पुं० न० अमरः / वाच०। सन्नाहविशेषे, औ० तनुत्राणविशेषे, | वल्लीविशेषे, जी०३ प्रति० प्रज्ञा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy