________________ कलिजुग 381 - अभिधानराजेन्द्रः - भाग 3 कलिजुग कीडमावण्ण खऑति वोप्पडाइणा वा विणस्संति अन्नहा वा परोहस्स अणिज्जाणि भवंति एवं अयाणगधम्मसद्धिं आपत्ता वि णिअवित्तीए अबहुमाण अभत्तिमाईहिं तहा कारिस्संति जहहा पुन्नपसव्वं अक्खमाई होहिं ति / / 7 / / अट्ठमो आएसो पासायसिहरे खीरोदभरिआ सत्ताइअलंकियंगा वा कलसा चिट्ट ति अन्ने य भूमिए बों यडा ओगालसयकलिया कालेण ते सुहकलसा नियट्ठाणाओ चलिआ बोयडधडाणं उवरि पडिया विभग्गत्ति फलं तु कलसत्थाणीया सुसाहुणो पुव्वं उग्गहविहारेण विहरता पुज्जा होऊण कालाइदोसओ नियसंयमत्था | उंटलिआ उसन्नीभूया सीयलविहारिणो पायं भविस्संति इयरे पुण पासत्थाई भूमट्ठिया चेव भुमिरयओगालप्पाय असंयमट्ठाणसयकलिआ बोयडधप्पाया निसन्नपरिणामा चेव होहिंति ते य सुसाहुणो टलंता | अन्नविहाराखेत्ताभावाओ बोयडघणकप्पाणं पासत्थाईणं उवरिपीडं। करिस्संति ते य सखित्तअक्कमणेणं पीडिया संता निबंधसत्तेण सुद्धरयं / तेसिं संकलेसंसाय होहिंति तो परुप्परविवायं कुणंतोवा विसंजमाओ | भसिस्संति “इक्के तवगारविआ, आ अन्ने सिढिला सधम्मकिरियासु।। मच्छरवासणदुन्निवि, होहिंति बपुट्ठधम्माणो // 11 // केइ पुण अगहिल्ले गहिलव्वरायअक्खाणगविहीए कालाइदोसे वि अप्पाणं निव्वाहइस्संति तं च अक्खाणयमेवं पन्नवंति पुव्वायरिया पुव्विं किर पुहवीपुरीए पुणो | नाम राया तस्स मंती सुबुद्धी नाम अन्नाय लोगदेवो नाम नेमित्तिओ आगओ सो य बुद्धिमंतिणा आगमेसि कालं पुट्ठो तेण भणिअं मासाणंतरे इत्थं जलहरो वरिसिससइ तस्स जलं जो पाहिइ सो सब्वो विगहग्घत्थो भविस्सइ कित्तिए वि काले सुबुट्टी भविस्सइ तज्जलपाणेण पुणे जणा सुत्थि भविस्संति तओ मंतिणा तं राइण्णे विनत्तं रण्णां वि पडहधोसेण वारिसं गहत्थो जणे आइट्ठोजणेण वितस्यंगहो कओ मासेण बुट्ठो मेहोतं च संगहियं नीरं कालेण निट्ठविलोएहिं नवोदगं चेव पाउमाढत्तं तओ गहिलीभूआ सव्वलोआ सामंताई गायंति नचंति सुत्थए विचिट्ठतो केवलं राया अमचो अ संगहिअंजलं न निट्ठियंति तं चेव सुत्था चिट्ठति तओ सामंताईहिं विसरिसचिट्ठे रायआमचे निरिक्खऊण परप्परं मंतिअंजहा गहिल्लो राया मंतीया एए अम्हाहिंतो वि विसरिसायारा तओ एए अवसारिऊण अवरे अप्पतुल्लायरे रायाणं ववाविस्सामो मंतीऊण तेसिं मंतं नाऊण राइणो विन्नवेइ रण्णा वुत्तं कहमेए हुतो अप्पारक्खियव्यो विदं हि नरिंदतुल्लं हवइ मंतिणा भणियं महाराय ! अगहिलेहिं पिअम्हेहिं गहिल्ली होऊण ठायव्वं न अन्नहा मुक्खो तओ कित्तिमगहिल्ली होउंते राया मचा तेसिं मज्झे निअसंपयं रक्खंता चिटुंतितओतेसामंताईतुट्ठा अहो राया मचा वि अम्हसरिसा संजायत्ति उवाएण तेण तेहिं अप्पारक्खिओ तओ कालंतरेण सुहबुट्टी जाया नवोदगे पाए सव्वे लोगा पगइमावण्णा मुच्छा संवुत्ता एवं दूसमकाले गीयत्था कुलिंगीहिं सरिसा होऊण वट्ठता अप्पणोसमयंभाविणं पडिवालिंतो अप्पाणं निव्वाहइस्संति एवं भाविदूसमविलसिअसूअगाणं अट्ठहाणं सुमिणाणं फलं सामिमुहाओ साऊण पुन्नपालनरिंदो पव्वइओ सिवंगओएयं च दूसमासमविलसिअं लोइया वि कलिकालध्ववएसेणं पण्णविंति जहा पुट्विं किर दावरजुगउप्पन्नेणं रण्णा जहुडिल्लेणं रायवाडिआगएणं कत्थ वि पएसे वच्छियाए हिट्ठो एगा गावी थणपाणं कुणंती दिट्ठा तं च अच्छेरयं दलूण राइणा दियवरापुट्ठा किमेयंतितेहिं भणिअंदेव! आगामिणो कलिजुगस्स सूयगमेयं इमस्स अब्भुअस्स फलमिणं कलियुगे अम्मपिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्रांति ततो दविणगहरक्षइणा तओ अग्गउ जुत्तं पच्छिएण सलिलवीसालियवालुयाए रज्जु उ वलंता के वि दिट्ठा खणमित्तेण ताओ रज्जुओ वयायवसंजोएणं सुक्खलिआ तओ महावइणा पुच्छिएहिं भणिअं दिएसिं महाराय ! एयस्स फलं जं दविण किच्छवत्तीए लोया विढविस्संति तं कलिजुगंमि चोरगिरायदंडदाईएहिं विणस्सिहइ पुणरवि अग्गओ बलिएणं धम्मपुत्तेणं दिटुं अह योंमपलुष्टि जलं कूवे पडतं तत्थ विवुत्त माहणेहिं देव जं दव्वं पयाओ असिमसिकिसिवाणिज्जईहिं उवजिहितितं सव्वे रायउले गच्छिहित्ति अन्नजुगेसु किर रायाणो नियदव्वंदाऊण लोअंमुट्ठिअं अकरिसुपुणो पुरओ वचंतेण निवइ एगरायचंपयं तरूं च एगंमि पएसे दिट्ठा तत्थ समीपायवस्स बेइयाबंधभंमणगंधमल्लाइपूआ गीयनट्टमहिमा य जणेण कीरमाणी पलोइआ इअरस्स तरूणो छत्तायारस्स वि महमहिमकुसुमसमिद्धस्स विक्तं को विन पुछिइति तस्स फलं वरवाणियं विप्पेहिं जहा गुणवत्ताणं महप्पाणं सज्जाणाणं न पूआ भविस्सइ न य रिद्धिं पाएहिंति निग्गुणाणं पाविट्ठाणं खलाणं पूआ सकारो इड्डी य कलिजुगे भविस्सइ भुजो पुरोपविहिएणं राइणा दिट्ठा एगा सिला सुहमच्छिद्दबद्धवालम्पआलंबणेणं अंतरिक्खट्ठिआ तत्थ वि पुढेहिं सिद्धं सुत्तकंठेहिं जहा महाभाग ! कलिकाले सिलातुल्लं पावं विउलं भविस्स्इ वालग्गसरिसो धम्मो पयविही परं तिचियस्स विधम्मस्स माहप्पेणं कंचिकालं निच्छरिस्सइति लोओ तस्सिं वि तुट्टे सव्वं वुडिस्सइ दूसमसुसमाए पुव्वसूरीहिं पलोइया विक्खाए कलिजुगामाहप्पमित्थं साहियं / "कुआवाहाजीवण तरुफलविहगा वि वत्थधावणया। लोहे विवज्जकलिमल-सप्पगरुडइपूअपूआय।।१।। हत्थंगुलिदुगघट्टण-गयगद्दभसगडबालसिलधरणं / एमाइ आहरणा, लोअंमि वि कालदोसेण / / 2 / / लयघरकलहकुलेयर-मेराअणुसुद्धधम्मपुढविठिई। वालुगचक्कारंभो, एमाइआइ सहेण // 3 / / कलिअवयारे किलिनि-जएसु चउसु पि पंडवेसु तह। भोइवहाइकहाए, जामिगजोगंमि कलिणाओ ||4|| तत्तो जुहट्ठिलेणं, जियम्मि ठिइदाइए तम्मि। एमाई अद्रुत्तर-सएण सिट्ठानियहिइत्ति" // 5 // एयासिं गाहाणं अत्थो कूवेण आवाहो उवजीविस्सइ / राया कूवणत्थाणीओ सव्वेसिं बंभखत्तिअवइससुद्दाणं भरणीयत्तणेण आवाहतुल्लाणं कलिजुगदोसाओ अत्थरगहणं करिस्से 1 तहा तरूणं फलनिमित्तो वहो छेओ भविस्सइ फलं तुम्हा पुत्तो तरुतुल्लस्स पिउणो वहपारयं उद्देसं गंधणपत्तलेहणा उप्पाइस्सइ२वच्छियातुल्लाए कण्णाए विक्कमाइणा गोतुल्ला जणणी धावणतुल्ला उवजीवणं करिस्सइ 3 लोहमई कडाही तिस्सावि वद्धा सो सुगंधितिल्लधयपाठविआए कलमलस्स पिसियाइणो पागो हविस्सइ / स जाइवग्गपरिहारेण अनालबद्धेसुपरजणेसु आदाणं भविस्सइत्तिभावो 4 सप्पसरिसेसु निदाएसु धम्मवज्झेसु दाणाइसक्कारो गरुडप्पायेसु पुजेसु धम्मचारिसु अपूया य भविस्ससइ५ हत्थस्स अंगुलिदुगेण घट्टणं ववणं भविस्सइ हत्थतुल्लस्स पिउणो अंगुलिदुगतुल्लेहिं बहुपुत्तेहिं लयगघरकरणाइओघट्टणं नामलोओ