________________ कलिजुग 380- अमिधानराजेन्द्रः- भाग 3 कलिजुग चेव रिक्खे जाओ। अम्मापिऊहिं कयवद्धमाणनामो मेरुकप्पसुरभवणा] इंदवायरणपणयणाई पयमअवदाओ भुत्तभोगा अम्मापिऊहिं देवत्तगएहिं। तीसं वासाइं आगारवासे वसित्ता संवच्छरिअंदाणंदाउं चंदप्पहाए सिवियाए| एगागी एगदेवदूसेण मगसिरकसिणदसमीएतम्मिचेव वरिसे छद्रेण अवरण्हे नायसंडवणे निक्खमंतो। वीयदिणे वाहुलविप्पेणं पायसेणं पाराविओं पंच दिव्वाई पाउन्भूयाई ततो बारसवाई तेरसपक्खे अ नरसुरतिरियक ओवसग्गे सहित्ता उग्गं च तवं चरित्ता जंभियग्गामे उज्जुवालिआतीरे | गोदोहिआसणेणं छट्ठभत्तेणं तम्मि चेव नक्खत्ते वइसाहसुद्धदसमीए पहरतिगे केवलनाणं पत्तो। इक्कारसीए अ मज्झिमपावाओ महसेणवणे तित्थं पइद्विअं। इंदभूइप्पमुहा गणहरा दिक्खिआ सपरिवारा वयविहिणाओ भयवओ बायालीसं वासा चउम्भासीओ जायाओ तंजहा एगा अट्ठिअगामे, तिण्णि चंपासु, दुवालस वेसालीवाणियग्गामेसु, चउद्दस नालंदारायगिहेसु, छ मिहिलाए दो भदियाए, एगा आलंभियाए एगा पणिअभूडीए, एगा सावत्थीए, चरमा पुण मज्झिमपावाए, हत्थिपालरण्णे अ रजसभए सुझसालाए आसि / तत्थ आउसेसं जाणंतो सामी सोलसपहराई देसणं करेइ तत्थ वंदिउमागओ पुणपालो राया अट्ठण्हं सुदिहाणं सुमिणाणं फलं पुच्छेइ भयवं वागरेइ अ इमे / पढमा ताव चउपासाएसुगया चिटुंति तेसुपडतेसु विते न णिति केवि तहा निग्गच्छंति | जहा तप्पडणाओ विणस्संति एयस्ससुमिणस्स फलं एवं दूसमगिहिवासा चलपासायत्थाणीआ संपयाणं सिणेहाणं निवासाणं च अविरत्ताओ हं भो दुस्समाए दुप्पजीविइच्चाइवयणाओ गया धम्मत्थीसावया इयरपरसमयगिहत्थेहितो पण्णत्तणेण ते अगिहवासाए पडिहंति देसभंगाईहिं तहवि निग्गंतुं न इच्छिस्संति वयगहणेणं जे विणिहिंति ते वि अविहिनिग्गमेणं तओ ते निणिस्सिस्संति गिहिं संकिलेसमझे आगया भग्गपरिणामा भविस्संति विरला य सुसाहुणो होऊण आगमाणुसारेणं गिहिसकिलेसाइ मज्झे आगए वि अवगणिऊण कुलीणतणेण निव्वहिस्संति त्ति पढमसुमिणत्थो। बीओ पुण इमो बहवो वानरा तेसिं मज्झे जूहाहिव इणो ते अमजाणं अप्पाणं विलिंपति अन्नो वि अतओ लोगो हसइ ते भणंति न एअमसुइं गोसीसचंदणं खु एयं विरला पुण वानरा न लिप्पंति / अंते अलित्तेहिं खिंसिर्जति त्ति / एयस्स फलं पुण इमं वानरत्थाणीआ गच्छिल्लगा अप्पमत्तत्तेणं चलपरिणामत्तेणं च जूहाहिवई गच्छाहिवई आयरिअरइणो असुइविलेवणं तु तेसिं अहाकम्भाइ सावज्जसेवणं अन्नविलेवणंच अन्नेसिं वितकरण लोगहसणं, चतेसिं अणुचियपवित्तिए य वयणहीला / ते भणिस्संति न एयं गरहियं किं तु धम्मंगमयं विरला तदणुरोहेणावि न सावजे पयष्ठिहिति / ते य तेहिं खिंसिजिहिंति जह | एअवग्गीआ अकिंचिकरा य त्ति / बीयसुमिणत्थो // 2 // तइओ पुण इमो सज्झायखीरमरूणं हिढे बहवे सीहपोअया पसंतरूवा चिट्ठति तेय लोएसिं पसंसिर्जति अहिगडंति य बंबूलाणां च हिढे सुणगत्ति / फलं तु एयस्सेडं खीरतरुत्थाणीयाणि साहूणं विहरणपाउग्गाणं खित्ताणि सावया वा सल्लेणं भत्तिबहुमाणवंता धम्मोदग्गहदाणपरा सुसोहरक्खावणपरायते यरुधिहिति वहुगा सीहपोयगा नीयावासिपासत्थोसन्नाई किठ्ठत्तणओ अन्ने | सीहासणाओ अते अप्पसणं जणरजणत्थं पसंतं दरिसिहिति। तहाविह कोउहल्लिअलोगेहिं पसंसिजिहिंति अहिगडिस्संति अतव्वयकरणाओ यते अत्थयकयाई केई धम्मसद्धगा वेहारुगपरिहारगवो दूइज्जति तेअतेसिं तब्भाविआणं च सुणगाइ पडिहासिस्संति अभिक्खणं सुद्धधम्मकहणेणं भंसिस्संति त्ति जेसु कुलेसु दूइज्जंति ते पडिहासिस्संति अवण्णए दूसमवासेण धम्मगच्छा सींहपोअगा इव भविस्संति त्ति॥३॥ चउत्थो पुण एवं केवि कागा वावीएतडे तिसाए अभिभूया मायासरं दटुंतत्थ गंतुंपविट्ठा केण वि निसिद्धानएवं जलंति ते आसदहता तत्थ गया वियट्ठायंति। फलं तुइमं वावी वाणीआसु साहुणई अइंगभीरा सुभागवअत्था उस्सग्गांववायकुसला अगहिलगहिलो राया इइनाएण कालोचिअधम्मनिरया अणिस्सिउवस्सिया तत्थ कागसमा अइवंकजडा अणेगकलंकोवहया धम्मट्ठीते अजयधम्मसद्धाए अभिभूया मायासरप्पाया पुण पुव्युत्तविवरीया धम्मधारिणो अईवकट्ठाणुट्ठाणनिरया विय परिणताओ अणुवायपयट्टत्ताओ अकम्मबंधहेउणो ते दुटुं मूढधम्मिया तत्थ गच्छहिंति त्ति / केण वि गहयत्थेण ते भणिहिति जहान एसधम्मसग्गो किं तु तयाभासोयं तहविते असद्दहंता केय जाहिति विणिस्सिहिंति असंसारे पयडणेणं बाहितितेअ मूढसाहगा भविस्संतित्ति॥४॥पंचमो इमो अणेगसावयगणाउले विसमेवणे मज्झेसीहो मओ चिट्ठइन यतं को दि सिगालाई विणासेई कालेणांतत्थ मयसीहकलेवरेकीडगा उप्पन्ना तेहिंति भक्खियंदटुंतेसियालाई उवद्दवंति त्ति / फलंतु एयरस सीहो पवयणं परवाइमयदुद्धरिसत्ताओ वर्ण पविरलसुपरिक्खगधम्मिअजणा भारहवासं सावयगणा परतित्थिआइ पवयणपणीया तेहिं एवं मन्नंति एवं पवयणमम्हाणं पूआसक्कारदाणाइवुच्छेयगरंतो जहा तहा फिट्टओ त्तिविसमं अमज्झत्थजणसंकुलं तं च पवयणं मये अइसयववगमेणं निप्पभावं भविस्सइतहा विपचणीया भएण नतं उवद्दविहंति किर इत्थ परप्परं संगई अस्थि सुट्टियत्तवत्ति कालदोसेणं तत्थ कीडगप्पाया पवयणनिंदया समयंतीयाई उप्पज्झिहिंति तेयपरोप्परं वितमेलुत्ति धुवं निरइसेसं मेयं पित्ति निब्भयत्तेणं उवद्दविस्संति पवयणति // 51 // छटो पुण इमो पउभागरा सरागाई अपउमा गद्दभगजूहा वा पउमा पुण रुक्करुट्ठियाए ते वि विरला न तहा रमणिज्जत्ति फलं तु पउमागरत्थणीयाणि धम्मखित्ताई सुकुमालाइं वा तेसिं धम्मो पयहिस्सइ ते वि अट्ठाणुप्पपत्तिदोसाणुओ लोएणं प्रिंसिज्जमाणा ईसाइदोसदुढे तेणं न स कल्चं साहिस्संति त्ति // 6 // सत्तमो इमो को वि करसगो दुव्वियद्धो दुट्ठघुणक्खयाई.परोहअजुग्गाई बीयाइं सम्मं वीयाई मन्नतो किणित्ता य खित्तेसु द्यसराइसु पयएइ तम्मज्झे समागयं विरलं सुद्धं बीयं अवणेइ सुखित्तं च परिहरइ ति एयस्स फलं इमं करिसगत्थाणीया दाणधम्मरुई ते य दुध्वियद्धा जाणगं मत्ता अप्पाउग्जणि वि संघभत्ताइ दाणाणि पाउग्गणि मन्नता ताणवि अपत्तेसु दाहिंति इत्थ चउभंगो एगो सुद्धो अप्पाउग्गमज्झे किंचि सुद्धं देयं भवइतं अवपोहिंति सुपत्तं वा समागयं परिहरिस्संति परसाणि दाणाणि दायगा गाहगाय भविस्संति / अन्नाहा वा वक्खाणं अनीया असाहुणो ते वि साहुबुद्धीए दुव्वियद्धा गिहिस्संति अट्ठाणेसु अविहीएसु अ वाविस्संति जहा दुव्वियवो कोइ करिसओ अवीसओ अवीयाणि वीयाणि मन्नतो तहा ठवेइ तती ठायेइजहा जत्थय