________________ कलि 376 - अभिधानराजेन्द्रः - भाग 3 कलिजुग कालविशेषे, अनु०॥ एकके, सूत्र०१ श्रु०२ अ०२ उ०। प्रथमे भङ्गे | कलिं (लि) कलुस न०(कलिकलुष) कलहहेतुकलुषे, विपा०१ "कलीणामपढमभंगे” नि० चू० 15 उ० कलहे, प्रव०३ द्वा०, शूरे, युद्धे श्रु०१ अ० च, हेम०। वाच०। स्वनामख्याते कलीनाम युवपुरुष, येन धर्मस्य कलिकुंड न०(कलिकुण्ड) कलिपर्वतस्याऽधोभूमिस्थे सरोवरे, गामवोहस्स भार्या परीक्षिता, दर्श० (मूढशब्दे उदाहरणम्) तत्कल्पश्चायम् अंगजणवए करकंडुनिवपालिज्जमाणाए चंपानयरीए चम्पानगाः समीपेपर्वतभेदे, "चंपानयरीए नाइदूरे कायंबरीनाम अडवी नाइदूरे कायंबरी नाम अडवी होत्था / तत्थ काली नाम पव्वओ तस्स हेत्था तत्थ कली नाम पव्वाओ" ती०५४ कल्प। अहो भूमीए कुंडं नाम सरवरं / तत्थ जूहाहिवई महिहरो नाम हत्थी। कलिओय (स) पुं० (कल्योज) कलिना एके न ओदित एव अन्नया छउमत्थविहारेणं विहरतो पाससामी कलिकुंडसमीवदेसे कृतयुग्माद्बोपरिवर्तिना ओजो विषमसीशविशेषः कल्याजः इति / काऊसम्मेण ठिओ सोय जूहनाहो पहुं पिक्खंतो जाइसरो जाओ चिंतइ / युग्मराशिविशेषे (भ०)। "जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे | अहहा हं विदेहेसु, हेमधरो नाम माहणो / अहेसि जुवाण वि डा य मा अवहीरमाणे एगपञ्जवसिए सेत्तं कलिओए" भ०१८ श०४३ स्था०| ओवहसंति, 1 तओ वेरगेण नमिरसाहस्स साहिणो साहाए उचं ठिओ कलिओगकडजुम्म पुं०(कल्योजकृतयुग्म) महायुग्मराशिभेदे, "जेणं मरिउ कामो अहं दिट्ठो सुप्पपइट्ठसद्धेण पुट्ठो अकारणं मए जहट्ठिए वुत्ते रासीचउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिएजेणं तस्स रासिस्स तेणहं सुगुरुपासे नीओ गाहिओ सम्मत्तं / अंते कयाणयणेण नियाणं मए अवहारसमया कलिओगा सेत्तं कलिओगकडजुम्मे" कल्योजकृतयुग्मे कयं जहा भवंतरे उद्धो हं हुजा त्ति / मरिऊण हत्थी जाओ हं / इह भवणे चतुरादयः / भ०३४ श०१ उ01 तओ इमं भगवंतं पञ्जुवासामित्ति चिंतिओ ततो चेव सरवराओ घित्तुं कलिओगकलिओग पुं० (कल्योजकल्योज) महायुग्मराशि भेदे, “जेणे सरसकमलं तेहिं जिणं पूएइ परिवालिअप्व्वगहिअसम्मत्तो अणसणं काउं रासीचउक्कएणं अवहारेण अवहीरमाणे एगपज्जवसिए जेणं तस्स रासिस्स महिड्डिओ वंतरो जाओ। एयमचडभुअं चारेहिंतो सोचा करकंडू राया अवहारसमया कलिओगा सेत्तं कलिओगकलिओगे" कल्योजकल्योजे तया तत्थागओ। न दिट्ठो सामी / राया अईव अप्पाणं निंदेइ धन्नो सो तु पश्चादयः / भ०३४ श०१ उ०। हत्थी जेण भयवं पूइअ अहं तु अधन्नो त्ति / एवं सोअंतरस पुरओ कलिओगते ओग पुं० (कल्योजत्र्योज) महायुग्मराशिभेदे, “जेणं धरणिंदप्पभावेण नवहत्थप्पमाणा पडिमा पाउन्भूया तओ तुट्ठो राया रासीचउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स जय जय त्ति भणंतो तीए णडइ पुअइ अचेइअंतत्थ कारेइ तत्थ तिसंझं अवहारसमया कलिओगा सेत्तं कलिओगतेओगे" (भ०) कल्योजत्र्यो पुप्फाणि संथुइअंपिक्खणयं च कारें तेण रन्ना कलिकुंडतित्थं पयासिअं। जराशी सप्तादयः / भ०३४ श०१ उ० तत्थ सो हत्थी वंतरो सानिज्झं करेइ पव्व य पूरइ नवजंतीए मुहजंताणि कलिओगदावरजुम्म पुं०(कल्योजद्वापरयुग्म) महायुग्मराशिभेदे, "जेणं कलिकुंडमेते य कम्मकरे पयासेइ। जहा गामवासी जणो गामुत्ति भण्णड रासीचउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए जेणं तस्स रासिस्स तहा कलिकुंडनिवासिजिणो विकलिकुंडो। एसा कलिकुंडस्स उप्पत्ती / अवहारसमया कलिओगा सेत्तं कलिओगदावरजुम्मे" कल्योजद्वापरे ती०१५ कल्प। कलिकुण्डे नागद्रहे (हृदे) च श्री पार्श्वनाथःती 45 कल्प। षडादयः। भ०३४ श०१ उ०॥ कलिगिरि पुं० (कलिगिरि) चम्पानगाः समीपे कलिपर्वते, कलिंगपुं० स्वी० (कलिङ्ग) के मूनि लिङ्गमस्य धूम्याटे पक्षिणि, अमरः। यस्योपत्यकावर्ति ण्डिं माम सरः, ती०३५ कल्प। तस्य मस्तके पीतचिह्नवत्त्वात्तथात्वम् स्त्रियां जातित्वेऽपि कलिजुग न०(कलियुग)कर्म०सा० राहुशिरोवत्तत्पुरुषो वा कलिरूपे युगे संयोगोपधत्वात् टाप् / कलिं गच्छति वा खच् मित् मुम्च। पूतिकरजे, कालविशेष, वाचन हेमचं०। कुटजे, तय फलं अण् तस्य लुप् / इन्द्रभवे, न०। शिरीषवृक्षे, कलियुगोत्पत्तिों के एवम् - प्लक्षवृक्षे च, मेदिर०ा वाचला देशभेदे, यत्र काञ्चनपुरं नगरम् / प्रज्ञा०१ पद। कल्प०। प्रव०। दर्श०। सूत्र० आचा तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पाणयकप्पट्टिए कलिंगराय पुं० (कलिङ्गराज) कलिङ्गजनपदाता राजनि, आव, पुप्फुत्तरविमाणे वीससागरोवमाई आउं परिपालित्ता तओ चुओ आव०४अ) समाणे तिण्णाणोवगओ इमीसे उस्सप्पिणीए तिसु अरएसु वइक्कतेसु कलिंज पुं० (कलिज) कं–वातंलज्जति रोधनेन लजि भर्जने अच् कटे, अद्धनवमासाहि अपंचहत्तरीवासावाससे से चउत्थए अरए हेमचंगा तस्य गुहाद्यावरणेन वातरोधनात्तथात्वम् वाचला कलिंजो णाम आसाढसुद्धछट्ठीए उत्तरफग्गुणीरिक्खे माहणकुंडग्गामे नयरे वंससमया कडवल्लोसहती वि भण्णति" नि० चू०१७ उ०। उसभदत्तमाहणभारियाए देवाणंदाए कुच्छं सि सीहगयवसकलिंव पुं० (कलिंब) वंशकर्पाम, बृ०४ उ०। नि०चूल। “कलिंबो हाइचउद्दसमहासुमिणसंसूइओ अवइन्नो / तत्थ वासीइदिणाणंतरे वंसकप्परी" ग०२ अधि० शुष्ककाष्ठे, भ०८ श०३ उ.०। सक्काइद्वेण हरणेगमेसिणा आसोयबहुलतेरसीए तम्मि चेव रिक्खे कलिकरंड पुं० (कलिकरण्ड) कलीनां कलहानां करण्डक इवभाजनविशेष खत्तिअकुंडग्गामे णयरे सिद्धत्थरण्णो देवीए तिसलाए गढभविणिमयं इव कलिकरण्डः / एकोनविंशे गौणपरिग्रहे, प्रश्न०आश्र०५ द्वा०। काउं गब्भम्मि साहरिओ / माउण सिणेहं नाउं सत्तममासे कलिकलह पुं०(कलिकलह) राटीकलहे “कलिकलहवेहकरणं" अम्मापियरेहिं जीवंतेहिं नाहं समणो होहिंति गहीआभिग्गहो नवण्हं कलिकलहश्च राटीकलहो न तु रतिकलहः / प्रश्न आश्र०३ द्वा०। मासाणं अद्ध,हमाणराइंदियाणं अंते चित्तसियतेरसी अद्धरत्ते तम्मि