________________ कलिजुग 382- अभिधानराजेन्द्रः - भाग 3 कलुसाउलचेय भविस्सइ 6 गयवोढव्वं सगडं गद्दभवोढव्वं भविस्सइ गयत्थाणीएसु उच्चकुलेसु गद्दभत्था य सगडवाहणोचिएसु कलहो नायलो वा भविस्स इय नीयकुलेसु गहभत्थाणीएसु मेरा नीई भविस्सइ 7 बालबद्धा सिला धरिस्सइ अणुम्मि सुहुमयरे बालप्पाएसु धम्मे सत्थाणुसारिणिसिलातुल्लए पुढवीए निन्निवासिलोअस्सठिई निव्वहणं भविस्सइ 8 जहा वालुयाए चक्के तया गहिटुंन तीरइ एवं आरंभाओ विवाणिजकिसिसेवाई आउविसिद्धं पयासाणरूवं फलं न पाविस्सइ 6 से सगाहा दुगत्थोकहाणयगम्मोतंचे किलपंचपंडवादुजोहणदूसासणाओ भाहुसए कण्णगंगेयदोणायरिएसु अ संगामसीसे निहएसु चिरं रज्जं परिवालिअ कलियुगपविसकाले महापहं पट्टिआ कत्थ वि वणुदंसे पत्ता तओ रत्तीओ जुहिडिलेण भीमइणो पइपहरपाहरिअत्ते निरूविआ ततो सुत्तेस्सु धम्मपुत्ताइसु पुरिसरूवं काउंकली भीममुट्ठिवढिओ अहिखित्तो य तेण भीमो / रेभाउअ ! गुरुपिआमहाइणो संपइ धम्मत्थ पट्ठिओ तुमं ता केरिसो तुह धम्मो भीमो कुद्धो तेण जुज्झिउमारद्धो जहा जहा भीमो जुज्झइ तहा तहा कली वड्डइ तओ निजिओ कलिणा भीमो / एवं बीयजामे अज्जुणोतइअचउत्थजामेसुनकुलसहदेवा तेण अहिखित्ता रुष्ट्ठा निज्झिया य तओ सावसेसाए निसाए उठ्ठिएसु जुहिडिल्ले जुज्झिओ तुट्ठो कली ते उरवंतीए चेव निजिओ कली सो संकोअनेउं सरावमज्झे ठविओपभाए य भीमाईणं दंसिओ। एस सो जेण तुब्भे निज्झिया एमाईणं दिवंताणं दुत्तरसएण महाभारहे वासे सिणा कलिट्ठिई दंसियत्ति। अलं पसंगेण ! ती०२१ कल्प) कलित्त न० (कमि (लि) त्र)-कृतिविशेष, ज्ञा०१ अ०। औ०। कलिदप्पदहन०(कलिदर्पहृद) हस्तिनापुरस्थे हृदभेदे, ती०४६ कल्पका कलिय त्रि०(कलित) कल कर्मणि क्त युक्ते, स०। स्था०। ज्ञा० प्रश्न०।"सुंदरथणजघणवयणकरचरणणयणलावण्णविलासकलिया" विपा०१ श्रु०२ अ० रा०। जं०। औ०। उपेते, बहुरवज्जपेयकलिअ" प्रश्न०आश्र०२ द्वा० 0 / विदिते, प्राप्ते, चमेदिन भेदिते, संख्याते, शब्दर०। गृहीते, उक्ते, विचारिते, वद्धे, च भावे तः ज्ञानलाभादौ, न०वाच। कलुण त्रि० (करुण) करोति मन आनुकुल्याय कृ उनन् “हरिद्रादौ लः 8.1 / 254 // इति रस्य लः प्रा०। करुणोत्पादके। विपी०१ श्रु०७ अ०। प्रश्न०। दयास्पदे, प्रश्न०। अश्र०३ द्वा०। विपा०ादीने, सूत्र०१ श्रु१ अ०१उ०।"कुत्सितं रौत्यनेनेति निरुक्तिवशात्करणः / करुणास्पदत्वात्करणः / प्रियविप्रयोगादिदुःखहेतुसमुत्थे शोकप्रकर्षणस्वरूपे रसविशेषे, अनु० अथ हेतुतो लक्षणातश्च करुणरसस्वरूपमाहपिअविप्पओगबंध-कटहवाहिविणिवायसंभमुप्पण्णो। सोइअविलविअपराहाय, रुन्नलिंगो रसो करुणो|१६|| प्रिय विप्रयोगबन्धव्यथाव्याधिविनिपातसंभ्रमेभ्यः समुत्पन्नः करुणो रस इति योगस्तत्र विनिपातः सुतादिमरणं संभ्रमः परचक्रादिभयं शेषंप्रतीम्। किं लक्षण इत्याह / शोचितविलपितप्रम्लानरुदितानि लिङ्गानि लक्षणानियस्य स तथा। तत्र शोचितं मानसो विकारः शेषं विदितमिति / उदाहरणं यथा पज्झाय किलामि अयं, वाहागयपप्फुअतिीअं बहुसो। तस्स विओगे पुत्तया, दुव्वलयं ते मुहं जायं / / 17 / / अत्र प्रियविप्रयोगभ्रमिता बालां प्रति वृद्धा काचिदाह तस्य कस्यचित्पिंयतमस्य वियोगे पुत्रिके दुर्वलकं ते मुखं जातं कथं भूतम् (पज्झिायकिलामितयंति) प्रध्यातं प्रियलनविषयमतिचिन्तितं तेन क्लान्तम् (वाहागयपप्फुअस्थियंति) वाष्पस्यागतमागमनं तेनोपप्लुते व्याप्ते अक्षिणी यत्र तत्तथा बहुशोऽभीक्ष्णमिति॥१७॥ अनु०३४० पत्र०) कामभेदे, मनुष्याणां करुणा मनोज्ञत्वस्या तथाविधत्वात् तुच्छत्वेन क्षणदृष्टनष्टवेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् करुणा हि रसः शोकस्वभावः करुणः शोकप्रकृतिरिति वचनादिति, स्था०४ ठा०४ उ० वृक्षभेदे, पुं० वाच। कलुणवडिया स्त्री०(करुणप्रतिज्ञा) करार्थं गृह्णमीत्येवं प्रतिज्ञाने "कलुणपडिया जएजा धम्मियाए जायणाए जाएजा" आचा०२ श्रु०३ अ०३ उवा कलुणविणीय त्रि०(करुणविनीत) करुणालापविनयपूर्वके “मणबंधणेहि णेगेहिं कलुणविणीयमुवगसित्ताणं" सूत्र०१ श्रु०४ अ०१ उ०) कलुणा स्त्री०(करुणा) कृपायाम् षो०४ विव०। दीनादिष्वनुकम्पायाम, ध०१ अधि०॥ करुणा दुःखहानेच्छा, मोहहुःखितदर्शनात्। संवेगाच स्वभावाच, प्रीतिमत्स्वपरेषु च।। (करुणेति) दुःखहानस्य दुःखपरिहारस्येच्छा सा च मोहादज्ञानादेका यथा ग्लानयाचिता पथ्यवस्तुप्रदानाभिलाषलक्षणाऽन्या दुःखितस्य दीनादेर्दर्शनात् तस्य लोक प्रसिद्धाहारवस्त्रशयनासनादिप्रदानेन संवेगान्मोक्षाभिलाषाच सुखितेष्वपि सत्वेषु प्रीतिमत्सुसांसारिकदुःखपरित्राणेच्छा छद्मस्थानामपरा पुनरपरेषु च प्रीतिमत्ता संबन्धविकलेषु सर्वेष्वेव स्वभावाच प्रवर्त्तमाना केवलिनामिव भगवंता महामुनीनां सर्वानुग्रहपरायणानामित्येवं चतुर्विधा / तदुक्तं “मोहासुखसंवेगान्यहितयुता चैव करुणेति" द्वा०ाषो०४ विव०। कलुस पुं०स्त्री०(कलुष) कल-उप च लुषहिंसायां कस्य जलस्य मुषो घातक इति वा / महिषे, राजनि०। स्त्रियां जातित्वात्। ङीष् अनच्छे, आबिले, त्रि० अमरः / गर्हिते, त्रि० शब्ददचिं०। असमर्थे, वाच०। प्रीतिवर्जिते, स्था०४ ठा०४ उ०। द्वेषलोभादिलक्षणे पापे, नपुं० स०॥ प्रश्न०। सूत्र०"कम्मति वा खहंति वा वोणंति कलुसंति वा वेज्जंति वा वेति वा पंकोत्ति वा मलोत्ति वा एते एगद्वित्ता" नि० चू०१२ उ०। आ०चु०॥ कासाये, पुं०"कलुसस्स य णिक्खेवो चउव्विहो कोहादि एकारो" नि०चू०१ उ०। कलुसकम्म (ण) न० (कलुषकर्मन) मित्रद्रोहादिव्यापाररूपे मलीमसे कर्मणि, प्रश्न०आश्र०३ द्वा० कलुससमावण्ण त्रि०(कलुषसमापन्न) मतिमालिन्यमुपगते, ज्ञा०३ अ०। एवमिदं सर्व जिनशासनोक्तमन्यथा वेति कलुषसमापन्ने, स्था०४ ठा०३ उ०। “स संकिते जाव कलुससमावण्णे णो संचाए त्ति" कलुषं समापन्नः प्राक्तननिश्चयविपर्ययलक्षणं गोशालकमतानुसारिणा मतेन मिथ्यात्वं प्राप्त इत्यर्थः / अथवा