________________ कलमसालिणिव्वत्तिय 376 - अभिधानराजेन्द्रः - भाग 3 कला शालिविशेष, जं०२ वक्षा कलमसालिणिव्वत्तिय त्रि०(कलमशालीनिर्वर्तित) कलमशालिमये जी०३ प्रति०३ उ०। कलमोयणन (कलमोदन) कलमशालिकूरे, व्य०१० उ०। कलल पुं०न०(कलल)कल वृषा कलच्गर्भवेष्टचर्मणि, अमरः “एकरात्रेण पच्यमाने गर्भावयवभूते रेतोविकारे, वाच० उत्पत्तिक्रमे, एवं सत्ताहं कललं होइ, सत्ताहंहोइ बुब्बुयं” सप्ताहोरात्राणि यावत् शुक्रशोणितयमंदायमात्र कललं भवति, तं० कलस पुं० (कलश) कलं मधुरोऽव्यक्तं ध्वनि शवति शु गतौ वा मः। घटे, वाचा भृङ्गारे, रा०ा महाघटे,०२ वक्ष०ा अस्याष्टमङ्गलेष्वन्तर्गणना। राा औलाजा विवाहादौ, उत्सवे यो मण्ड्यते तस्यैव माङ्गलिकत्त्वात् ग्रहणम् संथा। कलसंग (सिंव)लिया स्त्री० (कलसङ्गलिका) कलत्ति कलाया धान्यविशेषः तेषां “संगलियत्ति" फलिका अणु०३ वर्ग०। कलायाभिधान्यफलिकायाम, भ०७ श०१ उ०) कलसय पुं० (कलशक) आकारविशेषवति वृहद्धटे, उपा०७ अ०॥ कलसि स्त्री० (कलशि) पृश्निपरार्याम्, अमरः / घटे, हेमचं०। अस्य कृदिकारीन्तत्वात् वा डीष् “कलशीत्यप्युभयत्र" वाचा कलसिया स्त्री०(कलशिका) लघुतरे कलशे, अनु०। आतोद्यविधाने, आ०चू०१ अ०। रात कलसीपुर न०(कलशीपुर) पुरभेदे, येन घोषवतीसेना, वसन्त / कलसीपुरे / धारिता वामहस्तेन, क्षत्रिययः सैष वेम(ग) वान् // 23 / / प्रव०२ द्वा० कलह पुं०न०(कलह) कलं काम हन्ति अत्र। हन् वा आधारे, मः, वाचन द्वन्द्राधिकरणे, सूत्र०१ श्रु१२ अावधनराटौ, भ०३ श०६ उ०ा आतुन परस्परं राटौ, पिं०। प्रश्न। जी०। प्रव०औ०। प्रज्ञा०। दशा०। स्था० वाचिकभण्डने, आ० म० द्वि०॥ प्रश्न० कलौ, प्रव०३८ द्वा०ा वाग्युद्धे, प्रतिकाजी.।दा उत्त० वुग्गहोत्ति वा कलहोत्ति वा भंडणत्ति वा विवादोत्ति वा एगटुं" नि० चू०१६ उ०। (अहिगरणशब्दे वक्तव्यतोक्क) महता शब्दानान्योऽन्यमसमञ्ज-सभाषणे, एतच क्रोधकार्यमिति (भ०१२ श०५ उ०) क्रोधे, उत्त०८ अ०तद्रूपे गौणमोहनीयकर्मणि, स० सङ्ग्रामे च, आचा०१ श्रु०५ अ०४ उ०| कलहंझाणं न०(कलहध्यान) कलहो वाचिकाराटिः तस्य ध्यानं कलहध्यानम् / रुक्मिणीसत्यभामयोर्व्यतिकरे, कलहप्रियदुर्योधननृपस्येव कमलामेलादिव्यतिकरे नारदस्येव वा दुर्थ्याने, आतु०)। कलहंस पुं०स्त्रि०(कलहंस) कला मधुरशब्दा ये हंसाः कलहंसाः। राजहंसेषु, कल्प०। जी०। प्रज्ञा०। नृपश्रेष्ठ, मेदि० कलप्रधानो हंसः वालहंस भेदे, स्त्रियां जातित्वात् डी वाचा कलहकर पुं०(कलहकर) कलहो वाचिकं भण्मनं तत्करणशीलः अप्रशस्तक्रोधाद्यौदयिकभाववशतः कलहकरणशीले, आ० म० द्वि०) कलहहेतुभूतकर्तव्यकारिणि, प्रश्न० संव०३ द्वा० स०। “कलहकरी असमाहिकरें" अक्रोशादिना येन कलहो भवतितत्करोति सचैवं गुणयुक्तो हि असामाधिस्थानमष्टादर्श भवति, दशा०१ अ०। आ० चू०। आवा कलहकारग त्रि०(कलहकारक) राटिजनके णिसायसरमंताओ हवंति कलहबारगा, अनु। कलहप्पिय त्रि० (कलहप्रिय) राटिवल्लभे “धेवयसरसंपन्ना भवंति कलहप्पिया" स्था०७ ठा। सारिकापक्षिण्याम्, स्त्री० राजति० वाचा कलहमित्त न०(कलहमित्र) कलहानन्तरं जाते मित्रे, व्य०४ उ०। कलहामिणंदि (ण)त्रि० (कलहाभिनन्दिन) महर्षिनारदस्थानानि कलहप्रिये, कलहासंगकर पुं०(कलहासङ्गकर) कलहः संग्रामस्तत्रासङ्गः सम्बन्धः कलहासंगस्तत्करः युद्धसंसर्गकृति, कलहः क्रोध आसङ्गो राग इत्यतः रागद्वेषकारिणि, आचा०१ श्रु०५ अ०४ उ०) कला स्वी०(कल अच्टाप् विज्ञाने, ताश्च कलनीयभेदाद्विसप्ततिर्भवन्ति। एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स बावत्तरिपुरबरसाह स्सीओ पण्णत्ताओ बावत्तरिकलाओ पण्णत्ताओ तंजहा। लेहं १गणियं 2 रूवं 3 नमु 4 गायं ५बाइयं 6 सगरयं 7 पुक्खरगयं 8 समतालं जूयं 10 जणवायं 11 पोरकचं 12 अट्ठावयं 13 दगमट्टियं 15 अन्नविही 15 पाणविही 16 वत्थविही 17 सयणविही 18 अजं 16 पहेलियं 20 मागहियं 21 गाहं 22 सिलोग 23 गंधजुत्ति 25 मधुसित्थं 25 आभरणविही 26 तरूणीपढिकम्मं 27 इत्थीलक्खणं 28 पुरिसलक्खणं 26 हयलक्खणं 30 गयलक्खणं 31 गोणलक्खणं 32 कुकडलक्खणं 33 मिंढलक्खणं 34 चकलक्खणं 35 छत्तलक्खणं 36 दंड लक्खणं 37 असिलक्खणं 38 मणिलक्खणं 36 कगणिलक्खणं४० चम्मलक्खणं चंदलक्खणं सूरचरियं राहुचरियं गहचरियं सोभागकरं दोभागकरं विजागयं मंतगयं रहस्सगयं 51 सभासंचारं 42 बूहं 43 खंधावारमाणं 44 नगरमाणं 45 वत्थुमाणं 46 खंधनिवेसं 47 वत्थुनिवेसं 48 नगरनिवेसं v9 ईसत्थं छरूप्पवायं 50 आससिक्खं 51 हत्थिसिक्खं 52 धणुव्वेयं 53 हिरण्णपागं 55 सुवन्नपागं 55 मणिपागं 56 धातुपागं 57 बहुजुद्धं 58 लयाजुद्धं 56 मुट्ठिजुद्धं 60 जुद्धं 61 निजुद्धं 62 जुद्धाइजुद्धं 63 सुत्तखेड 64 बट्टखेडं 65 नालियखाडं 66 चम्मखेडं 67 पत्तछेलं 68 कडगछेज 69 सजीवं 70 निजीवं 71 सऊणरुयं 72 / स० 130 पत्र / अत्र लेह मित्यादीनि द्वासप्तति पदानि राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यन्तापि व्याख्यायां तथैव दर्शयिष्यन्ते समवायाङ्गानुसारेण च विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति / तत्र लेखन लेखोऽक्षरविन्यासस्तद्विषया कला विज्ञानं लेख एवोच्यते तं भगवानुपदिशतीति प्रकृते योजनीयम्। एवं सर्वत्र योजना कार्या। स च लेखो द्विधा लिपिविषयभेदात्। तत्र लिपिरष्टादशस्थानोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति। तथापि यत्रवक्लकाष्ठ